सु + स्तुच् - ष्टुचँ - प्रसादे भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
सुस्तोचते
सुस्तुच्यते
सुतुष्टुचे
सुतुष्टुचे
सुस्तोचिता
सुस्तोचिता
सुस्तोचिष्यते
सुस्तोचिष्यते
सुस्तोचताम्
सुस्तुच्यताम्
स्वस्तोचत
स्वस्तुच्यत
सुस्तोचेत
सुस्तुच्येत
सुस्तोचिषीष्ट
सुस्तोचिषीष्ट
स्वस्तोचिष्ट
स्वस्तोचि
स्वस्तोचिष्यत
स्वस्तोचिष्यत
प्रथम  द्विवचनम्
सुस्तोचेते
सुस्तुच्येते
सुतुष्टुचाते
सुतुष्टुचाते
सुस्तोचितारौ
सुस्तोचितारौ
सुस्तोचिष्येते
सुस्तोचिष्येते
सुस्तोचेताम्
सुस्तुच्येताम्
स्वस्तोचेताम्
स्वस्तुच्येताम्
सुस्तोचेयाताम्
सुस्तुच्येयाताम्
सुस्तोचिषीयास्ताम्
सुस्तोचिषीयास्ताम्
स्वस्तोचिषाताम्
स्वस्तोचिषाताम्
स्वस्तोचिष्येताम्
स्वस्तोचिष्येताम्
प्रथम  बहुवचनम्
सुस्तोचन्ते
सुस्तुच्यन्ते
सुतुष्टुचिरे
सुतुष्टुचिरे
सुस्तोचितारः
सुस्तोचितारः
सुस्तोचिष्यन्ते
सुस्तोचिष्यन्ते
सुस्तोचन्ताम्
सुस्तुच्यन्ताम्
स्वस्तोचन्त
स्वस्तुच्यन्त
सुस्तोचेरन्
सुस्तुच्येरन्
सुस्तोचिषीरन्
सुस्तोचिषीरन्
स्वस्तोचिषत
स्वस्तोचिषत
स्वस्तोचिष्यन्त
स्वस्तोचिष्यन्त
मध्यम  एकवचनम्
सुस्तोचसे
सुस्तुच्यसे
सुतुष्टुचिषे
सुतुष्टुचिषे
सुस्तोचितासे
सुस्तोचितासे
सुस्तोचिष्यसे
सुस्तोचिष्यसे
सुस्तोचस्व
सुस्तुच्यस्व
स्वस्तोचथाः
स्वस्तुच्यथाः
सुस्तोचेथाः
सुस्तुच्येथाः
सुस्तोचिषीष्ठाः
सुस्तोचिषीष्ठाः
स्वस्तोचिष्ठाः
स्वस्तोचिष्ठाः
स्वस्तोचिष्यथाः
स्वस्तोचिष्यथाः
मध्यम  द्विवचनम्
सुस्तोचेथे
सुस्तुच्येथे
सुतुष्टुचाथे
सुतुष्टुचाथे
सुस्तोचितासाथे
सुस्तोचितासाथे
सुस्तोचिष्येथे
सुस्तोचिष्येथे
सुस्तोचेथाम्
सुस्तुच्येथाम्
स्वस्तोचेथाम्
स्वस्तुच्येथाम्
सुस्तोचेयाथाम्
सुस्तुच्येयाथाम्
सुस्तोचिषीयास्थाम्
सुस्तोचिषीयास्थाम्
स्वस्तोचिषाथाम्
स्वस्तोचिषाथाम्
स्वस्तोचिष्येथाम्
स्वस्तोचिष्येथाम्
मध्यम  बहुवचनम्
सुस्तोचध्वे
सुस्तुच्यध्वे
सुतुष्टुचिध्वे
सुतुष्टुचिध्वे
सुस्तोचिताध्वे
सुस्तोचिताध्वे
सुस्तोचिष्यध्वे
सुस्तोचिष्यध्वे
सुस्तोचध्वम्
सुस्तुच्यध्वम्
स्वस्तोचध्वम्
स्वस्तुच्यध्वम्
सुस्तोचेध्वम्
सुस्तुच्येध्वम्
सुस्तोचिषीध्वम्
सुस्तोचिषीध्वम्
स्वस्तोचिढ्वम्
स्वस्तोचिढ्वम्
स्वस्तोचिष्यध्वम्
स्वस्तोचिष्यध्वम्
उत्तम  एकवचनम्
सुस्तोचे
सुस्तुच्ये
सुतुष्टुचे
सुतुष्टुचे
सुस्तोचिताहे
सुस्तोचिताहे
सुस्तोचिष्ये
सुस्तोचिष्ये
सुस्तोचै
सुस्तुच्यै
स्वस्तोचे
स्वस्तुच्ये
सुस्तोचेय
सुस्तुच्येय
सुस्तोचिषीय
सुस्तोचिषीय
स्वस्तोचिषि
स्वस्तोचिषि
स्वस्तोचिष्ये
स्वस्तोचिष्ये
उत्तम  द्विवचनम्
सुस्तोचावहे
सुस्तुच्यावहे
सुतुष्टुचिवहे
सुतुष्टुचिवहे
सुस्तोचितास्वहे
सुस्तोचितास्वहे
सुस्तोचिष्यावहे
सुस्तोचिष्यावहे
सुस्तोचावहै
सुस्तुच्यावहै
स्वस्तोचावहि
स्वस्तुच्यावहि
सुस्तोचेवहि
सुस्तुच्येवहि
सुस्तोचिषीवहि
सुस्तोचिषीवहि
स्वस्तोचिष्वहि
स्वस्तोचिष्वहि
स्वस्तोचिष्यावहि
स्वस्तोचिष्यावहि
उत्तम  बहुवचनम्
सुस्तोचामहे
सुस्तुच्यामहे
सुतुष्टुचिमहे
सुतुष्टुचिमहे
सुस्तोचितास्महे
सुस्तोचितास्महे
सुस्तोचिष्यामहे
सुस्तोचिष्यामहे
सुस्तोचामहै
सुस्तुच्यामहै
स्वस्तोचामहि
स्वस्तुच्यामहि
सुस्तोचेमहि
सुस्तुच्येमहि
सुस्तोचिषीमहि
सुस्तोचिषीमहि
स्वस्तोचिष्महि
स्वस्तोचिष्महि
स्वस्तोचिष्यामहि
स्वस्तोचिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
स्वस्तोचिष्येताम्
स्वस्तोचिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
स्वस्तोचिष्येथाम्
स्वस्तोचिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
स्वस्तोचिष्यध्वम्
स्वस्तोचिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्