सु + स्रङ्क् - स्रकिँ - गतौ भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
सुस्रङ्कते
सुस्रङ्क्यते
सुसस्रङ्के
सुसस्रङ्के
सुस्रङ्किता
सुस्रङ्किता
सुस्रङ्किष्यते
सुस्रङ्किष्यते
सुस्रङ्कताम्
सुस्रङ्क्यताम्
स्वस्रङ्कत
स्वस्रङ्क्यत
सुस्रङ्केत
सुस्रङ्क्येत
सुस्रङ्किषीष्ट
सुस्रङ्किषीष्ट
स्वस्रङ्किष्ट
स्वस्रङ्कि
स्वस्रङ्किष्यत
स्वस्रङ्किष्यत
प्रथम  द्विवचनम्
सुस्रङ्केते
सुस्रङ्क्येते
सुसस्रङ्काते
सुसस्रङ्काते
सुस्रङ्कितारौ
सुस्रङ्कितारौ
सुस्रङ्किष्येते
सुस्रङ्किष्येते
सुस्रङ्केताम्
सुस्रङ्क्येताम्
स्वस्रङ्केताम्
स्वस्रङ्क्येताम्
सुस्रङ्केयाताम्
सुस्रङ्क्येयाताम्
सुस्रङ्किषीयास्ताम्
सुस्रङ्किषीयास्ताम्
स्वस्रङ्किषाताम्
स्वस्रङ्किषाताम्
स्वस्रङ्किष्येताम्
स्वस्रङ्किष्येताम्
प्रथम  बहुवचनम्
सुस्रङ्कन्ते
सुस्रङ्क्यन्ते
सुसस्रङ्किरे
सुसस्रङ्किरे
सुस्रङ्कितारः
सुस्रङ्कितारः
सुस्रङ्किष्यन्ते
सुस्रङ्किष्यन्ते
सुस्रङ्कन्ताम्
सुस्रङ्क्यन्ताम्
स्वस्रङ्कन्त
स्वस्रङ्क्यन्त
सुस्रङ्केरन्
सुस्रङ्क्येरन्
सुस्रङ्किषीरन्
सुस्रङ्किषीरन्
स्वस्रङ्किषत
स्वस्रङ्किषत
स्वस्रङ्किष्यन्त
स्वस्रङ्किष्यन्त
मध्यम  एकवचनम्
सुस्रङ्कसे
सुस्रङ्क्यसे
सुसस्रङ्किषे
सुसस्रङ्किषे
सुस्रङ्कितासे
सुस्रङ्कितासे
सुस्रङ्किष्यसे
सुस्रङ्किष्यसे
सुस्रङ्कस्व
सुस्रङ्क्यस्व
स्वस्रङ्कथाः
स्वस्रङ्क्यथाः
सुस्रङ्केथाः
सुस्रङ्क्येथाः
सुस्रङ्किषीष्ठाः
सुस्रङ्किषीष्ठाः
स्वस्रङ्किष्ठाः
स्वस्रङ्किष्ठाः
स्वस्रङ्किष्यथाः
स्वस्रङ्किष्यथाः
मध्यम  द्विवचनम्
सुस्रङ्केथे
सुस्रङ्क्येथे
सुसस्रङ्काथे
सुसस्रङ्काथे
सुस्रङ्कितासाथे
सुस्रङ्कितासाथे
सुस्रङ्किष्येथे
सुस्रङ्किष्येथे
सुस्रङ्केथाम्
सुस्रङ्क्येथाम्
स्वस्रङ्केथाम्
स्वस्रङ्क्येथाम्
सुस्रङ्केयाथाम्
सुस्रङ्क्येयाथाम्
सुस्रङ्किषीयास्थाम्
सुस्रङ्किषीयास्थाम्
स्वस्रङ्किषाथाम्
स्वस्रङ्किषाथाम्
स्वस्रङ्किष्येथाम्
स्वस्रङ्किष्येथाम्
मध्यम  बहुवचनम्
सुस्रङ्कध्वे
सुस्रङ्क्यध्वे
सुसस्रङ्किध्वे
सुसस्रङ्किध्वे
सुस्रङ्किताध्वे
सुस्रङ्किताध्वे
सुस्रङ्किष्यध्वे
सुस्रङ्किष्यध्वे
सुस्रङ्कध्वम्
सुस्रङ्क्यध्वम्
स्वस्रङ्कध्वम्
स्वस्रङ्क्यध्वम्
सुस्रङ्केध्वम्
सुस्रङ्क्येध्वम्
सुस्रङ्किषीध्वम्
सुस्रङ्किषीध्वम्
स्वस्रङ्किढ्वम्
स्वस्रङ्किढ्वम्
स्वस्रङ्किष्यध्वम्
स्वस्रङ्किष्यध्वम्
उत्तम  एकवचनम्
सुस्रङ्के
सुस्रङ्क्ये
सुसस्रङ्के
सुसस्रङ्के
सुस्रङ्किताहे
सुस्रङ्किताहे
सुस्रङ्किष्ये
सुस्रङ्किष्ये
सुस्रङ्कै
सुस्रङ्क्यै
स्वस्रङ्के
स्वस्रङ्क्ये
सुस्रङ्केय
सुस्रङ्क्येय
सुस्रङ्किषीय
सुस्रङ्किषीय
स्वस्रङ्किषि
स्वस्रङ्किषि
स्वस्रङ्किष्ये
स्वस्रङ्किष्ये
उत्तम  द्विवचनम्
सुस्रङ्कावहे
सुस्रङ्क्यावहे
सुसस्रङ्किवहे
सुसस्रङ्किवहे
सुस्रङ्कितास्वहे
सुस्रङ्कितास्वहे
सुस्रङ्किष्यावहे
सुस्रङ्किष्यावहे
सुस्रङ्कावहै
सुस्रङ्क्यावहै
स्वस्रङ्कावहि
स्वस्रङ्क्यावहि
सुस्रङ्केवहि
सुस्रङ्क्येवहि
सुस्रङ्किषीवहि
सुस्रङ्किषीवहि
स्वस्रङ्किष्वहि
स्वस्रङ्किष्वहि
स्वस्रङ्किष्यावहि
स्वस्रङ्किष्यावहि
उत्तम  बहुवचनम्
सुस्रङ्कामहे
सुस्रङ्क्यामहे
सुसस्रङ्किमहे
सुसस्रङ्किमहे
सुस्रङ्कितास्महे
सुस्रङ्कितास्महे
सुस्रङ्किष्यामहे
सुस्रङ्किष्यामहे
सुस्रङ्कामहै
सुस्रङ्क्यामहै
स्वस्रङ्कामहि
स्वस्रङ्क्यामहि
सुस्रङ्केमहि
सुस्रङ्क्येमहि
सुस्रङ्किषीमहि
सुस्रङ्किषीमहि
स्वस्रङ्किष्महि
स्वस्रङ्किष्महि
स्वस्रङ्किष्यामहि
स्वस्रङ्किष्यामहि
 
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
स्वस्रङ्किष्येताम्
स्वस्रङ्किष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
स्वस्रङ्किष्येथाम्
स्वस्रङ्किष्येथाम्
मध्यम पुरुषः  बहुवचनम्
स्वस्रङ्किष्यध्वम्
स्वस्रङ्किष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
स्वस्रङ्किष्यावहि
स्वस्रङ्किष्यावहि
उत्तम पुरुषः  बहुवचनम्
स्वस्रङ्किष्यामहि
स्वस्रङ्किष्यामहि