सु + त्रिङ्ख् - त्रिखिँ - गत्यर्थः इत्यपि केचित् भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
सुत्रिङ्खति
सुत्रिङ्ख्यते
सुतित्रिङ्ख
सुतित्रिङ्खे
सुत्रिङ्खिता
सुत्रिङ्खिता
सुत्रिङ्खिष्यति
सुत्रिङ्खिष्यते
सुत्रिङ्खतात् / सुत्रिङ्खताद् / सुत्रिङ्खतु
सुत्रिङ्ख्यताम्
स्वत्रिङ्खत् / स्वत्रिङ्खद्
स्वत्रिङ्ख्यत
सुत्रिङ्खेत् / सुत्रिङ्खेद्
सुत्रिङ्ख्येत
सुत्रिङ्ख्यात् / सुत्रिङ्ख्याद्
सुत्रिङ्खिषीष्ट
स्वत्रिङ्खीत् / स्वत्रिङ्खीद्
स्वत्रिङ्खि
स्वत्रिङ्खिष्यत् / स्वत्रिङ्खिष्यद्
स्वत्रिङ्खिष्यत
प्रथम  द्विवचनम्
सुत्रिङ्खतः
सुत्रिङ्ख्येते
सुतित्रिङ्खतुः
सुतित्रिङ्खाते
सुत्रिङ्खितारौ
सुत्रिङ्खितारौ
सुत्रिङ्खिष्यतः
सुत्रिङ्खिष्येते
सुत्रिङ्खताम्
सुत्रिङ्ख्येताम्
स्वत्रिङ्खताम्
स्वत्रिङ्ख्येताम्
सुत्रिङ्खेताम्
सुत्रिङ्ख्येयाताम्
सुत्रिङ्ख्यास्ताम्
सुत्रिङ्खिषीयास्ताम्
स्वत्रिङ्खिष्टाम्
स्वत्रिङ्खिषाताम्
स्वत्रिङ्खिष्यताम्
स्वत्रिङ्खिष्येताम्
प्रथम  बहुवचनम्
सुत्रिङ्खन्ति
सुत्रिङ्ख्यन्ते
सुतित्रिङ्खुः
सुतित्रिङ्खिरे
सुत्रिङ्खितारः
सुत्रिङ्खितारः
सुत्रिङ्खिष्यन्ति
सुत्रिङ्खिष्यन्ते
सुत्रिङ्खन्तु
सुत्रिङ्ख्यन्ताम्
स्वत्रिङ्खन्
स्वत्रिङ्ख्यन्त
सुत्रिङ्खेयुः
सुत्रिङ्ख्येरन्
सुत्रिङ्ख्यासुः
सुत्रिङ्खिषीरन्
स्वत्रिङ्खिषुः
स्वत्रिङ्खिषत
स्वत्रिङ्खिष्यन्
स्वत्रिङ्खिष्यन्त
मध्यम  एकवचनम्
सुत्रिङ्खसि
सुत्रिङ्ख्यसे
सुतित्रिङ्खिथ
सुतित्रिङ्खिषे
सुत्रिङ्खितासि
सुत्रिङ्खितासे
सुत्रिङ्खिष्यसि
सुत्रिङ्खिष्यसे
सुत्रिङ्खतात् / सुत्रिङ्खताद् / सुत्रिङ्ख
सुत्रिङ्ख्यस्व
स्वत्रिङ्खः
स्वत्रिङ्ख्यथाः
सुत्रिङ्खेः
सुत्रिङ्ख्येथाः
सुत्रिङ्ख्याः
सुत्रिङ्खिषीष्ठाः
स्वत्रिङ्खीः
स्वत्रिङ्खिष्ठाः
स्वत्रिङ्खिष्यः
स्वत्रिङ्खिष्यथाः
मध्यम  द्विवचनम्
सुत्रिङ्खथः
सुत्रिङ्ख्येथे
सुतित्रिङ्खथुः
सुतित्रिङ्खाथे
सुत्रिङ्खितास्थः
सुत्रिङ्खितासाथे
सुत्रिङ्खिष्यथः
सुत्रिङ्खिष्येथे
सुत्रिङ्खतम्
सुत्रिङ्ख्येथाम्
स्वत्रिङ्खतम्
स्वत्रिङ्ख्येथाम्
सुत्रिङ्खेतम्
सुत्रिङ्ख्येयाथाम्
सुत्रिङ्ख्यास्तम्
सुत्रिङ्खिषीयास्थाम्
स्वत्रिङ्खिष्टम्
स्वत्रिङ्खिषाथाम्
स्वत्रिङ्खिष्यतम्
स्वत्रिङ्खिष्येथाम्
मध्यम  बहुवचनम्
सुत्रिङ्खथ
सुत्रिङ्ख्यध्वे
