सु + मन्थ् - मथिँ - हिंसासङ्क्लेशनयोः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
सुमन्थति
सुमन्थ्यते
सुममन्थ
सुममन्थे
सुमन्थिता
सुमन्थिता
सुमन्थिष्यति
सुमन्थिष्यते
सुमन्थतात् / सुमन्थताद् / सुमन्थतु
सुमन्थ्यताम्
स्वमन्थत् / स्वमन्थद्
स्वमन्थ्यत
सुमन्थेत् / सुमन्थेद्
सुमन्थ्येत
सुमन्थ्यात् / सुमन्थ्याद्
सुमन्थिषीष्ट
स्वमन्थीत् / स्वमन्थीद्
स्वमन्थि
स्वमन्थिष्यत् / स्वमन्थिष्यद्
स्वमन्थिष्यत
प्रथम  द्विवचनम्
सुमन्थतः
सुमन्थ्येते
सुममन्थतुः
सुममन्थाते
सुमन्थितारौ
सुमन्थितारौ
सुमन्थिष्यतः
सुमन्थिष्येते
सुमन्थताम्
सुमन्थ्येताम्
स्वमन्थताम्
स्वमन्थ्येताम्
सुमन्थेताम्
सुमन्थ्येयाताम्
सुमन्थ्यास्ताम्
सुमन्थिषीयास्ताम्
स्वमन्थिष्टाम्
स्वमन्थिषाताम्
स्वमन्थिष्यताम्
स्वमन्थिष्येताम्
प्रथम  बहुवचनम्
सुमन्थन्ति
सुमन्थ्यन्ते
सुममन्थुः
सुममन्थिरे
सुमन्थितारः
सुमन्थितारः
सुमन्थिष्यन्ति
सुमन्थिष्यन्ते
सुमन्थन्तु
सुमन्थ्यन्ताम्
स्वमन्थन्
स्वमन्थ्यन्त
सुमन्थेयुः
सुमन्थ्येरन्
सुमन्थ्यासुः
सुमन्थिषीरन्
स्वमन्थिषुः
स्वमन्थिषत
स्वमन्थिष्यन्
स्वमन्थिष्यन्त
मध्यम  एकवचनम्
सुमन्थसि
सुमन्थ्यसे
सुममन्थिथ
सुममन्थिषे
सुमन्थितासि
सुमन्थितासे
सुमन्थिष्यसि
सुमन्थिष्यसे
सुमन्थतात् / सुमन्थताद् / सुमन्थ
सुमन्थ्यस्व
स्वमन्थः
स्वमन्थ्यथाः
सुमन्थेः
सुमन्थ्येथाः
सुमन्थ्याः
सुमन्थिषीष्ठाः
स्वमन्थीः
स्वमन्थिष्ठाः
स्वमन्थिष्यः
स्वमन्थिष्यथाः
मध्यम  द्विवचनम्
सुमन्थथः
सुमन्थ्येथे
सुममन्थथुः
सुममन्थाथे
सुमन्थितास्थः
सुमन्थितासाथे
सुमन्थिष्यथः
सुमन्थिष्येथे
सुमन्थतम्
सुमन्थ्येथाम्
स्वमन्थतम्
स्वमन्थ्येथाम्
सुमन्थेतम्
सुमन्थ्येयाथाम्
सुमन्थ्यास्तम्
सुमन्थिषीयास्थाम्
स्वमन्थिष्टम्
स्वमन्थिषाथाम्
स्वमन्थिष्यतम्
स्वमन्थिष्येथाम्
मध्यम  बहुवचनम्
सुमन्थथ
सुमन्थ्यध्वे
सुममन्थ
सुममन्थिध्वे
सुमन्थितास्थ
सुमन्थिताध्वे
सुमन्थिष्यथ
सुमन्थिष्यध्वे
सुमन्थत
सुमन्थ्यध्वम्
स्वमन्थत
स्वमन्थ्यध्वम्
सुमन्थेत
सुमन्थ्येध्वम्
सुमन्थ्यास्त
सुमन्थिषीध्वम्
स्वमन्थिष्ट
स्वमन्थिढ्वम्
स्वमन्थिष्यत
स्वमन्थिष्यध्वम्
उत्तम  एकवचनम्
सुमन्थामि
सुमन्थ्ये
सुममन्थ
सुममन्थे
सुमन्थितास्मि
सुमन्थिताहे
सुमन्थिष्यामि
सुमन्थिष्ये
सुमन्थानि
सुमन्थ्यै
स्वमन्थम्
स्वमन्थ्ये
सुमन्थेयम्
सुमन्थ्येय
सुमन्थ्यासम्
सुमन्थिषीय
स्वमन्थिषम्
स्वमन्थिषि
स्वमन्थिष्यम्
स्वमन्थिष्ये
उत्तम  द्विवचनम्
सुमन्थावः
सुमन्थ्यावहे
सुममन्थिव
सुममन्थिवहे
सुमन्थितास्वः
सुमन्थितास्वहे
सुमन्थिष्यावः
सुमन्थिष्यावहे
सुमन्थाव
सुमन्थ्यावहै
स्वमन्थाव
स्वमन्थ्यावहि
सुमन्थेव
सुमन्थ्येवहि
सुमन्थ्यास्व
सुमन्थिषीवहि
स्वमन्थिष्व
स्वमन्थिष्वहि
स्वमन्थिष्याव
स्वमन्थिष्यावहि
उत्तम  बहुवचनम्
सुमन्थामः
सुमन्थ्यामहे
सुममन्थिम
सुममन्थिमहे
सुमन्थितास्मः
सुमन्थितास्महे
सुमन्थिष्यामः
सुमन्थिष्यामहे
सुमन्थाम
सुमन्थ्यामहै
स्वमन्थाम
स्वमन्थ्यामहि
सुमन्थेम
सुमन्थ्येमहि
सुमन्थ्यास्म
सुमन्थिषीमहि
स्वमन्थिष्म
स्वमन्थिष्महि
स्वमन्थिष्याम
स्वमन्थिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
सुमन्थतात् / सुमन्थताद् / सुमन्थतु
स्वमन्थत् / स्वमन्थद्
सुमन्थेत् / सुमन्थेद्
सुमन्थ्यात् / सुमन्थ्याद्
स्वमन्थीत् / स्वमन्थीद्
स्वमन्थिष्यत् / स्वमन्थिष्यद्
प्रथमा  द्विवचनम्
स्वमन्थिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
सुमन्थतात् / सुमन्थताद् / सुमन्थ
मध्यम पुरुषः  द्विवचनम्
स्वमन्थिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
स्वमन्थिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्