सिध् - षिधूँ - शास्त्रे माङ्गल्ये च भ्वादिः शब्दस्य विभिन्नानां सनादिप्रत्ययान्तरूपाणां तुलना - लोट् लकारः


 
प्रथम  एकवचनम्
सेधतात् / सेधताद् / सेधतु
सिध्यताम्
सेधयतात् / सेधयताद् / सेधयतु
सेधयताम्
सेध्यताम्
सिसिधिषतात् / सिसिधिषताद् / सिसिधिषतु / सिसेधिषतात् / सिसेधिषताद् / सिसेधिषतु / सिषित्सतात् / सिषित्सताद् / सिषित्सतु
सिसिधिष्यताम् / सिसेधिष्यताम् / सिषित्स्यताम्
सेषिध्यताम्
सेषिध्यताम्
सेषिद्धात् / सेषिद्धाद् / सेषिधीतु / सेषेद्धु
सेषिध्यताम्
प्रथम  द्विवचनम्
सेधताम्
सिध्येताम्
सेधयताम्
सेधयेताम्
सेध्येताम्
सिसिधिषताम् / सिसेधिषताम् / सिषित्सताम्
सिसिधिष्येताम् / सिसेधिष्येताम् / सिषित्स्येताम्
सेषिध्येताम्
सेषिध्येताम्
सेषिद्धाम्
सेषिध्येताम्
प्रथम  बहुवचनम्
सेधन्तु
सिध्यन्ताम्
सेधयन्तु
सेधयन्ताम्
सेध्यन्ताम्
सिसिधिषन्तु / सिसेधिषन्तु / सिषित्सन्तु
सिसिधिष्यन्ताम् / सिसेधिष्यन्ताम् / सिषित्स्यन्ताम्
सेषिध्यन्ताम्
सेषिध्यन्ताम्
सेषिधतु
सेषिध्यन्ताम्
मध्यम  एकवचनम्
सेधतात् / सेधताद् / सेध
सिध्यस्व
सेधयतात् / सेधयताद् / सेधय
सेधयस्व
सेध्यस्व
सिसिधिषतात् / सिसिधिषताद् / सिसिधिष / सिसेधिषतात् / सिसेधिषताद् / सिसेधिष / सिषित्सतात् / सिषित्सताद् / सिषित्स
सिसिधिष्यस्व / सिसेधिष्यस्व / सिषित्स्यस्व
सेषिध्यस्व
सेषिध्यस्व
सेषिद्धात् / सेषिद्धाद् / सेषिद्धि
सेषिध्यस्व
मध्यम  द्विवचनम्
सेधतम्
सिध्येथाम्
सेधयतम्
सेधयेथाम्
सेध्येथाम्
सिसिधिषतम् / सिसेधिषतम् / सिषित्सतम्
सिसिधिष्येथाम् / सिसेधिष्येथाम् / सिषित्स्येथाम्
सेषिध्येथाम्
सेषिध्येथाम्
सेषिद्धम्
सेषिध्येथाम्
मध्यम  बहुवचनम्
सेधत
सिध्यध्वम्
सेधयत
सेधयध्वम्
सेध्यध्वम्
सिसिधिषत / सिसेधिषत / सिषित्सत
सिसिधिष्यध्वम् / सिसेधिष्यध्वम् / सिषित्स्यध्वम्
सेषिध्यध्वम्
सेषिध्यध्वम्
सेषिद्ध
सेषिध्यध्वम्
उत्तम  एकवचनम्
सेधानि
सिध्यै
सेधयानि
सेधयै
सेध्यै
सिसिधिषाणि / सिसेधिषाणि / सिषित्सानि
सिसिधिष्यै / सिसेधिष्यै / सिषित्स्यै
सेषिध्यै
सेषिध्यै
सेषिधानि
सेषिध्यै
उत्तम  द्विवचनम्
सेधाव
सिध्यावहै
सेधयाव
सेधयावहै
सेध्यावहै
सिसिधिषाव / सिसेधिषाव / सिषित्साव
सिसिधिष्यावहै / सिसेधिष्यावहै / सिषित्स्यावहै
सेषिध्यावहै
सेषिध्यावहै
सेषिधाव
सेषिध्यावहै
उत्तम  बहुवचनम्
सेधाम
सिध्यामहै
सेधयाम
सेधयामहै
सेध्यामहै
सिसिधिषाम / सिसेधिषाम / सिषित्साम
सिसिधिष्यामहै / सिसेधिष्यामहै / सिषित्स्यामहै
सेषिध्यामहै
सेषिध्यामहै
सेषिधाम
सेषिध्यामहै
प्रथम पुरुषः  एकवचनम्
सेधतात् / सेधताद् / सेधतु
सेधयतात् / सेधयताद् / सेधयतु
सिसिधिषतात् / सिसिधिषताद् / सिसिधिषतु / सिसेधिषतात् / सिसेधिषताद् / सिसेधिषतु / सिषित्सतात् / सिषित्सताद् / सिषित्सतु
सिसिधिष्यताम् / सिसेधिष्यताम् / सिषित्स्यताम्
सेषिद्धात् / सेषिद्धाद् / सेषिधीतु / सेषेद्धु
प्रथमा  द्विवचनम्
सिसिधिषताम् / सिसेधिषताम् / सिषित्सताम्
सिसिधिष्येताम् / सिसेधिष्येताम् / सिषित्स्येताम्
प्रथमा  बहुवचनम्
सिसिधिषन्तु / सिसेधिषन्तु / सिषित्सन्तु
सिसिधिष्यन्ताम् / सिसेधिष्यन्ताम् / सिषित्स्यन्ताम्
मध्यम पुरुषः  एकवचनम्
सेधतात् / सेधताद् / सेध
सेधयतात् / सेधयताद् / सेधय
सिसिधिषतात् / सिसिधिषताद् / सिसिधिष / सिसेधिषतात् / सिसेधिषताद् / सिसेधिष / सिषित्सतात् / सिषित्सताद् / सिषित्स
सिसिधिष्यस्व / सिसेधिष्यस्व / सिषित्स्यस्व
सेषिद्धात् / सेषिद्धाद् / सेषिद्धि
मध्यम पुरुषः  द्विवचनम्
सिसिधिषतम् / सिसेधिषतम् / सिषित्सतम्
सिसिधिष्येथाम् / सिसेधिष्येथाम् / सिषित्स्येथाम्
मध्यम पुरुषः  बहुवचनम्
सिसिधिषत / सिसेधिषत / सिषित्सत
सिसिधिष्यध्वम् / सिसेधिष्यध्वम् / सिषित्स्यध्वम्
उत्तम पुरुषः  एकवचनम्
सिसिधिषाणि / सिसेधिषाणि / सिषित्सानि
सिसिधिष्यै / सिसेधिष्यै / सिषित्स्यै
उत्तम पुरुषः  द्विवचनम्
सिसिधिषाव / सिसेधिषाव / सिषित्साव
सिसिधिष्यावहै / सिसेधिष्यावहै / सिषित्स्यावहै
उत्तम पुरुषः  बहुवचनम्
सिसिधिषाम / सिसेधिषाम / सिषित्साम
सिसिधिष्यामहै / सिसेधिष्यामहै / सिषित्स्यामहै