सुतित्रिङ्ख
सुतित्रिङ्खिध्वे
सुत्रिङ्खितास्थ
सुत्रिङ्खिताध्वे
सुत्रिङ्खिष्यथ
सुत्रिङ्खिष्यध्वे
सुत्रिङ्खत
सुत्रिङ्ख्यध्वम्
स्वत्रिङ्खत
स्वत्रिङ्ख्यध्वम्
सुत्रिङ्खेत
सुत्रिङ्ख्येध्वम्
सुत्रिङ्ख्यास्त
सुत्रिङ्खिषीध्वम्
स्वत्रिङ्खिष्ट
स्वत्रिङ्खिढ्वम्
स्वत्रिङ्खिष्यत
स्वत्रिङ्खिष्यध्वम्
उत्तम  एकवचनम्
सुत्रिङ्खामि
सुत्रिङ्ख्ये
सुतित्रिङ्ख
सुतित्रिङ्खे
सुत्रिङ्खितास्मि
सुत्रिङ्खिताहे
सुत्रिङ्खिष्यामि
सुत्रिङ्खिष्ये
सुत्रिङ्खाणि
सुत्रिङ्ख्यै
स्वत्रिङ्खम्
स्वत्रिङ्ख्ये
सुत्रिङ्खेयम्
सुत्रिङ्ख्येय
सुत्रिङ्ख्यासम्
सुत्रिङ्खिषीय
स्वत्रिङ्खिषम्
स्वत्रिङ्खिषि
स्वत्रिङ्खिष्यम्
स्वत्रिङ्खिष्ये
उत्तम  द्विवचनम्
सुत्रिङ्खावः
सुत्रिङ्ख्यावहे
सुतित्रिङ्खिव
सुतित्रिङ्खिवहे
सुत्रिङ्खितास्वः
सुत्रिङ्खितास्वहे
सुत्रिङ्खिष्यावः
सुत्रिङ्खिष्यावहे
सुत्रिङ्खाव
सुत्रिङ्ख्यावहै
स्वत्रिङ्खाव
स्वत्रिङ्ख्यावहि
सुत्रिङ्खेव
सुत्रिङ्ख्येवहि
सुत्रिङ्ख्यास्व
सुत्रिङ्खिषीवहि
स्वत्रिङ्खिष्व
स्वत्रिङ्खिष्वहि
स्वत्रिङ्खिष्याव
स्वत्रिङ्खिष्यावहि
उत्तम  बहुवचनम्
सुत्रिङ्खामः
सुत्रिङ्ख्यामहे
सुतित्रिङ्खिम
सुतित्रिङ्खिमहे
सुत्रिङ्खितास्मः
सुत्रिङ्खितास्महे
सुत्रिङ्खिष्यामः
सुत्रिङ्खिष्यामहे
सुत्रिङ्खाम
सुत्रिङ्ख्यामहै
स्वत्रिङ्खाम
स्वत्रिङ्ख्यामहि
सुत्रिङ्खेम
सुत्रिङ्ख्येमहि
सुत्रिङ्ख्यास्म
सुत्रिङ्खिषीमहि
स्वत्रिङ्खिष्म
स्वत्रिङ्खिष्महि
स्वत्रिङ्खिष्याम
स्वत्रिङ्खिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
सुत्रिङ्खतात् / सुत्रिङ्खताद् / सुत्रिङ्खतु
स्वत्रिङ्खत् / स्वत्रिङ्खद्
सुत्रिङ्खेत् / सुत्रिङ्खेद्
सुत्रिङ्ख्यात् / सुत्रिङ्ख्याद्
स्वत्रिङ्खीत् / स्वत्रिङ्खीद्
स्वत्रिङ्खिष्यत् / स्वत्रिङ्खिष्यद्
प्रथमा  द्विवचनम्
स्वत्रिङ्ख्येताम्
स्वत्रिङ्खिष्यताम्
स्वत्रिङ्खिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
सुत्रिङ्खतात् / सुत्रिङ्खताद् / सुत्रिङ्ख
मध्यम पुरुषः  द्विवचनम्
स्वत्रिङ्ख्येथाम्
स्वत्रिङ्खिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
स्वत्रिङ्ख्यध्वम्
स्वत्रिङ्खिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
स्वत्रिङ्खिष्यावहि
उत्तम पुरुषः  बहुवचनम्
स्वत्रिङ्खिष्यामहि