सु + तक् - तकँ - हसने भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
सुतकति
सुतक्यते
सुतताक
सुतेके
सुतकिता
सुतकिता
सुतकिष्यति
सुतकिष्यते
सुतकतात् / सुतकताद् / सुतकतु
सुतक्यताम्
स्वतकत् / स्वतकद्
स्वतक्यत
सुतकेत् / सुतकेद्
सुतक्येत
सुतक्यात् / सुतक्याद्
सुतकिषीष्ट
स्वताकीत् / स्वताकीद् / स्वतकीत् / स्वतकीद्
स्वताकि
स्वतकिष्यत् / स्वतकिष्यद्
स्वतकिष्यत
प्रथम  द्विवचनम्
सुतकतः
सुतक्येते
सुतेकतुः
सुतेकाते
सुतकितारौ
सुतकितारौ
सुतकिष्यतः
सुतकिष्येते
सुतकताम्
सुतक्येताम्
स्वतकताम्
स्वतक्येताम्
सुतकेताम्
सुतक्येयाताम्
सुतक्यास्ताम्
सुतकिषीयास्ताम्
स्वताकिष्टाम् / स्वतकिष्टाम्
स्वतकिषाताम्
स्वतकिष्यताम्
स्वतकिष्येताम्
प्रथम  बहुवचनम्
सुतकन्ति
सुतक्यन्ते
सुतेकुः
सुतेकिरे
सुतकितारः
सुतकितारः
सुतकिष्यन्ति
सुतकिष्यन्ते
सुतकन्तु
सुतक्यन्ताम्
स्वतकन्
स्वतक्यन्त
सुतकेयुः
सुतक्येरन्
सुतक्यासुः
सुतकिषीरन्
स्वताकिषुः / स्वतकिषुः
स्वतकिषत
स्वतकिष्यन्
स्वतकिष्यन्त
मध्यम  एकवचनम्
सुतकसि
सुतक्यसे
सुतेकिथ
सुतेकिषे
सुतकितासि
सुतकितासे
सुतकिष्यसि
सुतकिष्यसे
सुतकतात् / सुतकताद् / सुतक
सुतक्यस्व
स्वतकः
स्वतक्यथाः
सुतकेः
सुतक्येथाः
सुतक्याः
सुतकिषीष्ठाः
स्वताकीः / स्वतकीः
स्वतकिष्ठाः
स्वतकिष्यः
स्वतकिष्यथाः
मध्यम  द्विवचनम्
सुतकथः
सुतक्येथे
सुतेकथुः
सुतेकाथे
सुतकितास्थः
सुतकितासाथे
सुतकिष्यथः
सुतकिष्येथे
सुतकतम्
सुतक्येथाम्
स्वतकतम्
स्वतक्येथाम्
सुतकेतम्
सुतक्येयाथाम्
सुतक्यास्तम्
सुतकिषीयास्थाम्
स्वताकिष्टम् / स्वतकिष्टम्
स्वतकिषाथाम्
स्वतकिष्यतम्
स्वतकिष्येथाम्
मध्यम  बहुवचनम्
सुतकथ
सुतक्यध्वे
सुतेक
सुतेकिध्वे
सुतकितास्थ
सुतकिताध्वे
सुतकिष्यथ
सुतकिष्यध्वे
सुतकत
सुतक्यध्वम्
स्वतकत
स्वतक्यध्वम्
सुतकेत
सुतक्येध्वम्
सुतक्यास्त
सुतकिषीध्वम्
स्वताकिष्ट / स्वतकिष्ट
स्वतकिढ्वम्
स्वतकिष्यत
स्वतकिष्यध्वम्
उत्तम  एकवचनम्
सुतकामि
सुतक्ये
सुततक / सुतताक
सुतेके
सुतकितास्मि
सुतकिताहे
सुतकिष्यामि
सुतकिष्ये
सुतकानि
सुतक्यै
स्वतकम्
स्वतक्ये
सुतकेयम्
सुतक्येय
सुतक्यासम्
सुतकिषीय
स्वताकिषम् / स्वतकिषम्
स्वतकिषि
स्वतकिष्यम्
स्वतकिष्ये
उत्तम  द्विवचनम्
सुतकावः
सुतक्यावहे
सुतेकिव
सुतेकिवहे
सुतकितास्वः
सुतकितास्वहे
सुतकिष्यावः
सुतकिष्यावहे
सुतकाव
सुतक्यावहै
स्वतकाव
स्वतक्यावहि
सुतकेव
सुतक्येवहि
सुतक्यास्व
सुतकिषीवहि
स्वताकिष्व / स्वतकिष्व
स्वतकिष्वहि
स्वतकिष्याव
स्वतकिष्यावहि
उत्तम  बहुवचनम्
सुतकामः
सुतक्यामहे
सुतेकिम
सुतेकिमहे
सुतकितास्मः
सुतकितास्महे
सुतकिष्यामः
सुतकिष्यामहे
सुतकाम
सुतक्यामहै
स्वतकाम
स्वतक्यामहि
सुतकेम
सुतक्येमहि
सुतक्यास्म
सुतकिषीमहि
स्वताकिष्म / स्वतकिष्म
स्वतकिष्महि
स्वतकिष्याम
स्वतकिष्यामहि
प्रथम पुरुषः  एकवचनम्
सुतकतात् / सुतकताद् / सुतकतु
स्वतकत् / स्वतकद्
सुतक्यात् / सुतक्याद्
स्वताकीत् / स्वताकीद् / स्वतकीत् / स्वतकीद्
स्वतकिष्यत् / स्वतकिष्यद्
प्रथमा  द्विवचनम्
स्वताकिष्टाम् / स्वतकिष्टाम्
प्रथमा  बहुवचनम्
स्वताकिषुः / स्वतकिषुः
मध्यम पुरुषः  एकवचनम्
सुतकतात् / सुतकताद् / सुतक
स्वताकीः / स्वतकीः
मध्यम पुरुषः  द्विवचनम्
स्वताकिष्टम् / स्वतकिष्टम्
मध्यम पुरुषः  बहुवचनम्
स्वताकिष्ट / स्वतकिष्ट
उत्तम पुरुषः  एकवचनम्
स्वताकिषम् / स्वतकिषम्
उत्तम पुरुषः  द्विवचनम्
स्वताकिष्व / स्वतकिष्व
उत्तम पुरुषः  बहुवचनम्
स्वताकिष्म / स्वतकिष्म