सान्त्व् - षान्त्वँ - सामप्रयोगे चुरादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
सान्त्वयति
सान्त्वयते
सान्त्व्यते
सान्त्वयाञ्चकार / सान्त्वयांचकार / सान्त्वयाम्बभूव / सान्त्वयांबभूव / सान्त्वयामास
सान्त्वयाञ्चक्रे / सान्त्वयांचक्रे / सान्त्वयाम्बभूव / सान्त्वयांबभूव / सान्त्वयामास
सान्त्वयाञ्चक्रे / सान्त्वयांचक्रे / सान्त्वयाम्बभूवे / सान्त्वयांबभूवे / सान्त्वयामाहे
सान्त्वयिता
सान्त्वयिता
सान्त्विता / सान्त्वयिता
सान्त्वयिष्यति
सान्त्वयिष्यते
सान्त्विष्यते / सान्त्वयिष्यते
सान्त्वयतात् / सान्त्वयताद् / सान्त्वयतु
सान्त्वयताम्
सान्त्व्यताम्
असान्त्वयत् / असान्त्वयद्
असान्त्वयत
असान्त्व्यत
सान्त्वयेत् / सान्त्वयेद्
सान्त्वयेत
सान्त्व्येत
सान्त्व्यात् / सान्त्व्याद्
सान्त्वयिषीष्ट
सान्त्विषीष्ट / सान्त्वयिषीष्ट
अससान्त्वत् / अससान्त्वद्
अससान्त्वत
असान्त्वि
असान्त्वयिष्यत् / असान्त्वयिष्यद्
असान्त्वयिष्यत
असान्त्विष्यत / असान्त्वयिष्यत
प्रथम  द्विवचनम्
सान्त्वयतः
सान्त्वयेते
सान्त्व्येते
सान्त्वयाञ्चक्रतुः / सान्त्वयांचक्रतुः / सान्त्वयाम्बभूवतुः / सान्त्वयांबभूवतुः / सान्त्वयामासतुः
सान्त्वयाञ्चक्राते / सान्त्वयांचक्राते / सान्त्वयाम्बभूवतुः / सान्त्वयांबभूवतुः / सान्त्वयामासतुः
सान्त्वयाञ्चक्राते / सान्त्वयांचक्राते / सान्त्वयाम्बभूवाते / सान्त्वयांबभूवाते / सान्त्वयामासाते
सान्त्वयितारौ
सान्त्वयितारौ
सान्त्वितारौ / सान्त्वयितारौ
सान्त्वयिष्यतः
सान्त्वयिष्येते
सान्त्विष्येते / सान्त्वयिष्येते
सान्त्वयताम्
सान्त्वयेताम्
सान्त्व्येताम्
असान्त्वयताम्
असान्त्वयेताम्
असान्त्व्येताम्
सान्त्वयेताम्
सान्त्वयेयाताम्
सान्त्व्येयाताम्
सान्त्व्यास्ताम्
सान्त्वयिषीयास्ताम्
सान्त्विषीयास्ताम् / सान्त्वयिषीयास्ताम्
अससान्त्वताम्
अससान्त्वेताम्
असान्त्विषाताम् / असान्त्वयिषाताम्
असान्त्वयिष्यताम्
असान्त्वयिष्येताम्
असान्त्विष्येताम् / असान्त्वयिष्येताम्
प्रथम  बहुवचनम्
सान्त्वयन्ति
सान्त्वयन्ते
सान्त्व्यन्ते
सान्त्वयाञ्चक्रुः / सान्त्वयांचक्रुः / सान्त्वयाम्बभूवुः / सान्त्वयांबभूवुः / सान्त्वयामासुः
सान्त्वयाञ्चक्रिरे / सान्त्वयांचक्रिरे / सान्त्वयाम्बभूवुः / सान्त्वयांबभूवुः / सान्त्वयामासुः
सान्त्वयाञ्चक्रिरे / सान्त्वयांचक्रिरे / सान्त्वयाम्बभूविरे / सान्त्वयांबभूविरे / सान्त्वयामासिरे
