सु + ज्युत् - ज्युतिँर् - भासने भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
सुज्योतति
सुज्युत्यते
सुजुज्योत
सुजुज्युते
सुज्योतिता
सुज्योतिता
सुज्योतिष्यति
सुज्योतिष्यते
सुज्योततात् / सुज्योतताद् / सुज्योततु
सुज्युत्यताम्
स्वज्योतत् / स्वज्योतद्
स्वज्युत्यत
सुज्योतेत् / सुज्योतेद्
सुज्युत्येत
सुज्युत्यात् / सुज्युत्याद्
सुज्योतिषीष्ट
स्वज्युतत् / स्वज्युतद् / स्वज्योतीत् / स्वज्योतीद्
स्वज्योति
स्वज्योतिष्यत् / स्वज्योतिष्यद्
स्वज्योतिष्यत
प्रथम  द्विवचनम्
सुज्योततः
सुज्युत्येते
सुजुज्युततुः
सुजुज्युताते
सुज्योतितारौ
सुज्योतितारौ
सुज्योतिष्यतः
सुज्योतिष्येते
सुज्योतताम्
सुज्युत्येताम्
स्वज्योतताम्
स्वज्युत्येताम्
सुज्योतेताम्
सुज्युत्येयाताम्
सुज्युत्यास्ताम्
सुज्योतिषीयास्ताम्
स्वज्युतताम् / स्वज्योतिष्टाम्
स्वज्योतिषाताम्
स्वज्योतिष्यताम्
स्वज्योतिष्येताम्
प्रथम  बहुवचनम्
सुज्योतन्ति
सुज्युत्यन्ते
सुजुज्युतुः
सुजुज्युतिरे
सुज्योतितारः
सुज्योतितारः
सुज्योतिष्यन्ति
सुज्योतिष्यन्ते
सुज्योतन्तु
सुज्युत्यन्ताम्
स्वज्योतन्
स्वज्युत्यन्त
सुज्योतेयुः
सुज्युत्येरन्
सुज्युत्यासुः
सुज्योतिषीरन्
स्वज्युतन् / स्वज्योतिषुः
स्वज्योतिषत
स्वज्योतिष्यन्
स्वज्योतिष्यन्त
मध्यम  एकवचनम्
सुज्योतसि
सुज्युत्यसे
सुजुज्योतिथ
सुजुज्युतिषे
सुज्योतितासि
सुज्योतितासे
सुज्योतिष्यसि
सुज्योतिष्यसे
सुज्योततात् / सुज्योतताद् / सुज्योत
सुज्युत्यस्व
स्वज्योतः
स्वज्युत्यथाः
सुज्योतेः
सुज्युत्येथाः
सुज्युत्याः
सुज्योतिषीष्ठाः
स्वज्युतः / स्वज्योतीः
स्वज्योतिष्ठाः
स्वज्योतिष्यः
स्वज्योतिष्यथाः
मध्यम  द्विवचनम्
सुज्योतथः
सुज्युत्येथे
सुजुज्युतथुः
सुजुज्युताथे
सुज्योतितास्थः
सुज्योतितासाथे
सुज्योतिष्यथः
सुज्योतिष्येथे
सुज्योततम्
सुज्युत्येथाम्
स्वज्योततम्
स्वज्युत्येथाम्
सुज्योतेतम्
सुज्युत्येयाथाम्
सुज्युत्यास्तम्
सुज्योतिषीयास्थाम्
स्वज्युततम् / स्वज्योतिष्टम्
स्वज्योतिषाथाम्
स्वज्योतिष्यतम्
स्वज्योतिष्येथाम्
मध्यम  बहुवचनम्
सुज्योतथ
सुज्युत्यध्वे
सुजुज्युत
सुजुज्युतिध्वे
सुज्योतितास्थ
सुज्योतिताध्वे
सुज्योतिष्यथ
सुज्योतिष्यध्वे
सुज्योतत
सुज्युत्यध्वम्
स्वज्योतत
स्वज्युत्यध्वम्
सुज्योतेत
सुज्युत्येध्वम्
सुज्युत्यास्त
सुज्योतिषीध्वम्
स्वज्युतत / स्वज्योतिष्ट
स्वज्योतिढ्वम्
स्वज्योतिष्यत
स्वज्योतिष्यध्वम्
उत्तम  एकवचनम्
सुज्योतामि
सुज्युत्ये
सुजुज्योत
सुजुज्युते
सुज्योतितास्मि
सुज्योतिताहे
सुज्योतिष्यामि
सुज्योतिष्ये
सुज्योतानि
सुज्युत्यै
स्वज्योतम्
स्वज्युत्ये
सुज्योतेयम्
सुज्युत्येय
सुज्युत्यासम्
सुज्योतिषीय
स्वज्युतम् / स्वज्योतिषम्
स्वज्योतिषि
स्वज्योतिष्यम्
स्वज्योतिष्ये
उत्तम  द्विवचनम्
सुज्योतावः
सुज्युत्यावहे
सुजुज्युतिव
सुजुज्युतिवहे
सुज्योतितास्वः
सुज्योतितास्वहे
सुज्योतिष्यावः
सुज्योतिष्यावहे
सुज्योताव
सुज्युत्यावहै
स्वज्योताव
स्वज्युत्यावहि
सुज्योतेव
सुज्युत्येवहि
सुज्युत्यास्व
सुज्योतिषीवहि
स्वज्युताव / स्वज्योतिष्व
स्वज्योतिष्वहि
स्वज्योतिष्याव
स्वज्योतिष्यावहि
उत्तम  बहुवचनम्
सुज्योतामः
सुज्युत्यामहे
सुजुज्युतिम
सुजुज्युतिमहे
सुज्योतितास्मः
सुज्योतितास्महे
सुज्योतिष्यामः
सुज्योतिष्यामहे
सुज्योताम
सुज्युत्यामहै
स्वज्योताम
स्वज्युत्यामहि
सुज्योतेम
सुज्युत्येमहि
सुज्युत्यास्म
सुज्योतिषीमहि
स्वज्युताम / स्वज्योतिष्म
स्वज्योतिष्महि
स्वज्योतिष्याम
स्वज्योतिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
सुज्योततात् / सुज्योतताद् / सुज्योततु
स्वज्योतत् / स्वज्योतद्
सुज्योतेत् / सुज्योतेद्
सुज्युत्यात् / सुज्युत्याद्
स्वज्युतत् / स्वज्युतद् / स्वज्योतीत् / स्वज्योतीद्
स्वज्योतिष्यत् / स्वज्योतिष्यद्
प्रथमा  द्विवचनम्
स्वज्युतताम् / स्वज्योतिष्टाम्
स्वज्योतिष्येताम्
प्रथमा  बहुवचनम्
स्वज्युतन् / स्वज्योतिषुः
मध्यम पुरुषः  एकवचनम्
सुज्योततात् / सुज्योतताद् / सुज्योत
स्वज्युतः / स्वज्योतीः
मध्यम पुरुषः  द्विवचनम्
स्वज्युततम् / स्वज्योतिष्टम्
स्वज्योतिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
स्वज्युतत / स्वज्योतिष्ट
स्वज्योतिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
स्वज्युतम् / स्वज्योतिषम्
उत्तम पुरुषः  द्विवचनम्
स्वज्युताव / स्वज्योतिष्व
उत्तम पुरुषः  बहुवचनम्
स्वज्युताम / स्वज्योतिष्म