सु + जुत् - जुतृँ - भासणे भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
सुजोतते
सुजुत्यते
सुजुजुते
सुजुजुते
सुजोतिता
सुजोतिता
सुजोतिष्यते
सुजोतिष्यते
सुजोतताम्
सुजुत्यताम्
स्वजोतत
स्वजुत्यत
सुजोतेत
सुजुत्येत
सुजोतिषीष्ट
सुजोतिषीष्ट
स्वजोतिष्ट
स्वजोति
स्वजोतिष्यत
स्वजोतिष्यत
प्रथम  द्विवचनम्
सुजोतेते
सुजुत्येते
सुजुजुताते
सुजुजुताते
सुजोतितारौ
सुजोतितारौ
सुजोतिष्येते
सुजोतिष्येते
सुजोतेताम्
सुजुत्येताम्
स्वजोतेताम्
स्वजुत्येताम्
सुजोतेयाताम्
सुजुत्येयाताम्
सुजोतिषीयास्ताम्
सुजोतिषीयास्ताम्
स्वजोतिषाताम्
स्वजोतिषाताम्
स्वजोतिष्येताम्
स्वजोतिष्येताम्
प्रथम  बहुवचनम्
सुजोतन्ते
सुजुत्यन्ते
सुजुजुतिरे
सुजुजुतिरे
सुजोतितारः
सुजोतितारः
सुजोतिष्यन्ते
सुजोतिष्यन्ते
सुजोतन्ताम्
सुजुत्यन्ताम्
स्वजोतन्त
स्वजुत्यन्त
सुजोतेरन्
सुजुत्येरन्
सुजोतिषीरन्
सुजोतिषीरन्
स्वजोतिषत
स्वजोतिषत
स्वजोतिष्यन्त
स्वजोतिष्यन्त
मध्यम  एकवचनम्
सुजोतसे
सुजुत्यसे
सुजुजुतिषे
सुजुजुतिषे
सुजोतितासे
सुजोतितासे
सुजोतिष्यसे
सुजोतिष्यसे
सुजोतस्व
सुजुत्यस्व
स्वजोतथाः
स्वजुत्यथाः
सुजोतेथाः
सुजुत्येथाः
सुजोतिषीष्ठाः
सुजोतिषीष्ठाः
स्वजोतिष्ठाः
स्वजोतिष्ठाः
स्वजोतिष्यथाः
स्वजोतिष्यथाः
मध्यम  द्विवचनम्
सुजोतेथे
सुजुत्येथे
सुजुजुताथे
सुजुजुताथे
सुजोतितासाथे
सुजोतितासाथे
सुजोतिष्येथे
सुजोतिष्येथे
सुजोतेथाम्
सुजुत्येथाम्
स्वजोतेथाम्
स्वजुत्येथाम्
सुजोतेयाथाम्
सुजुत्येयाथाम्
सुजोतिषीयास्थाम्
सुजोतिषीयास्थाम्
स्वजोतिषाथाम्
स्वजोतिषाथाम्
स्वजोतिष्येथाम्
स्वजोतिष्येथाम्
मध्यम  बहुवचनम्
सुजोतध्वे
सुजुत्यध्वे
सुजुजुतिध्वे
सुजुजुतिध्वे
सुजोतिताध्वे
सुजोतिताध्वे
सुजोतिष्यध्वे
सुजोतिष्यध्वे
सुजोतध्वम्
सुजुत्यध्वम्
स्वजोतध्वम्
स्वजुत्यध्वम्
सुजोतेध्वम्
सुजुत्येध्वम्
सुजोतिषीध्वम्
सुजोतिषीध्वम्
स्वजोतिढ्वम्
स्वजोतिढ्वम्
स्वजोतिष्यध्वम्
स्वजोतिष्यध्वम्
उत्तम  एकवचनम्
सुजोते
सुजुत्ये
सुजुजुते
सुजुजुते
सुजोतिताहे
सुजोतिताहे
सुजोतिष्ये
सुजोतिष्ये
सुजोतै
सुजुत्यै
स्वजोते
स्वजुत्ये
सुजोतेय
सुजुत्येय
सुजोतिषीय
सुजोतिषीय
स्वजोतिषि
स्वजोतिषि
स्वजोतिष्ये
स्वजोतिष्ये
उत्तम  द्विवचनम्
सुजोतावहे
सुजुत्यावहे
सुजुजुतिवहे
सुजुजुतिवहे
सुजोतितास्वहे
सुजोतितास्वहे
सुजोतिष्यावहे
सुजोतिष्यावहे
सुजोतावहै
सुजुत्यावहै
स्वजोतावहि
स्वजुत्यावहि
सुजोतेवहि
सुजुत्येवहि
सुजोतिषीवहि
सुजोतिषीवहि
स्वजोतिष्वहि
स्वजोतिष्वहि
स्वजोतिष्यावहि
स्वजोतिष्यावहि
उत्तम  बहुवचनम्
सुजोतामहे
सुजुत्यामहे
सुजुजुतिमहे
सुजुजुतिमहे
सुजोतितास्महे
सुजोतितास्महे
सुजोतिष्यामहे
सुजोतिष्यामहे
सुजोतामहै
सुजुत्यामहै
स्वजोतामहि
स्वजुत्यामहि
सुजोतेमहि
सुजुत्येमहि
सुजोतिषीमहि
सुजोतिषीमहि
स्वजोतिष्महि
स्वजोतिष्महि
स्वजोतिष्यामहि
स्वजोतिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
स्वजोतिष्येताम्
स्वजोतिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
स्वजोतिष्येथाम्
स्वजोतिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
स्वजोतिष्यध्वम्
स्वजोतिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्