सान्त्वयितारः
सान्त्वयितारः
सान्त्वितारः / सान्त्वयितारः
सान्त्वयिष्यन्ति
सान्त्वयिष्यन्ते
सान्त्विष्यन्ते / सान्त्वयिष्यन्ते
सान्त्वयन्तु
सान्त्वयन्ताम्
सान्त्व्यन्ताम्
असान्त्वयन्
असान्त्वयन्त
असान्त्व्यन्त
सान्त्वयेयुः
सान्त्वयेरन्
सान्त्व्येरन्
सान्त्व्यासुः
सान्त्वयिषीरन्
सान्त्विषीरन् / सान्त्वयिषीरन्
अससान्त्वन्
अससान्त्वन्त
असान्त्विषत / असान्त्वयिषत
असान्त्वयिष्यन्
असान्त्वयिष्यन्त
असान्त्विष्यन्त / असान्त्वयिष्यन्त
मध्यम  एकवचनम्
सान्त्वयसि
सान्त्वयसे
सान्त्व्यसे
सान्त्वयाञ्चकर्थ / सान्त्वयांचकर्थ / सान्त्वयाम्बभूविथ / सान्त्वयांबभूविथ / सान्त्वयामासिथ
सान्त्वयाञ्चकृषे / सान्त्वयांचकृषे / सान्त्वयाम्बभूविथ / सान्त्वयांबभूविथ / सान्त्वयामासिथ
सान्त्वयाञ्चकृषे / सान्त्वयांचकृषे / सान्त्वयाम्बभूविषे / सान्त्वयांबभूविषे / सान्त्वयामासिषे
सान्त्वयितासि
सान्त्वयितासे
सान्त्वितासे / सान्त्वयितासे
सान्त्वयिष्यसि
सान्त्वयिष्यसे
सान्त्विष्यसे / सान्त्वयिष्यसे
सान्त्वयतात् / सान्त्वयताद् / सान्त्वय
सान्त्वयस्व
सान्त्व्यस्व
असान्त्वयः
असान्त्वयथाः
असान्त्व्यथाः
सान्त्वयेः
सान्त्वयेथाः
सान्त्व्येथाः
सान्त्व्याः
सान्त्वयिषीष्ठाः
सान्त्विषीष्ठाः / सान्त्वयिषीष्ठाः
अससान्त्वः
अससान्त्वथाः
असान्त्विष्ठाः / असान्त्वयिष्ठाः
असान्त्वयिष्यः
असान्त्वयिष्यथाः
असान्त्विष्यथाः / असान्त्वयिष्यथाः
मध्यम  द्विवचनम्
सान्त्वयथः
सान्त्वयेथे
सान्त्व्येथे
सान्त्वयाञ्चक्रथुः / सान्त्वयांचक्रथुः / सान्त्वयाम्बभूवथुः / सान्त्वयांबभूवथुः / सान्त्वयामासथुः
सान्त्वयाञ्चक्राथे / सान्त्वयांचक्राथे / सान्त्वयाम्बभूवथुः / सान्त्वयांबभूवथुः / सान्त्वयामासथुः
सान्त्वयाञ्चक्राथे / सान्त्वयांचक्राथे / सान्त्वयाम्बभूवाथे / सान्त्वयांबभूवाथे / सान्त्वयामासाथे
सान्त्वयितास्थः
सान्त्वयितासाथे
सान्त्वितासाथे / सान्त्वयितासाथे
सान्त्वयिष्यथः
सान्त्वयिष्येथे
सान्त्विष्येथे / सान्त्वयिष्येथे
सान्त्वयतम्
सान्त्वयेथाम्
सान्त्व्येथाम्
असान्त्वयतम्
असान्त्वयेथाम्
असान्त्व्येथाम्
सान्त्वयेतम्
सान्त्वयेयाथाम्
सान्त्व्येयाथाम्
सान्त्व्यास्तम्
सान्त्वयिषीयास्थाम्
सान्त्विषीयास्थाम् / सान्त्वयिषीयास्थाम्
अससान्त्वतम्
अससान्त्वेथाम्
असान्त्विषाथाम् / असान्त्वयिषाथाम्
असान्त्वयिष्यतम्
