सु - षु - प्रसवसैश्वर्ययोः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
सवति
सूयते
सुषाव
सुषुवे
सोता
साविता / सोता
सोष्यति
साविष्यते / सोष्यते
सवतात् / सवताद् / सवतु
सूयताम्
असवत् / असवद्
असूयत
सवेत् / सवेद्
सूयेत
सूयात् / सूयाद्
साविषीष्ट / सोषीष्ट
असावीत् / असावीद्
असावि
असोष्यत् / असोष्यद्
असाविष्यत / असोष्यत
प्रथम  द्विवचनम्
सवतः
सूयेते
सुषुवतुः
सुषुवाते
सोतारौ
सावितारौ / सोतारौ
सोष्यतः
साविष्येते / सोष्येते
सवताम्
सूयेताम्
असवताम्
असूयेताम्
सवेताम्
सूयेयाताम्
सूयास्ताम्
साविषीयास्ताम् / सोषीयास्ताम्
असाविष्टाम्
असाविषाताम् / असोषाताम्
असोष्यताम्
असाविष्येताम् / असोष्येताम्
प्रथम  बहुवचनम्
सवन्ति
सूयन्ते
सुषुवुः
सुषुविरे
सोतारः
सावितारः / सोतारः
सोष्यन्ति
साविष्यन्ते / सोष्यन्ते
सवन्तु
सूयन्ताम्
असवन्
असूयन्त
सवेयुः
सूयेरन्
सूयासुः
साविषीरन् / सोषीरन्
असाविषुः
असाविषत / असोषत
असोष्यन्
असाविष्यन्त / असोष्यन्त
मध्यम  एकवचनम्
सवसि
सूयसे
सुषविथ / सुषोथ
सुषुविषे
सोतासि
सावितासे / सोतासे
सोष्यसि
साविष्यसे / सोष्यसे
सवतात् / सवताद् / सव
सूयस्व
असवः
असूयथाः
सवेः
सूयेथाः
सूयाः
साविषीष्ठाः / सोषीष्ठाः
असावीः
असाविष्ठाः / असोष्ठाः
असोष्यः
असाविष्यथाः / असोष्यथाः
मध्यम  द्विवचनम्
सवथः
सूयेथे
सुषुवथुः
सुषुवाथे
सोतास्थः
सावितासाथे / सोतासाथे
सोष्यथः
साविष्येथे / सोष्येथे
सवतम्
सूयेथाम्
असवतम्
असूयेथाम्
सवेतम्
सूयेयाथाम्
सूयास्तम्
साविषीयास्थाम् / सोषीयास्थाम्
असाविष्टम्
असाविषाथाम् / असोषाथाम्
असोष्यतम्
असाविष्येथाम् / असोष्येथाम्
मध्यम  बहुवचनम्
सवथ
सूयध्वे
सुषुव
सुषुविढ्वे / सुषुविध्वे
सोतास्थ
साविताध्वे / सोताध्वे
सोष्यथ
साविष्यध्वे / सोष्यध्वे
सवत
सूयध्वम्
असवत
असूयध्वम्
सवेत
सूयेध्वम्
सूयास्त
साविषीढ्वम् / साविषीध्वम् / सोषीढ्वम्
असाविष्ट
असाविढ्वम् / असाविध्वम् / असोढ्वम्
असोष्यत
असाविष्यध्वम् / असोष्यध्वम्
उत्तम  एकवचनम्
सवामि
सूये
सुषव / सुषाव
सुषुवे
सोतास्मि
साविताहे / सोताहे
सोष्यामि
साविष्ये / सोष्ये
सवानि
सूयै
असवम्
असूये
सवेयम्
सूयेय
सूयासम्
साविषीय / सोषीय
असाविषम्
असाविषि / असोषि
असोष्यम्
असाविष्ये / असोष्ये
उत्तम  द्विवचनम्
सवावः
सूयावहे
सुषुविव
सुषुविवहे
सोतास्वः
सावितास्वहे / सोतास्वहे
सोष्यावः
साविष्यावहे / सोष्यावहे
सवाव
सूयावहै
असवाव
असूयावहि
सवेव
सूयेवहि
सूयास्व
साविषीवहि / सोषीवहि
असाविष्व
असाविष्वहि / असोष्वहि
असोष्याव
असाविष्यावहि / असोष्यावहि
उत्तम  बहुवचनम्
सवामः
सूयामहे
सुषुविम
सुषुविमहे
सोतास्मः
सावितास्महे / सोतास्महे
सोष्यामः
साविष्यामहे / सोष्यामहे
सवाम
सूयामहै
असवाम
असूयामहि
सवेम
सूयेमहि
सूयास्म
साविषीमहि / सोषीमहि
असाविष्म
असाविष्महि / असोष्महि
असोष्याम
असाविष्यामहि / असोष्यामहि
प्रथम पुरुषः  एकवचनम्
साविष्यते / सोष्यते
सवतात् / सवताद् / सवतु
असवत् / असवद्
साविषीष्ट / सोषीष्ट
असावीत् / असावीद्
असोष्यत् / असोष्यद्
असाविष्यत / असोष्यत
प्रथमा  द्विवचनम्
सावितारौ / सोतारौ
साविष्येते / सोष्येते
साविषीयास्ताम् / सोषीयास्ताम्
असाविषाताम् / असोषाताम्
असाविष्येताम् / असोष्येताम्
प्रथमा  बहुवचनम्
सावितारः / सोतारः
साविष्यन्ते / सोष्यन्ते
साविषीरन् / सोषीरन्
असाविषत / असोषत
असाविष्यन्त / असोष्यन्त
मध्यम पुरुषः  एकवचनम्
सुषविथ / सुषोथ
सावितासे / सोतासे
साविष्यसे / सोष्यसे
सवतात् / सवताद् / सव
साविषीष्ठाः / सोषीष्ठाः
असाविष्ठाः / असोष्ठाः
असाविष्यथाः / असोष्यथाः
मध्यम पुरुषः  द्विवचनम्
सावितासाथे / सोतासाथे
साविष्येथे / सोष्येथे
साविषीयास्थाम् / सोषीयास्थाम्
असाविषाथाम् / असोषाथाम्
असाविष्येथाम् / असोष्येथाम्
मध्यम पुरुषः  बहुवचनम्
सुषुविढ्वे / सुषुविध्वे
साविताध्वे / सोताध्वे
साविष्यध्वे / सोष्यध्वे
साविषीढ्वम् / साविषीध्वम् / सोषीढ्वम्
असाविढ्वम् / असाविध्वम् / असोढ्वम्
असाविष्यध्वम् / असोष्यध्वम्
उत्तम पुरुषः  एकवचनम्
साविताहे / सोताहे
साविष्ये / सोष्ये
असाविषि / असोषि
असाविष्ये / असोष्ये
उत्तम पुरुषः  द्विवचनम्
सावितास्वहे / सोतास्वहे
साविष्यावहे / सोष्यावहे
साविषीवहि / सोषीवहि
असाविष्वहि / असोष्वहि
असाविष्यावहि / असोष्यावहि
उत्तम पुरुषः  बहुवचनम्
सावितास्महे / सोतास्महे
साविष्यामहे / सोष्यामहे
साविषीमहि / सोषीमहि
असाविष्महि / असोष्महि
असाविष्यामहि / असोष्यामहि