सु + कुन्थ् - कुथिँ - हिंसासङ्क्लेशनयोः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
सुकुन्थति
सुकुन्थ्यते
सुचुकुन्थ
सुचुकुन्थे
सुकुन्थिता
सुकुन्थिता
सुकुन्थिष्यति
सुकुन्थिष्यते
सुकुन्थतात् / सुकुन्थताद् / सुकुन्थतु
सुकुन्थ्यताम्
स्वकुन्थत् / स्वकुन्थद्
स्वकुन्थ्यत
सुकुन्थेत् / सुकुन्थेद्
सुकुन्थ्येत
सुकुन्थ्यात् / सुकुन्थ्याद्
सुकुन्थिषीष्ट
स्वकुन्थीत् / स्वकुन्थीद्
स्वकुन्थि
स्वकुन्थिष्यत् / स्वकुन्थिष्यद्
स्वकुन्थिष्यत
प्रथम  द्विवचनम्
सुकुन्थतः
सुकुन्थ्येते
सुचुकुन्थतुः
सुचुकुन्थाते
सुकुन्थितारौ
सुकुन्थितारौ
सुकुन्थिष्यतः
सुकुन्थिष्येते
सुकुन्थताम्
सुकुन्थ्येताम्
स्वकुन्थताम्
स्वकुन्थ्येताम्
सुकुन्थेताम्
सुकुन्थ्येयाताम्
सुकुन्थ्यास्ताम्
सुकुन्थिषीयास्ताम्
स्वकुन्थिष्टाम्
स्वकुन्थिषाताम्
स्वकुन्थिष्यताम्
स्वकुन्थिष्येताम्
प्रथम  बहुवचनम्
सुकुन्थन्ति
सुकुन्थ्यन्ते
सुचुकुन्थुः
सुचुकुन्थिरे
सुकुन्थितारः
सुकुन्थितारः
सुकुन्थिष्यन्ति
सुकुन्थिष्यन्ते
सुकुन्थन्तु
सुकुन्थ्यन्ताम्
स्वकुन्थन्
स्वकुन्थ्यन्त
सुकुन्थेयुः
सुकुन्थ्येरन्
सुकुन्थ्यासुः
सुकुन्थिषीरन्
स्वकुन्थिषुः
स्वकुन्थिषत
स्वकुन्थिष्यन्
स्वकुन्थिष्यन्त
मध्यम  एकवचनम्
सुकुन्थसि
सुकुन्थ्यसे
सुचुकुन्थिथ
सुचुकुन्थिषे
सुकुन्थितासि
सुकुन्थितासे
सुकुन्थिष्यसि
सुकुन्थिष्यसे
सुकुन्थतात् / सुकुन्थताद् / सुकुन्थ
सुकुन्थ्यस्व
स्वकुन्थः
स्वकुन्थ्यथाः
सुकुन्थेः
सुकुन्थ्येथाः
सुकुन्थ्याः
सुकुन्थिषीष्ठाः
स्वकुन्थीः
स्वकुन्थिष्ठाः
स्वकुन्थिष्यः
स्वकुन्थिष्यथाः
मध्यम  द्विवचनम्
सुकुन्थथः
सुकुन्थ्येथे
सुचुकुन्थथुः
सुचुकुन्थाथे
सुकुन्थितास्थः
सुकुन्थितासाथे
सुकुन्थिष्यथः
सुकुन्थिष्येथे
सुकुन्थतम्
सुकुन्थ्येथाम्
स्वकुन्थतम्
स्वकुन्थ्येथाम्
सुकुन्थेतम्
सुकुन्थ्येयाथाम्
सुकुन्थ्यास्तम्
सुकुन्थिषीयास्थाम्
स्वकुन्थिष्टम्
स्वकुन्थिषाथाम्
स्वकुन्थिष्यतम्
स्वकुन्थिष्येथाम्
मध्यम  बहुवचनम्
सुकुन्थथ
सुकुन्थ्यध्वे
सुचुकुन्थ
सुचुकुन्थिध्वे
सुकुन्थितास्थ
सुकुन्थिताध्वे
सुकुन्थिष्यथ
सुकुन्थिष्यध्वे
सुकुन्थत
सुकुन्थ्यध्वम्
स्वकुन्थत
स्वकुन्थ्यध्वम्
सुकुन्थेत
सुकुन्थ्येध्वम्
सुकुन्थ्यास्त
सुकुन्थिषीध्वम्
स्वकुन्थिष्ट
स्वकुन्थिढ्वम्
स्वकुन्थिष्यत
स्वकुन्थिष्यध्वम्
उत्तम  एकवचनम्
सुकुन्थामि
सुकुन्थ्ये
सुचुकुन्थ
सुचुकुन्थे
सुकुन्थितास्मि
सुकुन्थिताहे
सुकुन्थिष्यामि
सुकुन्थिष्ये
सुकुन्थानि
सुकुन्थ्यै
स्वकुन्थम्
स्वकुन्थ्ये
सुकुन्थेयम्
सुकुन्थ्येय
सुकुन्थ्यासम्
सुकुन्थिषीय
स्वकुन्थिषम्
स्वकुन्थिषि
स्वकुन्थिष्यम्
स्वकुन्थिष्ये
उत्तम  द्विवचनम्
सुकुन्थावः
सुकुन्थ्यावहे
सुचुकुन्थिव
सुचुकुन्थिवहे
सुकुन्थितास्वः
सुकुन्थितास्वहे
सुकुन्थिष्यावः
सुकुन्थिष्यावहे
सुकुन्थाव
सुकुन्थ्यावहै
स्वकुन्थाव
स्वकुन्थ्यावहि
सुकुन्थेव
सुकुन्थ्येवहि
सुकुन्थ्यास्व
सुकुन्थिषीवहि
स्वकुन्थिष्व
स्वकुन्थिष्वहि
स्वकुन्थिष्याव
स्वकुन्थिष्यावहि
उत्तम  बहुवचनम्
सुकुन्थामः
सुकुन्थ्यामहे
सुचुकुन्थिम
सुचुकुन्थिमहे
सुकुन्थितास्मः
सुकुन्थितास्महे
सुकुन्थिष्यामः
सुकुन्थिष्यामहे
सुकुन्थाम
सुकुन्थ्यामहै
स्वकुन्थाम
स्वकुन्थ्यामहि
सुकुन्थेम
सुकुन्थ्येमहि
सुकुन्थ्यास्म
सुकुन्थिषीमहि
स्वकुन्थिष्म
स्वकुन्थिष्महि
स्वकुन्थिष्याम
स्वकुन्थिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
सुकुन्थतात् / सुकुन्थताद् / सुकुन्थतु
स्वकुन्थत् / स्वकुन्थद्
सुकुन्थेत् / सुकुन्थेद्
सुकुन्थ्यात् / सुकुन्थ्याद्
स्वकुन्थीत् / स्वकुन्थीद्
स्वकुन्थिष्यत् / स्वकुन्थिष्यद्
प्रथमा  द्विवचनम्
स्वकुन्थिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
सुकुन्थतात् / सुकुन्थताद् / सुकुन्थ
मध्यम पुरुषः  द्विवचनम्
स्वकुन्थिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
स्वकुन्थिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्