असान्त्वयिष्येथाम्
असान्त्विष्येथाम् / असान्त्वयिष्येथाम्
मध्यम  बहुवचनम्
सान्त्वयथ
सान्त्वयध्वे
सान्त्व्यध्वे
सान्त्वयाञ्चक्र / सान्त्वयांचक्र / सान्त्वयाम्बभूव / सान्त्वयांबभूव / सान्त्वयामास
सान्त्वयाञ्चकृढ्वे / सान्त्वयांचकृढ्वे / सान्त्वयाम्बभूव / सान्त्वयांबभूव / सान्त्वयामास
सान्त्वयाञ्चकृढ्वे / सान्त्वयांचकृढ्वे / सान्त्वयाम्बभूविध्वे / सान्त्वयांबभूविध्वे / सान्त्वयाम्बभूविढ्वे / सान्त्वयांबभूविढ्वे / सान्त्वयामासिध्वे
सान्त्वयितास्थ
सान्त्वयिताध्वे
सान्त्विताध्वे / सान्त्वयिताध्वे
सान्त्वयिष्यथ
सान्त्वयिष्यध्वे
सान्त्विष्यध्वे / सान्त्वयिष्यध्वे
सान्त्वयत
सान्त्वयध्वम्
सान्त्व्यध्वम्
असान्त्वयत
असान्त्वयध्वम्
असान्त्व्यध्वम्
सान्त्वयेत
सान्त्वयेध्वम्
सान्त्व्येध्वम्
सान्त्व्यास्त
सान्त्वयिषीढ्वम् / सान्त्वयिषीध्वम्
सान्त्विषीढ्वम् / सान्त्विषीध्वम् / सान्त्वयिषीढ्वम् / सान्त्वयिषीध्वम्
अससान्त्वत
अससान्त्वध्वम्
असान्त्विढ्वम् / असान्त्विध्वम् / असान्त्वयिढ्वम् / असान्त्वयिध्वम्
असान्त्वयिष्यत
असान्त्वयिष्यध्वम्
असान्त्विष्यध्वम् / असान्त्वयिष्यध्वम्
उत्तम  एकवचनम्
सान्त्वयामि
सान्त्वये
सान्त्व्ये
सान्त्वयाञ्चकर / सान्त्वयांचकर / सान्त्वयाञ्चकार / सान्त्वयांचकार / सान्त्वयाम्बभूव / सान्त्वयांबभूव / सान्त्वयामास
सान्त्वयाञ्चक्रे / सान्त्वयांचक्रे / सान्त्वयाम्बभूव / सान्त्वयांबभूव / सान्त्वयामास
सान्त्वयाञ्चक्रे / सान्त्वयांचक्रे / सान्त्वयाम्बभूवे / सान्त्वयांबभूवे / सान्त्वयामाहे
सान्त्वयितास्मि
सान्त्वयिताहे
सान्त्विताहे / सान्त्वयिताहे
सान्त्वयिष्यामि
सान्त्वयिष्ये
सान्त्विष्ये / सान्त्वयिष्ये
सान्त्वयानि
सान्त्वयै
सान्त्व्यै
असान्त्वयम्
असान्त्वये
असान्त्व्ये
सान्त्वयेयम्
सान्त्वयेय
सान्त्व्येय
सान्त्व्यासम्
सान्त्वयिषीय
सान्त्विषीय / सान्त्वयिषीय
अससान्त्वम्
अससान्त्वे
असान्त्विषि / असान्त्वयिषि
असान्त्वयिष्यम्
असान्त्वयिष्ये
असान्त्विष्ये / असान्त्वयिष्ये
उत्तम  द्विवचनम्
सान्त्वयावः
सान्त्वयावहे
सान्त्व्यावहे
सान्त्वयाञ्चकृव / सान्त्वयांचकृव / सान्त्वयाम्बभूविव / सान्त्वयांबभूविव / सान्त्वयामासिव
सान्त्वयाञ्चकृवहे / सान्त्वयांचकृवहे / सान्त्वयाम्बभूविव / सान्त्वयांबभूविव / सान्त्वयामासिव
