सु + द्राख् - द्राखृँ - शोषणालमर्थ्योः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
सुद्राखति
सुद्राख्यते
सुदद्राख
सुदद्राखे
सुद्राखिता
सुद्राखिता
सुद्राखिष्यति
सुद्राखिष्यते
सुद्राखतात् / सुद्राखताद् / सुद्राखतु
सुद्राख्यताम्
स्वद्राखत् / स्वद्राखद्
स्वद्राख्यत
सुद्राखेत् / सुद्राखेद्
सुद्राख्येत
सुद्राख्यात् / सुद्राख्याद्
सुद्राखिषीष्ट
स्वद्राखीत् / स्वद्राखीद्
स्वद्राखि
स्वद्राखिष्यत् / स्वद्राखिष्यद्
स्वद्राखिष्यत
प्रथम  द्विवचनम्
सुद्राखतः
सुद्राख्येते
सुदद्राखतुः
सुदद्राखाते
सुद्राखितारौ
सुद्राखितारौ
सुद्राखिष्यतः
सुद्राखिष्येते
सुद्राखताम्
सुद्राख्येताम्
स्वद्राखताम्
स्वद्राख्येताम्
सुद्राखेताम्
सुद्राख्येयाताम्
सुद्राख्यास्ताम्
सुद्राखिषीयास्ताम्
स्वद्राखिष्टाम्
स्वद्राखिषाताम्
स्वद्राखिष्यताम्
स्वद्राखिष्येताम्
प्रथम  बहुवचनम्
सुद्राखन्ति
सुद्राख्यन्ते
सुदद्राखुः
सुदद्राखिरे
सुद्राखितारः
सुद्राखितारः
सुद्राखिष्यन्ति
सुद्राखिष्यन्ते
सुद्राखन्तु
सुद्राख्यन्ताम्
स्वद्राखन्
स्वद्राख्यन्त
सुद्राखेयुः
सुद्राख्येरन्
सुद्राख्यासुः
सुद्राखिषीरन्
स्वद्राखिषुः
स्वद्राखिषत
स्वद्राखिष्यन्
स्वद्राखिष्यन्त
मध्यम  एकवचनम्
सुद्राखसि
सुद्राख्यसे
सुदद्राखिथ
सुदद्राखिषे
सुद्राखितासि
सुद्राखितासे
सुद्राखिष्यसि
सुद्राखिष्यसे
सुद्राखतात् / सुद्राखताद् / सुद्राख
सुद्राख्यस्व
स्वद्राखः
स्वद्राख्यथाः
सुद्राखेः
सुद्राख्येथाः
सुद्राख्याः
सुद्राखिषीष्ठाः
स्वद्राखीः
स्वद्राखिष्ठाः
स्वद्राखिष्यः
स्वद्राखिष्यथाः
मध्यम  द्विवचनम्
सुद्राखथः
सुद्राख्येथे
सुदद्राखथुः
सुदद्राखाथे
सुद्राखितास्थः
सुद्राखितासाथे
सुद्राखिष्यथः
सुद्राखिष्येथे
सुद्राखतम्
सुद्राख्येथाम्
स्वद्राखतम्
स्वद्राख्येथाम्
सुद्राखेतम्
सुद्राख्येयाथाम्
सुद्राख्यास्तम्
सुद्राखिषीयास्थाम्
स्वद्राखिष्टम्
स्वद्राखिषाथाम्
स्वद्राखिष्यतम्
स्वद्राखिष्येथाम्
मध्यम  बहुवचनम्
सुद्राखथ
सुद्राख्यध्वे
सुदद्राख
सुदद्राखिध्वे
सुद्राखितास्थ
सुद्राखिताध्वे
सुद्राखिष्यथ
सुद्राखिष्यध्वे
सुद्राखत
सुद्राख्यध्वम्
स्वद्राखत
स्वद्राख्यध्वम्
सुद्राखेत
सुद्राख्येध्वम्
सुद्राख्यास्त
सुद्राखिषीध्वम्
स्वद्राखिष्ट
स्वद्राखिढ्वम्
स्वद्राखिष्यत
स्वद्राखिष्यध्वम्
उत्तम  एकवचनम्
सुद्राखामि
सुद्राख्ये
सुदद्राख
सुदद्राखे
सुद्राखितास्मि
सुद्राखिताहे
सुद्राखिष्यामि
सुद्राखिष्ये
सुद्राखाणि
सुद्राख्यै
स्वद्राखम्
स्वद्राख्ये
सुद्राखेयम्
सुद्राख्येय
सुद्राख्यासम्
सुद्राखिषीय
स्वद्राखिषम्
स्वद्राखिषि
स्वद्राखिष्यम्
स्वद्राखिष्ये
उत्तम  द्विवचनम्
सुद्राखावः
सुद्राख्यावहे
सुदद्राखिव
सुदद्राखिवहे
सुद्राखितास्वः
सुद्राखितास्वहे
सुद्राखिष्यावः
सुद्राखिष्यावहे
सुद्राखाव
सुद्राख्यावहै
स्वद्राखाव
स्वद्राख्यावहि
सुद्राखेव
सुद्राख्येवहि
सुद्राख्यास्व
सुद्राखिषीवहि
स्वद्राखिष्व
स्वद्राखिष्वहि
स्वद्राखिष्याव
स्वद्राखिष्यावहि
उत्तम  बहुवचनम्
सुद्राखामः
सुद्राख्यामहे
सुदद्राखिम
सुदद्राखिमहे
सुद्राखितास्मः
सुद्राखितास्महे
सुद्राखिष्यामः
सुद्राखिष्यामहे
सुद्राखाम
सुद्राख्यामहै
स्वद्राखाम
स्वद्राख्यामहि
सुद्राखेम
सुद्राख्येमहि
सुद्राख्यास्म
सुद्राखिषीमहि
स्वद्राखिष्म
स्वद्राखिष्महि
स्वद्राखिष्याम
स्वद्राखिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
सुद्राखतात् / सुद्राखताद् / सुद्राखतु
स्वद्राखत् / स्वद्राखद्
सुद्राखेत् / सुद्राखेद्
सुद्राख्यात् / सुद्राख्याद्
स्वद्राखीत् / स्वद्राखीद्
स्वद्राखिष्यत् / स्वद्राखिष्यद्
प्रथमा  द्विवचनम्
स्वद्राखिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
सुद्राखतात् / सुद्राखताद् / सुद्राख
मध्यम पुरुषः  द्विवचनम्
स्वद्राखिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
स्वद्राखिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्