सिध् - षिधूँ शास्त्रे माङ्गल्ये च भ्वादिः शब्दस्य तुलना - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
असेधिष्यत् / असेधिष्यद् / असेत्स्यत् / असेत्स्यद्
अरधिष्यत् / अरधिष्यद् / अरत्स्यत् / अरत्स्यद्
अक्लेदिष्यत् / अक्लेदिष्यद् / अक्लेत्स्यत् / अक्लेत्स्यद्
अक्लेशिष्यत् / अक्लेशिष्यद् / अक्लेक्ष्यत् / अक्लेक्ष्यद्
अडिपिष्यत् / अडिपिष्यद्
प्रथम पुरुषः  द्विवचनम्
असेधिष्यताम् / असेत्स्यताम्
अरधिष्यताम् / अरत्स्यताम्
अक्लेदिष्यताम् / अक्लेत्स्यताम्
अक्लेशिष्यताम् / अक्लेक्ष्यताम्
अडिपिष्यताम्
प्रथम पुरुषः  बहुवचनम्
असेधिष्यन् / असेत्स्यन्
अरधिष्यन् / अरत्स्यन्
अक्लेदिष्यन् / अक्लेत्स्यन्
अक्लेशिष्यन् / अक्लेक्ष्यन्
अडिपिष्यन्
मध्यम पुरुषः  एकवचनम्
असेधिष्यः / असेत्स्यः
अरधिष्यः / अरत्स्यः
अक्लेदिष्यः / अक्लेत्स्यः
अक्लेशिष्यः / अक्लेक्ष्यः
अडिपिष्यः
मध्यम पुरुषः  द्विवचनम्
असेधिष्यतम् / असेत्स्यतम्
अरधिष्यतम् / अरत्स्यतम्
अक्लेदिष्यतम् / अक्लेत्स्यतम्
अक्लेशिष्यतम् / अक्लेक्ष्यतम्
अडिपिष्यतम्
मध्यम पुरुषः  बहुवचनम्
असेधिष्यत / असेत्स्यत
अरधिष्यत / अरत्स्यत
अक्लेदिष्यत / अक्लेत्स्यत
अक्लेशिष्यत / अक्लेक्ष्यत
अडिपिष्यत
उत्तम पुरुषः  एकवचनम्
असेधिष्यम् / असेत्स्यम्
अरधिष्यम् / अरत्स्यम्
अक्लेदिष्यम् / अक्लेत्स्यम्
अक्लेशिष्यम् / अक्लेक्ष्यम्
अडिपिष्यम्
उत्तम पुरुषः  द्विवचनम्
असेधिष्याव / असेत्स्याव
अरधिष्याव / अरत्स्याव
अक्लेदिष्याव / अक्लेत्स्याव
अक्लेशिष्याव / अक्लेक्ष्याव
अडिपिष्याव
उत्तम पुरुषः  बहुवचनम्
असेधिष्याम / असेत्स्याम
अरधिष्याम / अरत्स्याम
अक्लेदिष्याम / अक्लेत्स्याम
अक्लेशिष्याम / अक्लेक्ष्याम
अडिपिष्याम
प्रथम पुरुषः  एकवचनम्
असेधिष्यत् / असेधिष्यद् / असेत्स्यत् / असेत्स्यद्
अरधिष्यत् / अरधिष्यद् / अरत्स्यत् / अरत्स्यद्
अक्लेदिष्यत् / अक्लेदिष्यद् / अक्लेत्स्यत् / अक्लेत्स्यद्
अक्लेशिष्यत् / अक्लेशिष्यद् / अक्लेक्ष्यत् / अक्लेक्ष्यद्
अडिपिष्यत् / अडिपिष्यद्
प्रथम पुरुषः  द्विवचनम्
असेधिष्यताम् / असेत्स्यताम्
अरधिष्यताम् / अरत्स्यताम्
अक्लेदिष्यताम् / अक्लेत्स्यताम्
अक्लेशिष्यताम् / अक्लेक्ष्यताम्
अडिपिष्यताम्
प्रथम पुरुषः  बहुवचनम्
असेधिष्यन् / असेत्स्यन्
अरधिष्यन् / अरत्स्यन्
अक्लेदिष्यन् / अक्लेत्स्यन्
अक्लेशिष्यन् / अक्लेक्ष्यन्
अडिपिष्यन्
मध्यम पुरुषः  एकवचनम्
असेधिष्यः / असेत्स्यः
अरधिष्यः / अरत्स्यः
अक्लेदिष्यः / अक्लेत्स्यः
अक्लेशिष्यः / अक्लेक्ष्यः
अडिपिष्यः
मध्यम पुरुषः  द्विवचनम्
असेधिष्यतम् / असेत्स्यतम्
अरधिष्यतम् / अरत्स्यतम्
अक्लेदिष्यतम् / अक्लेत्स्यतम्
अक्लेशिष्यतम् / अक्लेक्ष्यतम्
अडिपिष्यतम्
मध्यम पुरुषः  बहुवचनम्
असेधिष्यत / असेत्स्यत
अरधिष्यत / अरत्स्यत
अक्लेदिष्यत / अक्लेत्स्यत
अक्लेशिष्यत / अक्लेक्ष्यत
अडिपिष्यत
उत्तम पुरुषः  एकवचनम्
असेधिष्यम् / असेत्स्यम्
अरधिष्यम् / अरत्स्यम्
अक्लेदिष्यम् / अक्लेत्स्यम्
अक्लेशिष्यम् / अक्लेक्ष्यम्
अडिपिष्यम्
उत्तम पुरुषः  द्विवचनम्
असेधिष्याव / असेत्स्याव
अरधिष्याव / अरत्स्याव
अक्लेदिष्याव / अक्लेत्स्याव
अक्लेशिष्याव / अक्लेक्ष्याव
अडिपिष्याव
उत्तम पुरुषः  बहुवचनम्
असेधिष्याम / असेत्स्याम
अरधिष्याम / अरत्स्याम
अक्लेदिष्याम / अक्लेत्स्याम
अक्लेशिष्याम / अक्लेक्ष्याम
अडिपिष्याम