सु + पुन्थ् - पुथिँ - हिंसासङ्क्लेशनयोः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
सुपुन्थति
सुपुन्थ्यते
सुपुपुन्थ
सुपुपुन्थे
सुपुन्थिता
सुपुन्थिता
सुपुन्थिष्यति
सुपुन्थिष्यते
सुपुन्थतात् / सुपुन्थताद् / सुपुन्थतु
सुपुन्थ्यताम्
स्वपुन्थत् / स्वपुन्थद्
स्वपुन्थ्यत
सुपुन्थेत् / सुपुन्थेद्
सुपुन्थ्येत
सुपुन्थ्यात् / सुपुन्थ्याद्
सुपुन्थिषीष्ट
स्वपुन्थीत् / स्वपुन्थीद्
स्वपुन्थि
स्वपुन्थिष्यत् / स्वपुन्थिष्यद्
स्वपुन्थिष्यत
प्रथम  द्विवचनम्
सुपुन्थतः
सुपुन्थ्येते
सुपुपुन्थतुः
सुपुपुन्थाते
सुपुन्थितारौ
सुपुन्थितारौ
सुपुन्थिष्यतः
सुपुन्थिष्येते
सुपुन्थताम्
सुपुन्थ्येताम्
स्वपुन्थताम्
स्वपुन्थ्येताम्
सुपुन्थेताम्
सुपुन्थ्येयाताम्
सुपुन्थ्यास्ताम्
सुपुन्थिषीयास्ताम्
स्वपुन्थिष्टाम्
स्वपुन्थिषाताम्
स्वपुन्थिष्यताम्
स्वपुन्थिष्येताम्
प्रथम  बहुवचनम्
सुपुन्थन्ति
सुपुन्थ्यन्ते
सुपुपुन्थुः
सुपुपुन्थिरे
सुपुन्थितारः
सुपुन्थितारः
सुपुन्थिष्यन्ति
सुपुन्थिष्यन्ते
सुपुन्थन्तु
सुपुन्थ्यन्ताम्
स्वपुन्थन्
स्वपुन्थ्यन्त
सुपुन्थेयुः
सुपुन्थ्येरन्
सुपुन्थ्यासुः
सुपुन्थिषीरन्
स्वपुन्थिषुः
स्वपुन्थिषत
स्वपुन्थिष्यन्
स्वपुन्थिष्यन्त
मध्यम  एकवचनम्
सुपुन्थसि
सुपुन्थ्यसे
सुपुपुन्थिथ
सुपुपुन्थिषे
सुपुन्थितासि
सुपुन्थितासे
सुपुन्थिष्यसि
सुपुन्थिष्यसे
सुपुन्थतात् / सुपुन्थताद् / सुपुन्थ
सुपुन्थ्यस्व
स्वपुन्थः
स्वपुन्थ्यथाः
सुपुन्थेः
सुपुन्थ्येथाः
सुपुन्थ्याः
सुपुन्थिषीष्ठाः
स्वपुन्थीः
स्वपुन्थिष्ठाः
स्वपुन्थिष्यः
स्वपुन्थिष्यथाः
मध्यम  द्विवचनम्
सुपुन्थथः
सुपुन्थ्येथे
सुपुपुन्थथुः
सुपुपुन्थाथे
सुपुन्थितास्थः
सुपुन्थितासाथे
सुपुन्थिष्यथः
सुपुन्थिष्येथे
सुपुन्थतम्
सुपुन्थ्येथाम्
स्वपुन्थतम्
स्वपुन्थ्येथाम्
सुपुन्थेतम्
सुपुन्थ्येयाथाम्
सुपुन्थ्यास्तम्
सुपुन्थिषीयास्थाम्
स्वपुन्थिष्टम्
स्वपुन्थिषाथाम्
स्वपुन्थिष्यतम्
स्वपुन्थिष्येथाम्
मध्यम  बहुवचनम्
सुपुन्थथ
सुपुन्थ्यध्वे
सुपुपुन्थ
सुपुपुन्थिध्वे
सुपुन्थितास्थ
सुपुन्थिताध्वे
सुपुन्थिष्यथ
सुपुन्थिष्यध्वे
सुपुन्थत
सुपुन्थ्यध्वम्
स्वपुन्थत
स्वपुन्थ्यध्वम्
सुपुन्थेत
सुपुन्थ्येध्वम्
सुपुन्थ्यास्त
सुपुन्थिषीध्वम्
स्वपुन्थिष्ट
स्वपुन्थिढ्वम्
स्वपुन्थिष्यत
स्वपुन्थिष्यध्वम्
उत्तम  एकवचनम्
सुपुन्थामि
सुपुन्थ्ये
सुपुपुन्थ
सुपुपुन्थे
सुपुन्थितास्मि
सुपुन्थिताहे
सुपुन्थिष्यामि
सुपुन्थिष्ये
सुपुन्थानि
सुपुन्थ्यै
स्वपुन्थम्
स्वपुन्थ्ये
सुपुन्थेयम्
सुपुन्थ्येय
सुपुन्थ्यासम्
सुपुन्थिषीय
स्वपुन्थिषम्
स्वपुन्थिषि
स्वपुन्थिष्यम्
स्वपुन्थिष्ये
उत्तम  द्विवचनम्
सुपुन्थावः
सुपुन्थ्यावहे
सुपुपुन्थिव
सुपुपुन्थिवहे
सुपुन्थितास्वः
सुपुन्थितास्वहे
सुपुन्थिष्यावः
सुपुन्थिष्यावहे
सुपुन्थाव
सुपुन्थ्यावहै
स्वपुन्थाव
स्वपुन्थ्यावहि
सुपुन्थेव
सुपुन्थ्येवहि
सुपुन्थ्यास्व
सुपुन्थिषीवहि
स्वपुन्थिष्व
स्वपुन्थिष्वहि
स्वपुन्थिष्याव
स्वपुन्थिष्यावहि
उत्तम  बहुवचनम्
सुपुन्थामः
सुपुन्थ्यामहे
सुपुपुन्थिम
सुपुपुन्थिमहे
सुपुन्थितास्मः
सुपुन्थितास्महे
सुपुन्थिष्यामः
सुपुन्थिष्यामहे
सुपुन्थाम
सुपुन्थ्यामहै
स्वपुन्थाम
स्वपुन्थ्यामहि
सुपुन्थेम
सुपुन्थ्येमहि
सुपुन्थ्यास्म
सुपुन्थिषीमहि
स्वपुन्थिष्म
स्वपुन्थिष्महि
स्वपुन्थिष्याम
स्वपुन्थिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
सुपुन्थतात् / सुपुन्थताद् / सुपुन्थतु
स्वपुन्थत् / स्वपुन्थद्
सुपुन्थेत् / सुपुन्थेद्
सुपुन्थ्यात् / सुपुन्थ्याद्
स्वपुन्थीत् / स्वपुन्थीद्
स्वपुन्थिष्यत् / स्वपुन्थिष्यद्
प्रथमा  द्विवचनम्
स्वपुन्थिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
सुपुन्थतात् / सुपुन्थताद् / सुपुन्थ
मध्यम पुरुषः  द्विवचनम्
स्वपुन्थिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
स्वपुन्थिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्