सु - षु प्रसवैश्वर्ययोः अदादिः शब्दस्य तुलना - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
असौत् / असौद्
असुनोत् / असुनोद्
अजुहोत् / अजुहोद्
अदुनोत् / अदुनोद्
अयुनात् / अयुनाद्
प्रथम पुरुषः  द्विवचनम्
असुताम्
असुनुताम्
अजुहुताम्
अदुनुताम्
अयुनीताम्
प्रथम पुरुषः  बहुवचनम्
असुवन्
असुन्वन्
अजुहवुः
अदुन्वन्
अयुनन्
मध्यम पुरुषः  एकवचनम्
असौः
असुनोः
अजुहोः
अदुनोः
अयुनाः
मध्यम पुरुषः  द्विवचनम्
असुतम्
असुनुतम्
अजुहुतम्
अदुनुतम्
अयुनीतम्
मध्यम पुरुषः  बहुवचनम्
असुत
असुनुत
अजुहुत
अदुनुत
अयुनीत
उत्तम पुरुषः  एकवचनम्
असवम्
असुनवम्
अजुहवम्
अदुनवम्
अयुनाम्
उत्तम पुरुषः  द्विवचनम्
असुव
असुन्व / असुनुव
अजुहुव
अदुन्व / अदुनुव
अयुनीव
उत्तम पुरुषः  बहुवचनम्
असुम
असुन्म / असुनुम
अजुहुम
अदुन्म / अदुनुम
अयुनीम
प्रथम पुरुषः  एकवचनम्
असुनोत् / असुनोद्
अजुहोत् / अजुहोद्
अदुनोत् / अदुनोद्
अयुनात् / अयुनाद्
प्रथम पुरुषः  द्विवचनम्
असुनुताम्
अदुनुताम्
अयुनीताम्
प्रथम पुरुषः  बहुवचनम्
असुन्वन्
अदुन्वन्
अयुनन्
मध्यम पुरुषः  एकवचनम्
असुनोः
अदुनोः
अयुनाः
मध्यम पुरुषः  द्विवचनम्
असुनुतम्
अदुनुतम्
अयुनीतम्
मध्यम पुरुषः  बहुवचनम्
असुनुत
अदुनुत
अयुनीत
उत्तम पुरुषः  एकवचनम्
असुनवम्
अदुनवम्
अयुनाम्
उत्तम पुरुषः  द्विवचनम्
असुन्व / असुनुव
अदुन्व / अदुनुव
अयुनीव
उत्तम पुरुषः  बहुवचनम्
असुन्म / असुनुम
अदुन्म / अदुनुम
अयुनीम