सिट् - षिटँ अनादरे भ्वादिः शब्दस्य तुलना - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
सिट्यात् / सिट्याद्
रिच्यात् / रिच्याद्
मिद्यात् / मिद्याद्
दिश्यात् / दिश्याद्
त्विष्यात् / त्विष्याद्
प्रथम पुरुषः  द्विवचनम्
सिट्यास्ताम्
रिच्यास्ताम्
मिद्यास्ताम्
दिश्यास्ताम्
त्विष्यास्ताम्
प्रथम पुरुषः  बहुवचनम्
सिट्यासुः
रिच्यासुः
मिद्यासुः
दिश्यासुः
त्विष्यासुः
मध्यम पुरुषः  एकवचनम्
सिट्याः
रिच्याः
मिद्याः
दिश्याः
त्विष्याः
मध्यम पुरुषः  द्विवचनम्
सिट्यास्तम्
रिच्यास्तम्
मिद्यास्तम्
दिश्यास्तम्
त्विष्यास्तम्
मध्यम पुरुषः  बहुवचनम्
सिट्यास्त
रिच्यास्त
मिद्यास्त
दिश्यास्त
त्विष्यास्त
उत्तम पुरुषः  एकवचनम्
सिट्यासम्
रिच्यासम्
मिद्यासम्
दिश्यासम्
त्विष्यासम्
उत्तम पुरुषः  द्विवचनम्
सिट्यास्व
रिच्यास्व
मिद्यास्व
दिश्यास्व
त्विष्यास्व
उत्तम पुरुषः  बहुवचनम्
सिट्यास्म
रिच्यास्म
मिद्यास्म
दिश्यास्म
त्विष्यास्म
प्रथम पुरुषः  एकवचनम्
सिट्यात् / सिट्याद्
रिच्यात् / रिच्याद्
मिद्यात् / मिद्याद्
दिश्यात् / दिश्याद्
त्विष्यात् / त्विष्याद्
प्रथम पुरुषः  द्विवचनम्
सिट्यास्ताम्
रिच्यास्ताम्
मिद्यास्ताम्
दिश्यास्ताम्
त्विष्यास्ताम्
प्रथम पुरुषः  बहुवचनम्
सिट्यासुः
रिच्यासुः
दिश्यासुः
त्विष्यासुः
मध्यम पुरुषः  एकवचनम्
सिट्याः
त्विष्याः
मध्यम पुरुषः  द्विवचनम्
सिट्यास्तम्
रिच्यास्तम्
मिद्यास्तम्
दिश्यास्तम्
त्विष्यास्तम्
मध्यम पुरुषः  बहुवचनम्
सिट्यास्त
रिच्यास्त
दिश्यास्त
त्विष्यास्त
उत्तम पुरुषः  एकवचनम्
सिट्यासम्
रिच्यासम्
दिश्यासम्
त्विष्यासम्
उत्तम पुरुषः  द्विवचनम्
सिट्यास्व
रिच्यास्व
दिश्यास्व
त्विष्यास्व
उत्तम पुरुषः  बहुवचनम्
सिट्यास्म
रिच्यास्म
दिश्यास्म
त्विष्यास्म