सु + कख् - कखँ - हसने भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
सुकखति
सुकख्यते
सुचकाख
सुचकखे
सुकखिता
सुकखिता
सुकखिष्यति
सुकखिष्यते
सुकखतात् / सुकखताद् / सुकखतु
सुकख्यताम्
स्वकखत् / स्वकखद्
स्वकख्यत
सुकखेत् / सुकखेद्
सुकख्येत
सुकख्यात् / सुकख्याद्
सुकखिषीष्ट
स्वकाखीत् / स्वकाखीद् / स्वकखीत् / स्वकखीद्
स्वकाखि
स्वकखिष्यत् / स्वकखिष्यद्
स्वकखिष्यत
प्रथम  द्विवचनम्
सुकखतः
सुकख्येते
सुचकखतुः
सुचकखाते
सुकखितारौ
सुकखितारौ
सुकखिष्यतः
सुकखिष्येते
सुकखताम्
सुकख्येताम्
स्वकखताम्
स्वकख्येताम्
सुकखेताम्
सुकख्येयाताम्
सुकख्यास्ताम्
सुकखिषीयास्ताम्
स्वकाखिष्टाम् / स्वकखिष्टाम्
स्वकखिषाताम्
स्वकखिष्यताम्
स्वकखिष्येताम्
प्रथम  बहुवचनम्
सुकखन्ति
सुकख्यन्ते
सुचकखुः
सुचकखिरे
सुकखितारः
सुकखितारः
सुकखिष्यन्ति
सुकखिष्यन्ते
सुकखन्तु
सुकख्यन्ताम्
स्वकखन्
स्वकख्यन्त
सुकखेयुः
सुकख्येरन्
सुकख्यासुः
सुकखिषीरन्
स्वकाखिषुः / स्वकखिषुः
स्वकखिषत
स्वकखिष्यन्
स्वकखिष्यन्त
मध्यम  एकवचनम्
सुकखसि
सुकख्यसे
सुचकखिथ
सुचकखिषे
सुकखितासि
सुकखितासे
सुकखिष्यसि
सुकखिष्यसे
सुकखतात् / सुकखताद् / सुकख
सुकख्यस्व
स्वकखः
स्वकख्यथाः
सुकखेः
सुकख्येथाः
सुकख्याः
सुकखिषीष्ठाः
स्वकाखीः / स्वकखीः
स्वकखिष्ठाः
स्वकखिष्यः
स्वकखिष्यथाः
मध्यम  द्विवचनम्
सुकखथः
सुकख्येथे
सुचकखथुः
सुचकखाथे
सुकखितास्थः
सुकखितासाथे
सुकखिष्यथः
सुकखिष्येथे
सुकखतम्
सुकख्येथाम्
स्वकखतम्
स्वकख्येथाम्
सुकखेतम्
सुकख्येयाथाम्
सुकख्यास्तम्
सुकखिषीयास्थाम्
स्वकाखिष्टम् / स्वकखिष्टम्
स्वकखिषाथाम्
स्वकखिष्यतम्
स्वकखिष्येथाम्
मध्यम  बहुवचनम्
सुकखथ
सुकख्यध्वे
सुचकख
सुचकखिध्वे
सुकखितास्थ
सुकखिताध्वे
सुकखिष्यथ
सुकखिष्यध्वे
सुकखत
सुकख्यध्वम्
स्वकखत
स्वकख्यध्वम्
सुकखेत
सुकख्येध्वम्
सुकख्यास्त
सुकखिषीध्वम्
स्वकाखिष्ट / स्वकखिष्ट
स्वकखिढ्वम्
स्वकखिष्यत
स्वकखिष्यध्वम्
उत्तम  एकवचनम्
सुकखामि
सुकख्ये
सुचकख / सुचकाख
सुचकखे
सुकखितास्मि
सुकखिताहे
सुकखिष्यामि
सुकखिष्ये
सुकखानि
सुकख्यै
स्वकखम्
स्वकख्ये
सुकखेयम्
सुकख्येय
सुकख्यासम्
सुकखिषीय
स्वकाखिषम् / स्वकखिषम्
स्वकखिषि
स्वकखिष्यम्
स्वकखिष्ये
उत्तम  द्विवचनम्
सुकखावः
सुकख्यावहे
सुचकखिव
सुचकखिवहे
सुकखितास्वः
सुकखितास्वहे
सुकखिष्यावः
सुकखिष्यावहे
सुकखाव
सुकख्यावहै
स्वकखाव
स्वकख्यावहि
सुकखेव
सुकख्येवहि
सुकख्यास्व
सुकखिषीवहि
स्वकाखिष्व / स्वकखिष्व
स्वकखिष्वहि
स्वकखिष्याव
स्वकखिष्यावहि
उत्तम  बहुवचनम्
सुकखामः
सुकख्यामहे
सुचकखिम
सुचकखिमहे
सुकखितास्मः
सुकखितास्महे
सुकखिष्यामः
सुकखिष्यामहे
सुकखाम
सुकख्यामहै
स्वकखाम
स्वकख्यामहि
सुकखेम
सुकख्येमहि
सुकख्यास्म
सुकखिषीमहि
स्वकाखिष्म / स्वकखिष्म
स्वकखिष्महि
स्वकखिष्याम
स्वकखिष्यामहि
प्रथम पुरुषः  एकवचनम्
सुकखतात् / सुकखताद् / सुकखतु
स्वकखत् / स्वकखद्
सुकख्यात् / सुकख्याद्
स्वकाखीत् / स्वकाखीद् / स्वकखीत् / स्वकखीद्
स्वकखिष्यत् / स्वकखिष्यद्
प्रथमा  द्विवचनम्
स्वकाखिष्टाम् / स्वकखिष्टाम्
प्रथमा  बहुवचनम्
स्वकाखिषुः / स्वकखिषुः
मध्यम पुरुषः  एकवचनम्
सुकखतात् / सुकखताद् / सुकख
स्वकाखीः / स्वकखीः
मध्यम पुरुषः  द्विवचनम्
स्वकाखिष्टम् / स्वकखिष्टम्
मध्यम पुरुषः  बहुवचनम्
स्वकाखिष्ट / स्वकखिष्ट
उत्तम पुरुषः  एकवचनम्
स्वकाखिषम् / स्वकखिषम्
उत्तम पुरुषः  द्विवचनम्
स्वकाखिष्व / स्वकखिष्व
उत्तम पुरुषः  बहुवचनम्
स्वकाखिष्म / स्वकखिष्म