सु + टिक् - टिकृँ - गत्यर्थः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
सुटेकते
सुटिक्यते
सुटिटिके
सुटिटिके
सुटेकिता
सुटेकिता
सुटेकिष्यते
सुटेकिष्यते
सुटेकताम्
सुटिक्यताम्
स्वटेकत
स्वटिक्यत
सुटेकेत
सुटिक्येत
सुटेकिषीष्ट
सुटेकिषीष्ट
स्वटेकिष्ट
स्वटेकि
स्वटेकिष्यत
स्वटेकिष्यत
प्रथम  द्विवचनम्
सुटेकेते
सुटिक्येते
सुटिटिकाते
सुटिटिकाते
सुटेकितारौ
सुटेकितारौ
सुटेकिष्येते
सुटेकिष्येते
सुटेकेताम्
सुटिक्येताम्
स्वटेकेताम्
स्वटिक्येताम्
सुटेकेयाताम्
सुटिक्येयाताम्
सुटेकिषीयास्ताम्
सुटेकिषीयास्ताम्
स्वटेकिषाताम्
स्वटेकिषाताम्
स्वटेकिष्येताम्
स्वटेकिष्येताम्
प्रथम  बहुवचनम्
सुटेकन्ते
सुटिक्यन्ते
सुटिटिकिरे
सुटिटिकिरे
सुटेकितारः
सुटेकितारः
सुटेकिष्यन्ते
सुटेकिष्यन्ते
सुटेकन्ताम्
सुटिक्यन्ताम्
स्वटेकन्त
स्वटिक्यन्त
सुटेकेरन्
सुटिक्येरन्
सुटेकिषीरन्
सुटेकिषीरन्
स्वटेकिषत
स्वटेकिषत
स्वटेकिष्यन्त
स्वटेकिष्यन्त
मध्यम  एकवचनम्
सुटेकसे
सुटिक्यसे
सुटिटिकिषे
सुटिटिकिषे
सुटेकितासे
सुटेकितासे
सुटेकिष्यसे
सुटेकिष्यसे
सुटेकस्व
सुटिक्यस्व
स्वटेकथाः
स्वटिक्यथाः
सुटेकेथाः
सुटिक्येथाः
सुटेकिषीष्ठाः
सुटेकिषीष्ठाः
स्वटेकिष्ठाः
स्वटेकिष्ठाः
स्वटेकिष्यथाः
स्वटेकिष्यथाः
मध्यम  द्विवचनम्
सुटेकेथे
सुटिक्येथे
सुटिटिकाथे
सुटिटिकाथे
सुटेकितासाथे
सुटेकितासाथे
सुटेकिष्येथे
सुटेकिष्येथे
सुटेकेथाम्
सुटिक्येथाम्
स्वटेकेथाम्
स्वटिक्येथाम्
सुटेकेयाथाम्
सुटिक्येयाथाम्
सुटेकिषीयास्थाम्
सुटेकिषीयास्थाम्
स्वटेकिषाथाम्
स्वटेकिषाथाम्
स्वटेकिष्येथाम्
स्वटेकिष्येथाम्
मध्यम  बहुवचनम्
सुटेकध्वे
सुटिक्यध्वे
सुटिटिकिध्वे
सुटिटिकिध्वे
सुटेकिताध्वे
सुटेकिताध्वे
सुटेकिष्यध्वे
सुटेकिष्यध्वे
सुटेकध्वम्
सुटिक्यध्वम्
स्वटेकध्वम्
स्वटिक्यध्वम्
सुटेकेध्वम्
सुटिक्येध्वम्
सुटेकिषीध्वम्
सुटेकिषीध्वम्
स्वटेकिढ्वम्
स्वटेकिढ्वम्
स्वटेकिष्यध्वम्
स्वटेकिष्यध्वम्
उत्तम  एकवचनम्
सुटेके
सुटिक्ये
सुटिटिके
सुटिटिके
सुटेकिताहे
सुटेकिताहे
सुटेकिष्ये
सुटेकिष्ये
सुटेकै
सुटिक्यै
स्वटेके
स्वटिक्ये
सुटेकेय
सुटिक्येय
सुटेकिषीय
सुटेकिषीय
स्वटेकिषि
स्वटेकिषि
स्वटेकिष्ये
स्वटेकिष्ये
उत्तम  द्विवचनम्
सुटेकावहे
सुटिक्यावहे
सुटिटिकिवहे
सुटिटिकिवहे
सुटेकितास्वहे
सुटेकितास्वहे
सुटेकिष्यावहे
सुटेकिष्यावहे
सुटेकावहै
सुटिक्यावहै
स्वटेकावहि
स्वटिक्यावहि
सुटेकेवहि
सुटिक्येवहि
सुटेकिषीवहि
सुटेकिषीवहि
स्वटेकिष्वहि
स्वटेकिष्वहि
स्वटेकिष्यावहि
स्वटेकिष्यावहि
उत्तम  बहुवचनम्
सुटेकामहे
सुटिक्यामहे
सुटिटिकिमहे
सुटिटिकिमहे
सुटेकितास्महे
सुटेकितास्महे
सुटेकिष्यामहे
सुटेकिष्यामहे
सुटेकामहै
सुटिक्यामहै
स्वटेकामहि
स्वटिक्यामहि
सुटेकेमहि
सुटिक्येमहि
सुटेकिषीमहि
सुटेकिषीमहि
स्वटेकिष्महि
स्वटेकिष्महि
स्वटेकिष्यामहि
स्वटेकिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
स्वटेकिष्येताम्
स्वटेकिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
स्वटेकिष्येथाम्
स्वटेकिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
स्वटेकिष्यध्वम्
स्वटेकिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्