सुर् - षुरँ - ऐश्वर्यदीप्त्योः तुदादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
सुरति
सूर्यते
सुषोर
सुषुरे
सोरिता
सोरिता
सोरिष्यति
सोरिष्यते
सुरतात् / सुरताद् / सुरतु
सूर्यताम्
असुरत् / असुरद्
असूर्यत
सुरेत् / सुरेद्
सूर्येत
सूर्यात् / सूर्याद्
सोरिषीष्ट
असोरीत् / असोरीद्
असोरि
असोरिष्यत् / असोरिष्यद्
असोरिष्यत
प्रथम  द्विवचनम्
सुरतः
सूर्येते
सुषुरतुः
सुषुराते
सोरितारौ
सोरितारौ
सोरिष्यतः
सोरिष्येते
सुरताम्
सूर्येताम्
असुरताम्
असूर्येताम्
सुरेताम्
सूर्येयाताम्
सूर्यास्ताम्
सोरिषीयास्ताम्
असोरिष्टाम्
असोरिषाताम्
असोरिष्यताम्
असोरिष्येताम्
प्रथम  बहुवचनम्
सुरन्ति
सूर्यन्ते
सुषुरुः
सुषुरिरे
सोरितारः
सोरितारः
सोरिष्यन्ति
सोरिष्यन्ते
सुरन्तु
सूर्यन्ताम्
असुरन्
असूर्यन्त
सुरेयुः
सूर्येरन्
सूर्यासुः
सोरिषीरन्
असोरिषुः
असोरिषत
असोरिष्यन्
असोरिष्यन्त
मध्यम  एकवचनम्
सुरसि
सूर्यसे
सुषोरिथ
सुषुरिषे
सोरितासि
सोरितासे
सोरिष्यसि
सोरिष्यसे
सुरतात् / सुरताद् / सुर
सूर्यस्व
असुरः
असूर्यथाः
सुरेः
सूर्येथाः
सूर्याः
सोरिषीष्ठाः
असोरीः
असोरिष्ठाः
असोरिष्यः
असोरिष्यथाः
मध्यम  द्विवचनम्
सुरथः
सूर्येथे
सुषुरथुः
सुषुराथे
सोरितास्थः
सोरितासाथे
सोरिष्यथः
सोरिष्येथे
सुरतम्
सूर्येथाम्
असुरतम्
असूर्येथाम्
सुरेतम्
सूर्येयाथाम्
सूर्यास्तम्
सोरिषीयास्थाम्
असोरिष्टम्
असोरिषाथाम्
असोरिष्यतम्
असोरिष्येथाम्
मध्यम  बहुवचनम्
सुरथ
सूर्यध्वे
सुषुर
सुषुरिढ्वे / सुषुरिध्वे
सोरितास्थ
सोरिताध्वे
सोरिष्यथ
सोरिष्यध्वे
सुरत
सूर्यध्वम्
असुरत
असूर्यध्वम्
सुरेत
सूर्येध्वम्
सूर्यास्त
सोरिषीढ्वम् / सोरिषीध्वम्
असोरिष्ट
असोरिढ्वम् / असोरिध्वम्
असोरिष्यत
असोरिष्यध्वम्
उत्तम  एकवचनम्
सुरामि
सूर्ये
सुषोर
सुषुरे
सोरितास्मि
सोरिताहे
सोरिष्यामि
सोरिष्ये
सुराणि
सूर्यै
असुरम्
असूर्ये
सुरेयम्
सूर्येय
सूर्यासम्
सोरिषीय
असोरिषम्
असोरिषि
असोरिष्यम्
असोरिष्ये
उत्तम  द्विवचनम्
सुरावः
सूर्यावहे
सुषुरिव
सुषुरिवहे
सोरितास्वः
सोरितास्वहे
सोरिष्यावः
सोरिष्यावहे
सुराव
सूर्यावहै
असुराव
असूर्यावहि
सुरेव
सूर्येवहि
सूर्यास्व
सोरिषीवहि
असोरिष्व
असोरिष्वहि
असोरिष्याव
असोरिष्यावहि
उत्तम  बहुवचनम्
सुरामः
सूर्यामहे
सुषुरिम
सुषुरिमहे
सोरितास्मः
सोरितास्महे
सोरिष्यामः
सोरिष्यामहे
सुराम
सूर्यामहै
असुराम
असूर्यामहि
सुरेम
सूर्येमहि
सूर्यास्म
सोरिषीमहि
असोरिष्म
असोरिष्महि
असोरिष्याम
असोरिष्यामहि
प्रथम पुरुषः  एकवचनम्
सुरतात् / सुरताद् / सुरतु
असुरत् / असुरद्
सूर्यात् / सूर्याद्
असोरीत् / असोरीद्
असोरिष्यत् / असोरिष्यद्
प्रथमा  द्विवचनम्
असोरिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
सुरतात् / सुरताद् / सुर
मध्यम पुरुषः  द्विवचनम्
असोरिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
सुषुरिढ्वे / सुषुरिध्वे
सोरिषीढ्वम् / सोरिषीध्वम्
असोरिढ्वम् / असोरिध्वम्
असोरिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्