सु + लिङ्ग् - लिगिँ - गत्यर्थाः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
सुलिङ्गति
सुलिङ्ग्यते
सुलिलिङ्ग
सुलिलिङ्गे
सुलिङ्गिता
सुलिङ्गिता
सुलिङ्गिष्यति
सुलिङ्गिष्यते
सुलिङ्गतात् / सुलिङ्गताद् / सुलिङ्गतु
सुलिङ्ग्यताम्
स्वलिङ्गत् / स्वलिङ्गद्
स्वलिङ्ग्यत
सुलिङ्गेत् / सुलिङ्गेद्
सुलिङ्ग्येत
सुलिङ्ग्यात् / सुलिङ्ग्याद्
सुलिङ्गिषीष्ट
स्वलिङ्गीत् / स्वलिङ्गीद्
स्वलिङ्गि
स्वलिङ्गिष्यत् / स्वलिङ्गिष्यद्
स्वलिङ्गिष्यत
प्रथम  द्विवचनम्
सुलिङ्गतः
सुलिङ्ग्येते
सुलिलिङ्गतुः
सुलिलिङ्गाते
सुलिङ्गितारौ
सुलिङ्गितारौ
सुलिङ्गिष्यतः
सुलिङ्गिष्येते
सुलिङ्गताम्
सुलिङ्ग्येताम्
स्वलिङ्गताम्
स्वलिङ्ग्येताम्
सुलिङ्गेताम्
सुलिङ्ग्येयाताम्
सुलिङ्ग्यास्ताम्
सुलिङ्गिषीयास्ताम्
स्वलिङ्गिष्टाम्
स्वलिङ्गिषाताम्
स्वलिङ्गिष्यताम्
स्वलिङ्गिष्येताम्
प्रथम  बहुवचनम्
सुलिङ्गन्ति
सुलिङ्ग्यन्ते
सुलिलिङ्गुः
सुलिलिङ्गिरे
सुलिङ्गितारः
सुलिङ्गितारः
सुलिङ्गिष्यन्ति
सुलिङ्गिष्यन्ते
सुलिङ्गन्तु
सुलिङ्ग्यन्ताम्
स्वलिङ्गन्
स्वलिङ्ग्यन्त
सुलिङ्गेयुः
सुलिङ्ग्येरन्
सुलिङ्ग्यासुः
सुलिङ्गिषीरन्
स्वलिङ्गिषुः
स्वलिङ्गिषत
स्वलिङ्गिष्यन्
स्वलिङ्गिष्यन्त
मध्यम  एकवचनम्
सुलिङ्गसि
सुलिङ्ग्यसे
सुलिलिङ्गिथ
सुलिलिङ्गिषे
सुलिङ्गितासि
सुलिङ्गितासे
सुलिङ्गिष्यसि
सुलिङ्गिष्यसे
सुलिङ्गतात् / सुलिङ्गताद् / सुलिङ्ग
सुलिङ्ग्यस्व
स्वलिङ्गः
स्वलिङ्ग्यथाः
सुलिङ्गेः
सुलिङ्ग्येथाः
सुलिङ्ग्याः
सुलिङ्गिषीष्ठाः
स्वलिङ्गीः
स्वलिङ्गिष्ठाः
स्वलिङ्गिष्यः
स्वलिङ्गिष्यथाः
मध्यम  द्विवचनम्
सुलिङ्गथः
सुलिङ्ग्येथे
सुलिलिङ्गथुः
सुलिलिङ्गाथे
सुलिङ्गितास्थः
सुलिङ्गितासाथे
सुलिङ्गिष्यथः
सुलिङ्गिष्येथे
सुलिङ्गतम्
सुलिङ्ग्येथाम्
स्वलिङ्गतम्
स्वलिङ्ग्येथाम्
सुलिङ्गेतम्
सुलिङ्ग्येयाथाम्
सुलिङ्ग्यास्तम्
सुलिङ्गिषीयास्थाम्
स्वलिङ्गिष्टम्
स्वलिङ्गिषाथाम्
स्वलिङ्गिष्यतम्
स्वलिङ्गिष्येथाम्
