सु + वङ्ग् - वगिँ - गत्यर्थः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
सुवङ्गति
सुवङ्ग्यते
सुववङ्ग
सुववङ्गे
सुवङ्गिता
सुवङ्गिता
सुवङ्गिष्यति
सुवङ्गिष्यते
सुवङ्गतात् / सुवङ्गताद् / सुवङ्गतु
सुवङ्ग्यताम्
स्ववङ्गत् / स्ववङ्गद्
स्ववङ्ग्यत
सुवङ्गेत् / सुवङ्गेद्
सुवङ्ग्येत
सुवङ्ग्यात् / सुवङ्ग्याद्
सुवङ्गिषीष्ट
स्ववङ्गीत् / स्ववङ्गीद्
स्ववङ्गि
स्ववङ्गिष्यत् / स्ववङ्गिष्यद्
स्ववङ्गिष्यत
प्रथम  द्विवचनम्
सुवङ्गतः
सुवङ्ग्येते
सुववङ्गतुः
सुववङ्गाते
सुवङ्गितारौ
सुवङ्गितारौ
सुवङ्गिष्यतः
सुवङ्गिष्येते
सुवङ्गताम्
सुवङ्ग्येताम्
स्ववङ्गताम्
स्ववङ्ग्येताम्
सुवङ्गेताम्
सुवङ्ग्येयाताम्
सुवङ्ग्यास्ताम्
सुवङ्गिषीयास्ताम्
स्ववङ्गिष्टाम्
स्ववङ्गिषाताम्
स्ववङ्गिष्यताम्
स्ववङ्गिष्येताम्
प्रथम  बहुवचनम्
सुवङ्गन्ति
सुवङ्ग्यन्ते
सुववङ्गुः
सुववङ्गिरे
सुवङ्गितारः
सुवङ्गितारः
सुवङ्गिष्यन्ति
सुवङ्गिष्यन्ते
सुवङ्गन्तु
सुवङ्ग्यन्ताम्
स्ववङ्गन्
स्ववङ्ग्यन्त
सुवङ्गेयुः
सुवङ्ग्येरन्
सुवङ्ग्यासुः
सुवङ्गिषीरन्
स्ववङ्गिषुः
स्ववङ्गिषत
स्ववङ्गिष्यन्
स्ववङ्गिष्यन्त
मध्यम  एकवचनम्
सुवङ्गसि
सुवङ्ग्यसे
सुववङ्गिथ
सुववङ्गिषे
सुवङ्गितासि
सुवङ्गितासे
सुवङ्गिष्यसि
सुवङ्गिष्यसे
सुवङ्गतात् / सुवङ्गताद् / सुवङ्ग
सुवङ्ग्यस्व
स्ववङ्गः
स्ववङ्ग्यथाः
सुवङ्गेः
सुवङ्ग्येथाः
सुवङ्ग्याः
सुवङ्गिषीष्ठाः
स्ववङ्गीः
स्ववङ्गिष्ठाः
स्ववङ्गिष्यः
स्ववङ्गिष्यथाः
मध्यम  द्विवचनम्
सुवङ्गथः
सुवङ्ग्येथे
सुववङ्गथुः
सुववङ्गाथे
सुवङ्गितास्थः
सुवङ्गितासाथे
सुवङ्गिष्यथः
सुवङ्गिष्येथे
सुवङ्गतम्
सुवङ्ग्येथाम्
स्ववङ्गतम्
स्ववङ्ग्येथाम्
सुवङ्गेतम्
सुवङ्ग्येयाथाम्
सुवङ्ग्यास्तम्
सुवङ्गिषीयास्थाम्
स्ववङ्गिष्टम्
स्ववङ्गिषाथाम्
स्ववङ्गिष्यतम्
स्ववङ्गिष्येथाम्
मध्यम  बहुवचनम्
सुवङ्गथ
सुवङ्ग्यध्वे
सुववङ्ग
सुववङ्गिध्वे
सुवङ्गितास्थ
सुवङ्गिताध्वे
सुवङ्गिष्यथ
सुवङ्गिष्यध्वे
सुवङ्गत
सुवङ्ग्यध्वम्
स्ववङ्गत
स्ववङ्ग्यध्वम्
सुवङ्गेत
सुवङ्ग्येध्वम्
सुवङ्ग्यास्त
सुवङ्गिषीध्वम्
स्ववङ्गिष्ट
स्ववङ्गिढ्वम्
स्ववङ्गिष्यत
स्ववङ्गिष्यध्वम्
उत्तम  एकवचनम्
सुवङ्गामि
सुवङ्ग्ये
सुववङ्ग
सुववङ्गे
सुवङ्गितास्मि
सुवङ्गिताहे
सुवङ्गिष्यामि
सुवङ्गिष्ये
सुवङ्गानि
सुवङ्ग्यै
स्ववङ्गम्
स्ववङ्ग्ये
सुवङ्गेयम्
सुवङ्ग्येय
सुवङ्ग्यासम्
सुवङ्गिषीय
स्ववङ्गिषम्
स्ववङ्गिषि
स्ववङ्गिष्यम्
स्ववङ्गिष्ये
उत्तम  द्विवचनम्
सुवङ्गावः
सुवङ्ग्यावहे
सुववङ्गिव
सुववङ्गिवहे
सुवङ्गितास्वः
सुवङ्गितास्वहे
सुवङ्गिष्यावः
सुवङ्गिष्यावहे
सुवङ्गाव
सुवङ्ग्यावहै
स्ववङ्गाव
स्ववङ्ग्यावहि
सुवङ्गेव
सुवङ्ग्येवहि
सुवङ्ग्यास्व
सुवङ्गिषीवहि
स्ववङ्गिष्व
स्ववङ्गिष्वहि
स्ववङ्गिष्याव
स्ववङ्गिष्यावहि
उत्तम  बहुवचनम्
सुवङ्गामः
सुवङ्ग्यामहे
सुववङ्गिम
सुववङ्गिमहे
सुवङ्गितास्मः
सुवङ्गितास्महे
सुवङ्गिष्यामः
सुवङ्गिष्यामहे
सुवङ्गाम
सुवङ्ग्यामहै
स्ववङ्गाम
स्ववङ्ग्यामहि
सुवङ्गेम
सुवङ्ग्येमहि
सुवङ्ग्यास्म
सुवङ्गिषीमहि
स्ववङ्गिष्म
स्ववङ्गिष्महि
स्ववङ्गिष्याम
स्ववङ्गिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
सुवङ्गतात् / सुवङ्गताद् / सुवङ्गतु
स्ववङ्गत् / स्ववङ्गद्
सुवङ्गेत् / सुवङ्गेद्
सुवङ्ग्यात् / सुवङ्ग्याद्
स्ववङ्गीत् / स्ववङ्गीद्
स्ववङ्गिष्यत् / स्ववङ्गिष्यद्
प्रथमा  द्विवचनम्
स्ववङ्गिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
सुवङ्गतात् / सुवङ्गताद् / सुवङ्ग
मध्यम पुरुषः  द्विवचनम्
स्ववङ्गिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
स्ववङ्गिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्