सु + वर्च् - वर्चँ - दीप्तौ भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
सुवर्चते
सुवर्च्यते
सुववर्चे
सुववर्चे
सुवर्चिता
सुवर्चिता
सुवर्चिष्यते
सुवर्चिष्यते
सुवर्चताम्
सुवर्च्यताम्
स्ववर्चत
स्ववर्च्यत
सुवर्चेत
सुवर्च्येत
सुवर्चिषीष्ट
सुवर्चिषीष्ट
स्ववर्चिष्ट
स्ववर्चि
स्ववर्चिष्यत
स्ववर्चिष्यत
प्रथम  द्विवचनम्
सुवर्चेते
सुवर्च्येते
सुववर्चाते
सुववर्चाते
सुवर्चितारौ
सुवर्चितारौ
सुवर्चिष्येते
सुवर्चिष्येते
सुवर्चेताम्
सुवर्च्येताम्
स्ववर्चेताम्
स्ववर्च्येताम्
सुवर्चेयाताम्
सुवर्च्येयाताम्
सुवर्चिषीयास्ताम्
सुवर्चिषीयास्ताम्
स्ववर्चिषाताम्
स्ववर्चिषाताम्
स्ववर्चिष्येताम्
स्ववर्चिष्येताम्
प्रथम  बहुवचनम्
सुवर्चन्ते
सुवर्च्यन्ते
सुववर्चिरे
सुववर्चिरे
सुवर्चितारः
सुवर्चितारः
सुवर्चिष्यन्ते
सुवर्चिष्यन्ते
सुवर्चन्ताम्
सुवर्च्यन्ताम्
स्ववर्चन्त
स्ववर्च्यन्त
सुवर्चेरन्
सुवर्च्येरन्
सुवर्चिषीरन्
सुवर्चिषीरन्
स्ववर्चिषत
स्ववर्चिषत
स्ववर्चिष्यन्त
स्ववर्चिष्यन्त
मध्यम  एकवचनम्
सुवर्चसे
सुवर्च्यसे
सुववर्चिषे
सुववर्चिषे
सुवर्चितासे
सुवर्चितासे
सुवर्चिष्यसे
सुवर्चिष्यसे
सुवर्चस्व
सुवर्च्यस्व
स्ववर्चथाः
स्ववर्च्यथाः
सुवर्चेथाः
सुवर्च्येथाः
सुवर्चिषीष्ठाः
सुवर्चिषीष्ठाः
स्ववर्चिष्ठाः
स्ववर्चिष्ठाः
स्ववर्चिष्यथाः
स्ववर्चिष्यथाः
मध्यम  द्विवचनम्
सुवर्चेथे
सुवर्च्येथे
सुववर्चाथे
सुववर्चाथे
सुवर्चितासाथे
सुवर्चितासाथे
सुवर्चिष्येथे
सुवर्चिष्येथे
सुवर्चेथाम्
सुवर्च्येथाम्
स्ववर्चेथाम्
स्ववर्च्येथाम्
सुवर्चेयाथाम्
सुवर्च्येयाथाम्
सुवर्चिषीयास्थाम्
सुवर्चिषीयास्थाम्
स्ववर्चिषाथाम्
स्ववर्चिषाथाम्
स्ववर्चिष्येथाम्
स्ववर्चिष्येथाम्
मध्यम  बहुवचनम्
सुवर्चध्वे
सुवर्च्यध्वे
सुववर्चिध्वे
सुववर्चिध्वे
सुवर्चिताध्वे
सुवर्चिताध्वे
सुवर्चिष्यध्वे
सुवर्चिष्यध्वे
सुवर्चध्वम्
सुवर्च्यध्वम्
स्ववर्चध्वम्
स्ववर्च्यध्वम्
सुवर्चेध्वम्
सुवर्च्येध्वम्
सुवर्चिषीध्वम्
सुवर्चिषीध्वम्
स्ववर्चिढ्वम्
स्ववर्चिढ्वम्
स्ववर्चिष्यध्वम्
स्ववर्चिष्यध्वम्
उत्तम  एकवचनम्
सुवर्चे
सुवर्च्ये
सुववर्चे
सुववर्चे
सुवर्चिताहे
सुवर्चिताहे
सुवर्चिष्ये
सुवर्चिष्ये
सुवर्चै
सुवर्च्यै
स्ववर्चे
स्ववर्च्ये
सुवर्चेय
सुवर्च्येय
सुवर्चिषीय
सुवर्चिषीय
स्ववर्चिषि
स्ववर्चिषि
स्ववर्चिष्ये
स्ववर्चिष्ये
उत्तम  द्विवचनम्
सुवर्चावहे
सुवर्च्यावहे
सुववर्चिवहे
सुववर्चिवहे
सुवर्चितास्वहे
सुवर्चितास्वहे
सुवर्चिष्यावहे
सुवर्चिष्यावहे
सुवर्चावहै
सुवर्च्यावहै
स्ववर्चावहि
स्ववर्च्यावहि
सुवर्चेवहि
सुवर्च्येवहि
सुवर्चिषीवहि
सुवर्चिषीवहि
स्ववर्चिष्वहि
स्ववर्चिष्वहि
स्ववर्चिष्यावहि
स्ववर्चिष्यावहि
उत्तम  बहुवचनम्
सुवर्चामहे
सुवर्च्यामहे
सुववर्चिमहे
सुववर्चिमहे
सुवर्चितास्महे
सुवर्चितास्महे
सुवर्चिष्यामहे
सुवर्चिष्यामहे
सुवर्चामहै
सुवर्च्यामहै
स्ववर्चामहि
स्ववर्च्यामहि
सुवर्चेमहि
सुवर्च्येमहि
सुवर्चिषीमहि
सुवर्चिषीमहि
स्ववर्चिष्महि
स्ववर्चिष्महि
स्ववर्चिष्यामहि
स्ववर्चिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
स्ववर्चिष्येताम्
स्ववर्चिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
स्ववर्चिष्येथाम्
स्ववर्चिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
स्ववर्चिष्यध्वम्
स्ववर्चिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्