सू - षूङ् - प्राणिगर्भविमोचने अदादिः शब्दस्य विभिन्नानां लकाराणां तुलना - कर्तरि प्रयोगः आत्मने पदम्


 
प्रथम  एकवचनम्
सूते
सुषुवे
सविता / सोता
सविष्यते / सोष्यते
सूताम्
असूत
सुवीत
सविषीष्ट / सोषीष्ट
असविष्ट / असोष्ट
असविष्यत / असोष्यत
प्रथम  द्विवचनम्
सुवाते
सुषुवाते
सवितारौ / सोतारौ
सविष्येते / सोष्येते
सुवाताम्
असुवाताम्
सुवीयाताम्
सविषीयास्ताम् / सोषीयास्ताम्
असविषाताम् / असोषाताम्
असविष्येताम् / असोष्येताम्
प्रथम  बहुवचनम्
सुवते
सुषुविरे
सवितारः / सोतारः
सविष्यन्ते / सोष्यन्ते
सुवताम्
असुवत
सुवीरन्
सविषीरन् / सोषीरन्
असविषत / असोषत
असविष्यन्त / असोष्यन्त
मध्यम  एकवचनम्
सूषे
सुषुविषे
सवितासे / सोतासे
सविष्यसे / सोष्यसे
सूष्व
असूथाः
सुवीथाः
सविषीष्ठाः / सोषीष्ठाः
असविष्ठाः / असोष्ठाः
असविष्यथाः / असोष्यथाः
मध्यम  द्विवचनम्
सुवाथे
सुषुवाथे
सवितासाथे / सोतासाथे
सविष्येथे / सोष्येथे
सुवाथाम्
असुवाथाम्
सुवीयाथाम्
सविषीयास्थाम् / सोषीयास्थाम्
असविषाथाम् / असोषाथाम्
असविष्येथाम् / असोष्येथाम्
मध्यम  बहुवचनम्
सूध्वे
सुषुविढ्वे / सुषुविध्वे
सविताध्वे / सोताध्वे
सविष्यध्वे / सोष्यध्वे
सूध्वम्
असूध्वम्
सुवीध्वम्
सविषीढ्वम् / सविषीध्वम् / सोषीढ्वम्
असविढ्वम् / असविध्वम् / असोढ्वम्
असविष्यध्वम् / असोष्यध्वम्
उत्तम  एकवचनम्
सुवे
सुषुवे
सविताहे / सोताहे
सविष्ये / सोष्ये
सुवै
असुवि
सुवीय
सविषीय / सोषीय
असविषि / असोषि
असविष्ये / असोष्ये
उत्तम  द्विवचनम्
सूवहे
सुषुविवहे
सवितास्वहे / सोतास्वहे
सविष्यावहे / सोष्यावहे
सुवावहै
असूवहि
सुवीवहि
सविषीवहि / सोषीवहि
असविष्वहि / असोष्वहि
असविष्यावहि / असोष्यावहि
उत्तम  बहुवचनम्
सूमहे
सुषुविमहे
सवितास्महे / सोतास्महे
सविष्यामहे / सोष्यामहे
सुवामहै
असूमहि
सुवीमहि
सविषीमहि / सोषीमहि
असविष्महि / असोष्महि
असविष्यामहि / असोष्यामहि
प्रथम पुरुषः  एकवचनम्
सविष्यते / सोष्यते
सविषीष्ट / सोषीष्ट
असविष्ट / असोष्ट
असविष्यत / असोष्यत
प्रथमा  द्विवचनम्
सवितारौ / सोतारौ
सविष्येते / सोष्येते
सविषीयास्ताम् / सोषीयास्ताम्
असविषाताम् / असोषाताम्
असविष्येताम् / असोष्येताम्
प्रथमा  बहुवचनम्
सवितारः / सोतारः
सविष्यन्ते / सोष्यन्ते
सविषीरन् / सोषीरन्
असविषत / असोषत
असविष्यन्त / असोष्यन्त
मध्यम पुरुषः  एकवचनम्
सवितासे / सोतासे
सविष्यसे / सोष्यसे
सविषीष्ठाः / सोषीष्ठाः
असविष्ठाः / असोष्ठाः
असविष्यथाः / असोष्यथाः
मध्यम पुरुषः  द्विवचनम्
सवितासाथे / सोतासाथे
सविष्येथे / सोष्येथे
सविषीयास्थाम् / सोषीयास्थाम्
असविषाथाम् / असोषाथाम्
असविष्येथाम् / असोष्येथाम्
मध्यम पुरुषः  बहुवचनम्
सुषुविढ्वे / सुषुविध्वे
सविताध्वे / सोताध्वे
सविष्यध्वे / सोष्यध्वे
सविषीढ्वम् / सविषीध्वम् / सोषीढ्वम्
असविढ्वम् / असविध्वम् / असोढ्वम्
असविष्यध्वम् / असोष्यध्वम्
उत्तम पुरुषः  एकवचनम्
सविताहे / सोताहे
सविष्ये / सोष्ये
असविषि / असोषि
असविष्ये / असोष्ये
उत्तम पुरुषः  द्विवचनम्
सवितास्वहे / सोतास्वहे
सविष्यावहे / सोष्यावहे
सविषीवहि / सोषीवहि
असविष्वहि / असोष्वहि
असविष्यावहि / असोष्यावहि
उत्तम पुरुषः  बहुवचनम्
सवितास्महे / सोतास्महे
सविष्यामहे / सोष्यामहे
सविषीमहि / सोषीमहि
असविष्महि / असोष्महि
असविष्यामहि / असोष्यामहि