सान्त्वयाञ्चकृवहे / सान्त्वयांचकृवहे / सान्त्वयाम्बभूविवहे / सान्त्वयांबभूविवहे / सान्त्वयामासिवहे
सान्त्वयितास्वः
सान्त्वयितास्वहे
सान्त्वितास्वहे / सान्त्वयितास्वहे
सान्त्वयिष्यावः
सान्त्वयिष्यावहे
सान्त्विष्यावहे / सान्त्वयिष्यावहे
सान्त्वयाव
सान्त्वयावहै
सान्त्व्यावहै
असान्त्वयाव
असान्त्वयावहि
असान्त्व्यावहि
सान्त्वयेव
सान्त्वयेवहि
सान्त्व्येवहि
सान्त्व्यास्व
सान्त्वयिषीवहि
सान्त्विषीवहि / सान्त्वयिषीवहि
अससान्त्वाव
अससान्त्वावहि
असान्त्विष्वहि / असान्त्वयिष्वहि
असान्त्वयिष्याव
असान्त्वयिष्यावहि
असान्त्विष्यावहि / असान्त्वयिष्यावहि
उत्तम  बहुवचनम्
सान्त्वयामः
सान्त्वयामहे
सान्त्व्यामहे
सान्त्वयाञ्चकृम / सान्त्वयांचकृम / सान्त्वयाम्बभूविम / सान्त्वयांबभूविम / सान्त्वयामासिम
सान्त्वयाञ्चकृमहे / सान्त्वयांचकृमहे / सान्त्वयाम्बभूविम / सान्त्वयांबभूविम / सान्त्वयामासिम
सान्त्वयाञ्चकृमहे / सान्त्वयांचकृमहे / सान्त्वयाम्बभूविमहे / सान्त्वयांबभूविमहे / सान्त्वयामासिमहे
सान्त्वयितास्मः
सान्त्वयितास्महे
सान्त्वितास्महे / सान्त्वयितास्महे
सान्त्वयिष्यामः
सान्त्वयिष्यामहे
सान्त्विष्यामहे / सान्त्वयिष्यामहे
सान्त्वयाम
सान्त्वयामहै
सान्त्व्यामहै
असान्त्वयाम
असान्त्वयामहि
असान्त्व्यामहि
सान्त्वयेम
सान्त्वयेमहि
सान्त्व्येमहि
सान्त्व्यास्म
सान्त्वयिषीमहि
सान्त्विषीमहि / सान्त्वयिषीमहि
अससान्त्वाम
अससान्त्वामहि
असान्त्विष्महि / असान्त्वयिष्महि
असान्त्वयिष्याम
असान्त्वयिष्यामहि
असान्त्विष्यामहि / असान्त्वयिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
सान्त्वयाञ्चकार / सान्त्वयांचकार / सान्त्वयाम्बभूव / सान्त्वयांबभूव / सान्त्वयामास
सान्त्वयाञ्चक्रे / सान्त्वयांचक्रे / सान्त्वयाम्बभूव / सान्त्वयांबभूव / सान्त्वयामास
सान्त्वयाञ्चक्रे / सान्त्वयांचक्रे / सान्त्वयाम्बभूवे / सान्त्वयांबभूवे / सान्त्वयामाहे
सान्त्विता / सान्त्वयिता
सान्त्विष्यते / सान्त्वयिष्यते
सान्त्वयतात् / सान्त्वयताद् / सान्त्वयतु
असान्त्वयत् / असान्त्वयद्
सान्त्वयेत् / सान्त्वयेद्
सान्त्व्यात् / सान्त्व्याद्
सान्त्विषीष्ट / सान्त्वयिषीष्ट
अससान्त्वत् / अससान्त्वद्
असान्त्वयिष्यत् / असान्त्वयिष्यद्
असान्त्विष्यत / असान्त्वयिष्यत
प्रथमा  द्विवचनम्
सान्त्वयाञ्चक्रतुः / सान्त्वयांचक्रतुः / सान्त्वयाम्बभूवतुः / सान्त्वयांबभूवतुः / सान्त्वयामासतुः
