सिध् - षिधूँ - शास्त्रे माङ्गल्ये च भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना - कर्मणि प्रयोगः आत्मने पदम्


 
प्रथम  एकवचनम्
सिध्यते
सिषिधे
सेधिता / सेद्धा
सेधिष्यते / सेत्स्यते
सिध्यताम्
असिध्यत
सिध्येत
सेधिषीष्ट / सित्सीष्ट
असेधि
असेधिष्यत / असेत्स्यत
प्रथम  द्विवचनम्
सिध्येते
सिषिधाते
सेधितारौ / सेद्धारौ
सेधिष्येते / सेत्स्येते
सिध्येताम्
असिध्येताम्
सिध्येयाताम्
सेधिषीयास्ताम् / सित्सीयास्ताम्
असेधिषाताम् / असित्साताम्
असेधिष्येताम् / असेत्स्येताम्
प्रथम  बहुवचनम्
सिध्यन्ते
सिषिधिरे
सेधितारः / सेद्धारः
सेधिष्यन्ते / सेत्स्यन्ते
सिध्यन्ताम्
असिध्यन्त
सिध्येरन्
सेधिषीरन् / सित्सीरन्
असेधिषत / असित्सत
असेधिष्यन्त / असेत्स्यन्त
मध्यम  एकवचनम्
सिध्यसे
सिषिधिषे / सिषित्से
सेधितासे / सेद्धासे
सेधिष्यसे / सेत्स्यसे
सिध्यस्व
असिध्यथाः
सिध्येथाः
सेधिषीष्ठाः / सित्सीष्ठाः
असेधिष्ठाः / असिद्धाः
असेधिष्यथाः / असेत्स्यथाः
मध्यम  द्विवचनम्
सिध्येथे
सिषिधाथे
सेधितासाथे / सेद्धासाथे
सेधिष्येथे / सेत्स्येथे
सिध्येथाम्
असिध्येथाम्
सिध्येयाथाम्
सेधिषीयास्थाम् / सित्सीयास्थाम्
असेधिषाथाम् / असित्साथाम्
असेधिष्येथाम् / असेत्स्येथाम्
मध्यम  बहुवचनम्
सिध्यध्वे
सिषिधिध्वे / सिषिद्ध्वे
सेधिताध्वे / सेद्धाध्वे
सेधिष्यध्वे / सेत्स्यध्वे
सिध्यध्वम्
असिध्यध्वम्
सिध्येध्वम्
सेधिषीध्वम् / सित्सीध्वम्
असेधिढ्वम् / असिद्ध्वम्
असेधिष्यध्वम् / असेत्स्यध्वम्
उत्तम  एकवचनम्
सिध्ये
सिषिधे
सेधिताहे / सेद्धाहे
सेधिष्ये / सेत्स्ये
सिध्यै
असिध्ये
सिध्येय
सेधिषीय / सित्सीय
असेधिषि / असित्सि
असेधिष्ये / असेत्स्ये
उत्तम  द्विवचनम्
सिध्यावहे
सिषिधिवहे / सिषिध्वहे
सेधितास्वहे / सेद्धास्वहे
सेधिष्यावहे / सेत्स्यावहे
सिध्यावहै
असिध्यावहि
सिध्येवहि
सेधिषीवहि / सित्सीवहि
असेधिष्वहि / असित्स्वहि
असेधिष्यावहि / असेत्स्यावहि
उत्तम  बहुवचनम्
सिध्यामहे
सिषिधिमहे / सिषिध्महे
सेधितास्महे / सेद्धास्महे
सेधिष्यामहे / सेत्स्यामहे
सिध्यामहै
असिध्यामहि
सिध्येमहि
सेधिषीमहि / सित्सीमहि
असेधिष्महि / असित्स्महि
असेधिष्यामहि / असेत्स्यामहि
प्रथम पुरुषः  एकवचनम्
सेधिता / सेद्धा
सेधिष्यते / सेत्स्यते
सेधिषीष्ट / सित्सीष्ट
असेधिष्यत / असेत्स्यत
प्रथमा  द्विवचनम्
सेधितारौ / सेद्धारौ
सेधिष्येते / सेत्स्येते
सेधिषीयास्ताम् / सित्सीयास्ताम्
असेधिषाताम् / असित्साताम्
असेधिष्येताम् / असेत्स्येताम्
प्रथमा  बहुवचनम्
सेधितारः / सेद्धारः
सेधिष्यन्ते / सेत्स्यन्ते
सेधिषीरन् / सित्सीरन्
असेधिषत / असित्सत
असेधिष्यन्त / असेत्स्यन्त
मध्यम पुरुषः  एकवचनम्
सिषिधिषे / सिषित्से
सेधितासे / सेद्धासे
सेधिष्यसे / सेत्स्यसे
सेधिषीष्ठाः / सित्सीष्ठाः
असेधिष्ठाः / असिद्धाः
असेधिष्यथाः / असेत्स्यथाः
मध्यम पुरुषः  द्विवचनम्
सेधितासाथे / सेद्धासाथे
सेधिष्येथे / सेत्स्येथे
सेधिषीयास्थाम् / सित्सीयास्थाम्
असेधिषाथाम् / असित्साथाम्
असेधिष्येथाम् / असेत्स्येथाम्
मध्यम पुरुषः  बहुवचनम्
सिषिधिध्वे / सिषिद्ध्वे
सेधिताध्वे / सेद्धाध्वे
सेधिष्यध्वे / सेत्स्यध्वे
सेधिषीध्वम् / सित्सीध्वम्
असेधिढ्वम् / असिद्ध्वम्
असेधिष्यध्वम् / असेत्स्यध्वम्
उत्तम पुरुषः  एकवचनम्
सेधिताहे / सेद्धाहे
सेधिष्ये / सेत्स्ये
असेधिषि / असित्सि
असेधिष्ये / असेत्स्ये
उत्तम पुरुषः  द्विवचनम्
सिषिधिवहे / सिषिध्वहे
सेधितास्वहे / सेद्धास्वहे
सेधिष्यावहे / सेत्स्यावहे
सेधिषीवहि / सित्सीवहि
असेधिष्वहि / असित्स्वहि
असेधिष्यावहि / असेत्स्यावहि
उत्तम पुरुषः  बहुवचनम्
सिषिधिमहे / सिषिध्महे
सेधितास्महे / सेद्धास्महे
सेधिष्यामहे / सेत्स्यामहे
सेधिषीमहि / सित्सीमहि
असेधिष्महि / असित्स्महि
असेधिष्यामहि / असेत्स्यामहि