सृम्भ् - षृम्भुँ हिंसार्थौ भ्वादिः शब्दस्य तुलना - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
असृम्भत् / असृम्भद्
अतुभ्नात् / अतुभ्नाद्
प्रथम पुरुषः  द्विवचनम्
असृम्भताम्
अतुभ्नीताम्
प्रथम पुरुषः  बहुवचनम्
असृम्भन्
अतुभ्नन्
मध्यम पुरुषः  एकवचनम्
असृम्भः
अतुभ्नाः
मध्यम पुरुषः  द्विवचनम्
असृम्भतम्
अतुभ्नीतम्
मध्यम पुरुषः  बहुवचनम्
असृम्भत
अतुभ्नीत
उत्तम पुरुषः  एकवचनम्
असृम्भम्
अतुभ्नाम्
उत्तम पुरुषः  द्विवचनम्
असृम्भाव
अतुभ्नीव
उत्तम पुरुषः  बहुवचनम्
असृम्भाम
अतुभ्नीम
प्रथम पुरुषः  एकवचनम्
असृम्भत् / असृम्भद्
अतुभ्नात् / अतुभ्नाद्
प्रथम पुरुषः  द्विवचनम्
अतुभ्नीताम्
प्रथम पुरुषः  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
अतुभ्नीतम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
अतुभ्नाम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्