मध्यम  बहुवचनम्
सुलिङ्गथ
सुलिङ्ग्यध्वे
सुलिलिङ्ग
सुलिलिङ्गिध्वे
सुलिङ्गितास्थ
सुलिङ्गिताध्वे
सुलिङ्गिष्यथ
सुलिङ्गिष्यध्वे
सुलिङ्गत
सुलिङ्ग्यध्वम्
स्वलिङ्गत
स्वलिङ्ग्यध्वम्
सुलिङ्गेत
सुलिङ्ग्येध्वम्
सुलिङ्ग्यास्त
सुलिङ्गिषीध्वम्
स्वलिङ्गिष्ट
स्वलिङ्गिढ्वम्
स्वलिङ्गिष्यत
स्वलिङ्गिष्यध्वम्
उत्तम  एकवचनम्
सुलिङ्गामि
सुलिङ्ग्ये
सुलिलिङ्ग
सुलिलिङ्गे
सुलिङ्गितास्मि
सुलिङ्गिताहे
सुलिङ्गिष्यामि
सुलिङ्गिष्ये
सुलिङ्गानि
सुलिङ्ग्यै
स्वलिङ्गम्
स्वलिङ्ग्ये
सुलिङ्गेयम्
सुलिङ्ग्येय
सुलिङ्ग्यासम्
सुलिङ्गिषीय
स्वलिङ्गिषम्
स्वलिङ्गिषि
स्वलिङ्गिष्यम्
स्वलिङ्गिष्ये
उत्तम  द्विवचनम्
सुलिङ्गावः
सुलिङ्ग्यावहे
सुलिलिङ्गिव
सुलिलिङ्गिवहे
सुलिङ्गितास्वः
सुलिङ्गितास्वहे
सुलिङ्गिष्यावः
सुलिङ्गिष्यावहे
सुलिङ्गाव
सुलिङ्ग्यावहै
स्वलिङ्गाव
स्वलिङ्ग्यावहि
सुलिङ्गेव
सुलिङ्ग्येवहि
सुलिङ्ग्यास्व
सुलिङ्गिषीवहि
स्वलिङ्गिष्व
स्वलिङ्गिष्वहि
स्वलिङ्गिष्याव
स्वलिङ्गिष्यावहि
उत्तम  बहुवचनम्
सुलिङ्गामः
सुलिङ्ग्यामहे
सुलिलिङ्गिम
सुलिलिङ्गिमहे
सुलिङ्गितास्मः
सुलिङ्गितास्महे
सुलिङ्गिष्यामः
सुलिङ्गिष्यामहे
सुलिङ्गाम
सुलिङ्ग्यामहै
स्वलिङ्गाम
स्वलिङ्ग्यामहि
सुलिङ्गेम
सुलिङ्ग्येमहि
सुलिङ्ग्यास्म
सुलिङ्गिषीमहि
स्वलिङ्गिष्म
स्वलिङ्गिष्महि
स्वलिङ्गिष्याम
स्वलिङ्गिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
सुलिङ्गतात् / सुलिङ्गताद् / सुलिङ्गतु
स्वलिङ्गत् / स्वलिङ्गद्
सुलिङ्गेत् / सुलिङ्गेद्
सुलिङ्ग्यात् / सुलिङ्ग्याद्
स्वलिङ्गीत् / स्वलिङ्गीद्
स्वलिङ्गिष्यत् / स्वलिङ्गिष्यद्
प्रथमा  द्विवचनम्
स्वलिङ्गिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
सुलिङ्गतात् / सुलिङ्गताद् / सुलिङ्ग
मध्यम पुरुषः  द्विवचनम्
स्वलिङ्गिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
स्वलिङ्गिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्