सु + विथ् - विथृँ - याचने भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
सुवेथते
सुविथ्यते
सुविविथे
सुविविथे
सुवेथिता
सुवेथिता
सुवेथिष्यते
सुवेथिष्यते
सुवेथताम्
सुविथ्यताम्
स्ववेथत
स्वविथ्यत
सुवेथेत
सुविथ्येत
सुवेथिषीष्ट
सुवेथिषीष्ट
स्ववेथिष्ट
स्ववेथि
स्ववेथिष्यत
स्ववेथिष्यत
प्रथम  द्विवचनम्
सुवेथेते
सुविथ्येते
सुविविथाते
सुविविथाते
सुवेथितारौ
सुवेथितारौ
सुवेथिष्येते
सुवेथिष्येते
सुवेथेताम्
सुविथ्येताम्
स्ववेथेताम्
स्वविथ्येताम्
सुवेथेयाताम्
सुविथ्येयाताम्
सुवेथिषीयास्ताम्
सुवेथिषीयास्ताम्
स्ववेथिषाताम्
स्ववेथिषाताम्
स्ववेथिष्येताम्
स्ववेथिष्येताम्
प्रथम  बहुवचनम्
सुवेथन्ते
सुविथ्यन्ते
सुविविथिरे
सुविविथिरे
सुवेथितारः
सुवेथितारः
सुवेथिष्यन्ते
सुवेथिष्यन्ते
सुवेथन्ताम्
सुविथ्यन्ताम्
स्ववेथन्त
स्वविथ्यन्त
सुवेथेरन्
सुविथ्येरन्
सुवेथिषीरन्
सुवेथिषीरन्
स्ववेथिषत
स्ववेथिषत
स्ववेथिष्यन्त
स्ववेथिष्यन्त
मध्यम  एकवचनम्
सुवेथसे
सुविथ्यसे
सुविविथिषे
सुविविथिषे
सुवेथितासे
सुवेथितासे
सुवेथिष्यसे
सुवेथिष्यसे
सुवेथस्व
सुविथ्यस्व
स्ववेथथाः
स्वविथ्यथाः
सुवेथेथाः
सुविथ्येथाः
सुवेथिषीष्ठाः
सुवेथिषीष्ठाः
स्ववेथिष्ठाः
स्ववेथिष्ठाः
स्ववेथिष्यथाः
स्ववेथिष्यथाः
मध्यम  द्विवचनम्
सुवेथेथे
सुविथ्येथे
सुविविथाथे
सुविविथाथे
सुवेथितासाथे
सुवेथितासाथे
सुवेथिष्येथे
सुवेथिष्येथे
सुवेथेथाम्
सुविथ्येथाम्
स्ववेथेथाम्
स्वविथ्येथाम्
सुवेथेयाथाम्
सुविथ्येयाथाम्
सुवेथिषीयास्थाम्
सुवेथिषीयास्थाम्
स्ववेथिषाथाम्
स्ववेथिषाथाम्
स्ववेथिष्येथाम्
स्ववेथिष्येथाम्
मध्यम  बहुवचनम्
सुवेथध्वे
सुविथ्यध्वे
सुविविथिध्वे
सुविविथिध्वे
सुवेथिताध्वे
सुवेथिताध्वे
सुवेथिष्यध्वे
सुवेथिष्यध्वे
सुवेथध्वम्
सुविथ्यध्वम्
स्ववेथध्वम्
स्वविथ्यध्वम्
सुवेथेध्वम्
सुविथ्येध्वम्
सुवेथिषीध्वम्
सुवेथिषीध्वम्
स्ववेथिढ्वम्
स्ववेथिढ्वम्
स्ववेथिष्यध्वम्
स्ववेथिष्यध्वम्
उत्तम  एकवचनम्
सुवेथे
सुविथ्ये
सुविविथे
सुविविथे
सुवेथिताहे
सुवेथिताहे
सुवेथिष्ये
सुवेथिष्ये
सुवेथै
सुविथ्यै
स्ववेथे
स्वविथ्ये
सुवेथेय
सुविथ्येय
सुवेथिषीय
सुवेथिषीय
स्ववेथिषि
स्ववेथिषि
स्ववेथिष्ये
स्ववेथिष्ये
उत्तम  द्विवचनम्
सुवेथावहे
सुविथ्यावहे
सुविविथिवहे
सुविविथिवहे
सुवेथितास्वहे
सुवेथितास्वहे
सुवेथिष्यावहे
सुवेथिष्यावहे
सुवेथावहै
सुविथ्यावहै
स्ववेथावहि
स्वविथ्यावहि
सुवेथेवहि
सुविथ्येवहि
सुवेथिषीवहि
सुवेथिषीवहि
स्ववेथिष्वहि
स्ववेथिष्वहि
स्ववेथिष्यावहि
स्ववेथिष्यावहि
उत्तम  बहुवचनम्
सुवेथामहे
सुविथ्यामहे
सुविविथिमहे
सुविविथिमहे
सुवेथितास्महे
सुवेथितास्महे
सुवेथिष्यामहे
सुवेथिष्यामहे
सुवेथामहै
सुविथ्यामहै
स्ववेथामहि
स्वविथ्यामहि
सुवेथेमहि
सुविथ्येमहि
सुवेथिषीमहि
सुवेथिषीमहि
स्ववेथिष्महि
स्ववेथिष्महि
स्ववेथिष्यामहि
स्ववेथिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
स्ववेथिष्येताम्
स्ववेथिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
स्ववेथिष्येथाम्
स्ववेथिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
स्ववेथिष्यध्वम्
स्ववेथिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्