सिव् - षिवुँ - तन्तुसन्ताने दिवादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
सीव्यति
सीव्यते
सिषेव
सिषिवे
सेविता
सेविता
सेविष्यति
सेविष्यते
सीव्यतात् / सीव्यताद् / सीव्यतु
सीव्यताम्
असीव्यत् / असीव्यद्
असीव्यत
सीव्येत् / सीव्येद्
सीव्येत
सीव्यात् / सीव्याद्
सेविषीष्ट
असेवीत् / असेवीद्
असेवि
असेविष्यत् / असेविष्यद्
असेविष्यत
प्रथम  द्विवचनम्
सीव्यतः
सीव्येते
सिषिवतुः
सिषिवाते
सेवितारौ
सेवितारौ
सेविष्यतः
सेविष्येते
सीव्यताम्
सीव्येताम्
असीव्यताम्
असीव्येताम्
सीव्येताम्
सीव्येयाताम्
सीव्यास्ताम्
सेविषीयास्ताम्
असेविष्टाम्
असेविषाताम्
असेविष्यताम्
असेविष्येताम्
प्रथम  बहुवचनम्
सीव्यन्ति
सीव्यन्ते
सिषिवुः
सिषिविरे
सेवितारः
सेवितारः
सेविष्यन्ति
सेविष्यन्ते
सीव्यन्तु
सीव्यन्ताम्
असीव्यन्
असीव्यन्त
सीव्येयुः
सीव्येरन्
सीव्यासुः
सेविषीरन्
असेविषुः
असेविषत
असेविष्यन्
असेविष्यन्त
मध्यम  एकवचनम्
सीव्यसि
सीव्यसे
सिषेविथ
सिषिविषे
सेवितासि
सेवितासे
सेविष्यसि
सेविष्यसे
सीव्यतात् / सीव्यताद् / सीव्य
सीव्यस्व
असीव्यः
असीव्यथाः
सीव्येः
सीव्येथाः
सीव्याः
सेविषीष्ठाः
असेवीः
असेविष्ठाः
असेविष्यः
असेविष्यथाः
मध्यम  द्विवचनम्
सीव्यथः
सीव्येथे
सिषिवथुः
सिषिवाथे
सेवितास्थः
सेवितासाथे
सेविष्यथः
सेविष्येथे
सीव्यतम्
सीव्येथाम्
असीव्यतम्
असीव्येथाम्
सीव्येतम्
सीव्येयाथाम्
सीव्यास्तम्
सेविषीयास्थाम्
असेविष्टम्
असेविषाथाम्
असेविष्यतम्
असेविष्येथाम्
मध्यम  बहुवचनम्
सीव्यथ
सीव्यध्वे
सिषिव
सिषिविढ्वे / सिषिविध्वे
सेवितास्थ
सेविताध्वे
सेविष्यथ
सेविष्यध्वे
सीव्यत
सीव्यध्वम्
असीव्यत
असीव्यध्वम्
सीव्येत
सीव्येध्वम्
सीव्यास्त
सेविषीढ्वम् / सेविषीध्वम्
असेविष्ट
असेविढ्वम् / असेविध्वम्
असेविष्यत
असेविष्यध्वम्
उत्तम  एकवचनम्
सीव्यामि
सीव्ये
सिषेव
सिषिवे
सेवितास्मि
सेविताहे
सेविष्यामि
सेविष्ये
सीव्यानि
सीव्यै
असीव्यम्
असीव्ये
सीव्येयम्
सीव्येय
सीव्यासम्
सेविषीय
असेविषम्
असेविषि
असेविष्यम्
असेविष्ये
उत्तम  द्विवचनम्
सीव्यावः
सीव्यावहे
सिषिविव
सिषिविवहे
सेवितास्वः
सेवितास्वहे
सेविष्यावः
सेविष्यावहे
सीव्याव
सीव्यावहै
असीव्याव
असीव्यावहि
सीव्येव
सीव्येवहि
सीव्यास्व
सेविषीवहि
असेविष्व
असेविष्वहि
असेविष्याव
असेविष्यावहि
उत्तम  बहुवचनम्
सीव्यामः
सीव्यामहे
सिषिविम
सिषिविमहे
सेवितास्मः
सेवितास्महे
सेविष्यामः
सेविष्यामहे
सीव्याम
सीव्यामहै
असीव्याम
असीव्यामहि
सीव्येम
सीव्येमहि
सीव्यास्म
सेविषीमहि
असेविष्म
असेविष्महि
असेविष्याम
असेविष्यामहि
प्रथम पुरुषः  एकवचनम्
सीव्यतात् / सीव्यताद् / सीव्यतु
असीव्यत् / असीव्यद्
सीव्येत् / सीव्येद्
सीव्यात् / सीव्याद्
असेवीत् / असेवीद्
असेविष्यत् / असेविष्यद्
प्रथमा  द्विवचनम्
असेविष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
सीव्यतात् / सीव्यताद् / सीव्य
मध्यम पुरुषः  द्विवचनम्
असेविष्येथाम्
मध्यम पुरुषः  बहुवचनम्
सिषिविढ्वे / सिषिविध्वे
सेविषीढ्वम् / सेविषीध्वम्
असेविढ्वम् / असेविध्वम्
असेविष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्