सु + वङ्ख् - वखिँ - गत्यर्थः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
सुवङ्खति
सुवङ्ख्यते
सुववङ्ख
सुववङ्खे
सुवङ्खिता
सुवङ्खिता
सुवङ्खिष्यति
सुवङ्खिष्यते
सुवङ्खतात् / सुवङ्खताद् / सुवङ्खतु
सुवङ्ख्यताम्
स्ववङ्खत् / स्ववङ्खद्
स्ववङ्ख्यत
सुवङ्खेत् / सुवङ्खेद्
सुवङ्ख्येत
सुवङ्ख्यात् / सुवङ्ख्याद्
सुवङ्खिषीष्ट
स्ववङ्खीत् / स्ववङ्खीद्
स्ववङ्खि
स्ववङ्खिष्यत् / स्ववङ्खिष्यद्
स्ववङ्खिष्यत
प्रथम  द्विवचनम्
सुवङ्खतः
सुवङ्ख्येते
सुववङ्खतुः
सुववङ्खाते
सुवङ्खितारौ
सुवङ्खितारौ
सुवङ्खिष्यतः
सुवङ्खिष्येते
सुवङ्खताम्
सुवङ्ख्येताम्
स्ववङ्खताम्
स्ववङ्ख्येताम्
सुवङ्खेताम्
सुवङ्ख्येयाताम्
सुवङ्ख्यास्ताम्
सुवङ्खिषीयास्ताम्
स्ववङ्खिष्टाम्
स्ववङ्खिषाताम्
स्ववङ्खिष्यताम्
स्ववङ्खिष्येताम्
प्रथम  बहुवचनम्
सुवङ्खन्ति
सुवङ्ख्यन्ते
सुववङ्खुः
सुववङ्खिरे
सुवङ्खितारः
सुवङ्खितारः
सुवङ्खिष्यन्ति
सुवङ्खिष्यन्ते
सुवङ्खन्तु
सुवङ्ख्यन्ताम्
स्ववङ्खन्
स्ववङ्ख्यन्त
सुवङ्खेयुः
सुवङ्ख्येरन्
सुवङ्ख्यासुः
सुवङ्खिषीरन्
स्ववङ्खिषुः
स्ववङ्खिषत
स्ववङ्खिष्यन्
स्ववङ्खिष्यन्त
मध्यम  एकवचनम्
सुवङ्खसि
सुवङ्ख्यसे
सुववङ्खिथ
सुववङ्खिषे
सुवङ्खितासि
सुवङ्खितासे
सुवङ्खिष्यसि
सुवङ्खिष्यसे
सुवङ्खतात् / सुवङ्खताद् / सुवङ्ख
सुवङ्ख्यस्व
स्ववङ्खः
स्ववङ्ख्यथाः
सुवङ्खेः
सुवङ्ख्येथाः
सुवङ्ख्याः
सुवङ्खिषीष्ठाः
स्ववङ्खीः
स्ववङ्खिष्ठाः
स्ववङ्खिष्यः
स्ववङ्खिष्यथाः
मध्यम  द्विवचनम्
सुवङ्खथः
सुवङ्ख्येथे
सुववङ्खथुः
सुववङ्खाथे
सुवङ्खितास्थः
सुवङ्खितासाथे
सुवङ्खिष्यथः
सुवङ्खिष्येथे
सुवङ्खतम्
सुवङ्ख्येथाम्
स्ववङ्खतम्
स्ववङ्ख्येथाम्
सुवङ्खेतम्
सुवङ्ख्येयाथाम्
सुवङ्ख्यास्तम्
सुवङ्खिषीयास्थाम्
स्ववङ्खिष्टम्
स्ववङ्खिषाथाम्
स्ववङ्खिष्यतम्
स्ववङ्खिष्येथाम्
मध्यम  बहुवचनम्
सुवङ्खथ
सुवङ्ख्यध्वे
सुववङ्ख
सुववङ्खिध्वे
सुवङ्खितास्थ
सुवङ्खिताध्वे
सुवङ्खिष्यथ
सुवङ्खिष्यध्वे
सुवङ्खत
सुवङ्ख्यध्वम्
स्ववङ्खत
स्ववङ्ख्यध्वम्
सुवङ्खेत
सुवङ्ख्येध्वम्
सुवङ्ख्यास्त
सुवङ्खिषीध्वम्
स्ववङ्खिष्ट
स्ववङ्खिढ्वम्
स्ववङ्खिष्यत
स्ववङ्खिष्यध्वम्
उत्तम  एकवचनम्
सुवङ्खामि
सुवङ्ख्ये
सुववङ्ख
सुववङ्खे
सुवङ्खितास्मि
सुवङ्खिताहे
सुवङ्खिष्यामि
सुवङ्खिष्ये
सुवङ्खानि
सुवङ्ख्यै
स्ववङ्खम्
स्ववङ्ख्ये
सुवङ्खेयम्
सुवङ्ख्येय
सुवङ्ख्यासम्
सुवङ्खिषीय
स्ववङ्खिषम्
स्ववङ्खिषि
स्ववङ्खिष्यम्
स्ववङ्खिष्ये
उत्तम  द्विवचनम्
सुवङ्खावः
सुवङ्ख्यावहे
सुववङ्खिव
सुववङ्खिवहे
सुवङ्खितास्वः
सुवङ्खितास्वहे
सुवङ्खिष्यावः
सुवङ्खिष्यावहे
सुवङ्खाव
सुवङ्ख्यावहै
स्ववङ्खाव
स्ववङ्ख्यावहि
सुवङ्खेव
सुवङ्ख्येवहि
सुवङ्ख्यास्व
सुवङ्खिषीवहि
स्ववङ्खिष्व
स्ववङ्खिष्वहि
स्ववङ्खिष्याव
स्ववङ्खिष्यावहि
उत्तम  बहुवचनम्
सुवङ्खामः
सुवङ्ख्यामहे
सुववङ्खिम
सुववङ्खिमहे
सुवङ्खितास्मः
सुवङ्खितास्महे
सुवङ्खिष्यामः
सुवङ्खिष्यामहे
सुवङ्खाम
सुवङ्ख्यामहै
स्ववङ्खाम
स्ववङ्ख्यामहि
सुवङ्खेम
सुवङ्ख्येमहि
सुवङ्ख्यास्म
सुवङ्खिषीमहि
स्ववङ्खिष्म
स्ववङ्खिष्महि
स्ववङ्खिष्याम
स्ववङ्खिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
सुवङ्खतात् / सुवङ्खताद् / सुवङ्खतु
स्ववङ्खत् / स्ववङ्खद्
सुवङ्खेत् / सुवङ्खेद्
सुवङ्ख्यात् / सुवङ्ख्याद्
स्ववङ्खीत् / स्ववङ्खीद्
स्ववङ्खिष्यत् / स्ववङ्खिष्यद्
प्रथमा  द्विवचनम्
स्ववङ्खिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
सुवङ्खतात् / सुवङ्खताद् / सुवङ्ख
मध्यम पुरुषः  द्विवचनम्
स्ववङ्खिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
स्ववङ्खिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्