सीक् - सीकृँ - सेचने इत्येके भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना - कर्मणि प्रयोगः आत्मने पदम्


 
प्रथम  एकवचनम्
सीक्यते
सिसीके
सीकिता
सीकिष्यते
सीक्यताम्
असीक्यत
सीक्येत
सीकिषीष्ट
असीकि
असीकिष्यत
प्रथम  द्विवचनम्
सीक्येते
सिसीकाते
सीकितारौ
सीकिष्येते
सीक्येताम्
असीक्येताम्
सीक्येयाताम्
सीकिषीयास्ताम्
असीकिषाताम्
असीकिष्येताम्
प्रथम  बहुवचनम्
सीक्यन्ते
सिसीकिरे
सीकितारः
सीकिष्यन्ते
सीक्यन्ताम्
असीक्यन्त
सीक्येरन्
सीकिषीरन्
असीकिषत
असीकिष्यन्त
मध्यम  एकवचनम्
सीक्यसे
सिसीकिषे
सीकितासे
सीकिष्यसे
सीक्यस्व
असीक्यथाः
सीक्येथाः
सीकिषीष्ठाः
असीकिष्ठाः
असीकिष्यथाः
मध्यम  द्विवचनम्
सीक्येथे
सिसीकाथे
सीकितासाथे
सीकिष्येथे
सीक्येथाम्
असीक्येथाम्
सीक्येयाथाम्
सीकिषीयास्थाम्
असीकिषाथाम्
असीकिष्येथाम्
मध्यम  बहुवचनम्
सीक्यध्वे
सिसीकिध्वे
सीकिताध्वे
सीकिष्यध्वे
सीक्यध्वम्
असीक्यध्वम्
सीक्येध्वम्
सीकिषीध्वम्
असीकिढ्वम्
असीकिष्यध्वम्
उत्तम  एकवचनम्
सीक्ये
सिसीके
सीकिताहे
सीकिष्ये
सीक्यै
असीक्ये
सीक्येय
सीकिषीय
असीकिषि
असीकिष्ये
उत्तम  द्विवचनम्
सीक्यावहे
सिसीकिवहे
सीकितास्वहे
सीकिष्यावहे
सीक्यावहै
असीक्यावहि
सीक्येवहि
सीकिषीवहि
असीकिष्वहि
असीकिष्यावहि
उत्तम  बहुवचनम्
सीक्यामहे
सिसीकिमहे
सीकितास्महे
सीकिष्यामहे
सीक्यामहै
असीक्यामहि
सीक्येमहि
सीकिषीमहि
असीकिष्महि
असीकिष्यामहि
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
असीकिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
असीकिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
असीकिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्