सूर्क्ष् - सूर्क्षँ आदरे भ्वादिः शब्दस्य तुलना - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
असूर्क्षिष्यत् / असूर्क्षिष्यद्
अत्वक्षिष्यत् / अत्वक्षिष्यद् / अत्वक्ष्यत् / अत्वक्ष्यद्
अक्रक्ष्यत् / अक्रक्ष्यद् / अकर्क्ष्यत् / अकर्क्ष्यद्
अकोषिष्यत् / अकोषिष्यद्
अशोक्ष्यत् / अशोक्ष्यद्
अमोषिष्यत् / अमोषिष्यद्
अपोषिष्यत् / अपोषिष्यद्
अहर्षिष्यत् / अहर्षिष्यद्
प्रथम पुरुषः  द्विवचनम्
असूर्क्षिष्यताम्
अत्वक्षिष्यताम् / अत्वक्ष्यताम्
अक्रक्ष्यताम् / अकर्क्ष्यताम्
अकोषिष्यताम्
अशोक्ष्यताम्
अमोषिष्यताम्
अपोषिष्यताम्
अहर्षिष्यताम्
प्रथम पुरुषः  बहुवचनम्
असूर्क्षिष्यन्
अत्वक्षिष्यन् / अत्वक्ष्यन्
अक्रक्ष्यन् / अकर्क्ष्यन्
अकोषिष्यन्
अशोक्ष्यन्
अमोषिष्यन्
अपोषिष्यन्
अहर्षिष्यन्
मध्यम पुरुषः  एकवचनम्
असूर्क्षिष्यः
अत्वक्षिष्यः / अत्वक्ष्यः
अक्रक्ष्यः / अकर्क्ष्यः
अकोषिष्यः
अशोक्ष्यः
अमोषिष्यः
अपोषिष्यः
अहर्षिष्यः
मध्यम पुरुषः  द्विवचनम्
असूर्क्षिष्यतम्
अत्वक्षिष्यतम् / अत्वक्ष्यतम्
अक्रक्ष्यतम् / अकर्क्ष्यतम्
अकोषिष्यतम्
अशोक्ष्यतम्
अमोषिष्यतम्
अपोषिष्यतम्
अहर्षिष्यतम्
मध्यम पुरुषः  बहुवचनम्
असूर्क्षिष्यत
अत्वक्षिष्यत / अत्वक्ष्यत
अक्रक्ष्यत / अकर्क्ष्यत
अकोषिष्यत
अशोक्ष्यत
अमोषिष्यत
अपोषिष्यत
अहर्षिष्यत
उत्तम पुरुषः  एकवचनम्
असूर्क्षिष्यम्
अत्वक्षिष्यम् / अत्वक्ष्यम्
अक्रक्ष्यम् / अकर्क्ष्यम्
अकोषिष्यम्
अशोक्ष्यम्
अमोषिष्यम्
अपोषिष्यम्
अहर्षिष्यम्
उत्तम पुरुषः  द्विवचनम्
असूर्क्षिष्याव
अत्वक्षिष्याव / अत्वक्ष्याव
अक्रक्ष्याव / अकर्क्ष्याव
अकोषिष्याव
अशोक्ष्याव
अमोषिष्याव
अपोषिष्याव
अहर्षिष्याव
उत्तम पुरुषः  बहुवचनम्
असूर्क्षिष्याम
अत्वक्षिष्याम / अत्वक्ष्याम
अक्रक्ष्याम / अकर्क्ष्याम
अकोषिष्याम
अशोक्ष्याम
अमोषिष्याम
अपोषिष्याम
अहर्षिष्याम
प्रथम पुरुषः  एकवचनम्
असूर्क्षिष्यत् / असूर्क्षिष्यद्
अत्वक्षिष्यत् / अत्वक्षिष्यद् / अत्वक्ष्यत् / अत्वक्ष्यद्
अक्रक्ष्यत् / अक्रक्ष्यद् / अकर्क्ष्यत् / अकर्क्ष्यद्
अकोषिष्यत् / अकोषिष्यद्
अशोक्ष्यत् / अशोक्ष्यद्
अमोषिष्यत् / अमोषिष्यद्
अपोषिष्यत् / अपोषिष्यद्
अहर्षिष्यत् / अहर्षिष्यद्
प्रथम पुरुषः  द्विवचनम्
असूर्क्षिष्यताम्
अत्वक्षिष्यताम् / अत्वक्ष्यताम्
अक्रक्ष्यताम् / अकर्क्ष्यताम्
अकोषिष्यताम्
अशोक्ष्यताम्
अमोषिष्यताम्
अपोषिष्यताम्
अहर्षिष्यताम्
प्रथम पुरुषः  बहुवचनम्
असूर्क्षिष्यन्
अत्वक्षिष्यन् / अत्वक्ष्यन्
अक्रक्ष्यन् / अकर्क्ष्यन्
अकोषिष्यन्
अशोक्ष्यन्
अमोषिष्यन्
अपोषिष्यन्
अहर्षिष्यन्
मध्यम पुरुषः  एकवचनम्
असूर्क्षिष्यः
अत्वक्षिष्यः / अत्वक्ष्यः
अक्रक्ष्यः / अकर्क्ष्यः
अकोषिष्यः
अशोक्ष्यः
अमोषिष्यः
अपोषिष्यः
अहर्षिष्यः
मध्यम पुरुषः  द्विवचनम्
असूर्क्षिष्यतम्
अत्वक्षिष्यतम् / अत्वक्ष्यतम्
अक्रक्ष्यतम् / अकर्क्ष्यतम्
अकोषिष्यतम्
अशोक्ष्यतम्
अमोषिष्यतम्
अपोषिष्यतम्
अहर्षिष्यतम्
मध्यम पुरुषः  बहुवचनम्
असूर्क्षिष्यत
अत्वक्षिष्यत / अत्वक्ष्यत
अक्रक्ष्यत / अकर्क्ष्यत
अकोषिष्यत
अशोक्ष्यत
अमोषिष्यत
अपोषिष्यत
अहर्षिष्यत
उत्तम पुरुषः  एकवचनम्
असूर्क्षिष्यम्
अत्वक्षिष्यम् / अत्वक्ष्यम्
अक्रक्ष्यम् / अकर्क्ष्यम्
अकोषिष्यम्
अशोक्ष्यम्
अमोषिष्यम्
अपोषिष्यम्
अहर्षिष्यम्
उत्तम पुरुषः  द्विवचनम्
असूर्क्षिष्याव
अत्वक्षिष्याव / अत्वक्ष्याव
अक्रक्ष्याव / अकर्क्ष्याव
अकोषिष्याव
अशोक्ष्याव
अमोषिष्याव
अपोषिष्याव
अहर्षिष्याव
उत्तम पुरुषः  बहुवचनम्
असूर्क्षिष्याम
अत्वक्षिष्याम / अत्वक्ष्याम
अक्रक्ष्याम / अकर्क्ष्याम
अकोषिष्याम
अशोक्ष्याम
अमोषिष्याम
अपोषिष्याम
अहर्षिष्याम