सु + सूद् - षूदँ - क्षरणे भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
सुसूदते
सुसूद्यते
सुसुषूदे
सुसुषूदे
सुसूदिता
सुसूदिता
सुसूदिष्यते
सुसूदिष्यते
सुसूदताम्
सुसूद्यताम्
स्वसूदत
स्वसूद्यत
सुसूदेत
सुसूद्येत
सुसूदिषीष्ट
सुसूदिषीष्ट
स्वसूदिष्ट
स्वसूदि
स्वसूदिष्यत
स्वसूदिष्यत
प्रथम  द्विवचनम्
सुसूदेते
सुसूद्येते
सुसुषूदाते
सुसुषूदाते
सुसूदितारौ
सुसूदितारौ
सुसूदिष्येते
सुसूदिष्येते
सुसूदेताम्
सुसूद्येताम्
स्वसूदेताम्
स्वसूद्येताम्
सुसूदेयाताम्
सुसूद्येयाताम्
सुसूदिषीयास्ताम्
सुसूदिषीयास्ताम्
स्वसूदिषाताम्
स्वसूदिषाताम्
स्वसूदिष्येताम्
स्वसूदिष्येताम्
प्रथम  बहुवचनम्
सुसूदन्ते
सुसूद्यन्ते
सुसुषूदिरे
सुसुषूदिरे
सुसूदितारः
सुसूदितारः
सुसूदिष्यन्ते
सुसूदिष्यन्ते
सुसूदन्ताम्
सुसूद्यन्ताम्
स्वसूदन्त
स्वसूद्यन्त
सुसूदेरन्
सुसूद्येरन्
सुसूदिषीरन्
सुसूदिषीरन्
स्वसूदिषत
स्वसूदिषत
स्वसूदिष्यन्त
स्वसूदिष्यन्त
मध्यम  एकवचनम्
सुसूदसे
सुसूद्यसे
सुसुषूदिषे
सुसुषूदिषे
सुसूदितासे
सुसूदितासे
सुसूदिष्यसे
सुसूदिष्यसे
सुसूदस्व
सुसूद्यस्व
स्वसूदथाः
स्वसूद्यथाः
सुसूदेथाः
सुसूद्येथाः
सुसूदिषीष्ठाः
सुसूदिषीष्ठाः
स्वसूदिष्ठाः
स्वसूदिष्ठाः
स्वसूदिष्यथाः
स्वसूदिष्यथाः
मध्यम  द्विवचनम्
सुसूदेथे
सुसूद्येथे
सुसुषूदाथे
सुसुषूदाथे
सुसूदितासाथे
सुसूदितासाथे
सुसूदिष्येथे
सुसूदिष्येथे
सुसूदेथाम्
सुसूद्येथाम्
स्वसूदेथाम्
स्वसूद्येथाम्
सुसूदेयाथाम्
सुसूद्येयाथाम्
सुसूदिषीयास्थाम्
सुसूदिषीयास्थाम्
स्वसूदिषाथाम्
स्वसूदिषाथाम्
स्वसूदिष्येथाम्
स्वसूदिष्येथाम्
मध्यम  बहुवचनम्
सुसूदध्वे
सुसूद्यध्वे
सुसुषूदिध्वे
सुसुषूदिध्वे
सुसूदिताध्वे
सुसूदिताध्वे
सुसूदिष्यध्वे
सुसूदिष्यध्वे
सुसूदध्वम्
सुसूद्यध्वम्
स्वसूदध्वम्
स्वसूद्यध्वम्
सुसूदेध्वम्
सुसूद्येध्वम्
सुसूदिषीध्वम्
सुसूदिषीध्वम्
स्वसूदिढ्वम्
स्वसूदिढ्वम्
स्वसूदिष्यध्वम्
स्वसूदिष्यध्वम्
उत्तम  एकवचनम्
सुसूदे
सुसूद्ये
सुसुषूदे
सुसुषूदे
सुसूदिताहे
सुसूदिताहे
सुसूदिष्ये
सुसूदिष्ये
सुसूदै
सुसूद्यै
स्वसूदे
स्वसूद्ये
सुसूदेय
सुसूद्येय
सुसूदिषीय
सुसूदिषीय
स्वसूदिषि
स्वसूदिषि
स्वसूदिष्ये
स्वसूदिष्ये
उत्तम  द्विवचनम्
सुसूदावहे
सुसूद्यावहे
सुसुषूदिवहे
सुसुषूदिवहे
सुसूदितास्वहे
सुसूदितास्वहे
सुसूदिष्यावहे
सुसूदिष्यावहे
सुसूदावहै
सुसूद्यावहै
स्वसूदावहि
स्वसूद्यावहि
सुसूदेवहि
सुसूद्येवहि
सुसूदिषीवहि
सुसूदिषीवहि
स्वसूदिष्वहि
स्वसूदिष्वहि
स्वसूदिष्यावहि
स्वसूदिष्यावहि
उत्तम  बहुवचनम्
सुसूदामहे
सुसूद्यामहे
सुसुषूदिमहे
सुसुषूदिमहे
सुसूदितास्महे
सुसूदितास्महे
सुसूदिष्यामहे
सुसूदिष्यामहे
सुसूदामहै
सुसूद्यामहै
स्वसूदामहि
स्वसूद्यामहि
सुसूदेमहि
सुसूद्येमहि
सुसूदिषीमहि
सुसूदिषीमहि
स्वसूदिष्महि
स्वसूदिष्महि
स्वसूदिष्यामहि
स्वसूदिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
स्वसूदिष्येताम्
स्वसूदिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
स्वसूदिष्येथाम्
स्वसूदिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
स्वसूदिष्यध्वम्
स्वसूदिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्