सान्त्वयाञ्चक्राते / सान्त्वयांचक्राते / सान्त्वयाम्बभूवतुः / सान्त्वयांबभूवतुः / सान्त्वयामासतुः
सान्त्वयाञ्चक्राते / सान्त्वयांचक्राते / सान्त्वयाम्बभूवाते / सान्त्वयांबभूवाते / सान्त्वयामासाते
सान्त्वितारौ / सान्त्वयितारौ
सान्त्विष्येते / सान्त्वयिष्येते
असान्त्व्येताम्
सान्त्वयिषीयास्ताम्
सान्त्विषीयास्ताम् / सान्त्वयिषीयास्ताम्
असान्त्विषाताम् / असान्त्वयिषाताम्
असान्त्वयिष्यताम्
असान्त्वयिष्येताम्
असान्त्विष्येताम् / असान्त्वयिष्येताम्
प्रथमा  बहुवचनम्
सान्त्वयाञ्चक्रुः / सान्त्वयांचक्रुः / सान्त्वयाम्बभूवुः / सान्त्वयांबभूवुः / सान्त्वयामासुः
सान्त्वयाञ्चक्रिरे / सान्त्वयांचक्रिरे / सान्त्वयाम्बभूवुः / सान्त्वयांबभूवुः / सान्त्वयामासुः
सान्त्वयाञ्चक्रिरे / सान्त्वयांचक्रिरे / सान्त्वयाम्बभूविरे / सान्त्वयांबभूविरे / सान्त्वयामासिरे
सान्त्वितारः / सान्त्वयितारः
सान्त्वयिष्यन्ति
सान्त्वयिष्यन्ते
सान्त्विष्यन्ते / सान्त्वयिष्यन्ते
सान्त्विषीरन् / सान्त्वयिषीरन्
असान्त्विषत / असान्त्वयिषत
असान्त्वयिष्यन्त
असान्त्विष्यन्त / असान्त्वयिष्यन्त
मध्यम पुरुषः  एकवचनम्
सान्त्वयाञ्चकर्थ / सान्त्वयांचकर्थ / सान्त्वयाम्बभूविथ / सान्त्वयांबभूविथ / सान्त्वयामासिथ
सान्त्वयाञ्चकृषे / सान्त्वयांचकृषे / सान्त्वयाम्बभूविथ / सान्त्वयांबभूविथ / सान्त्वयामासिथ
सान्त्वयाञ्चकृषे / सान्त्वयांचकृषे / सान्त्वयाम्बभूविषे / सान्त्वयांबभूविषे / सान्त्वयामासिषे
सान्त्वितासे / सान्त्वयितासे
सान्त्विष्यसे / सान्त्वयिष्यसे
सान्त्वयतात् / सान्त्वयताद् / सान्त्वय
सान्त्विषीष्ठाः / सान्त्वयिषीष्ठाः
असान्त्विष्ठाः / असान्त्वयिष्ठाः
असान्त्वयिष्यथाः
असान्त्विष्यथाः / असान्त्वयिष्यथाः
मध्यम पुरुषः  द्विवचनम्
सान्त्वयाञ्चक्रथुः / सान्त्वयांचक्रथुः / सान्त्वयाम्बभूवथुः / सान्त्वयांबभूवथुः / सान्त्वयामासथुः
सान्त्वयाञ्चक्राथे / सान्त्वयांचक्राथे / सान्त्वयाम्बभूवथुः / सान्त्वयांबभूवथुः / सान्त्वयामासथुः
सान्त्वयाञ्चक्राथे / सान्त्वयांचक्राथे / सान्त्वयाम्बभूवाथे / सान्त्वयांबभूवाथे / सान्त्वयामासाथे
सान्त्वितासाथे / सान्त्वयितासाथे
सान्त्विष्येथे / सान्त्वयिष्येथे
असान्त्व्येथाम्
सान्त्वयिषीयास्थाम्
सान्त्विषीयास्थाम् / सान्त्वयिषीयास्थाम्
असान्त्विषाथाम् / असान्त्वयिषाथाम्
असान्त्वयिष्यतम्
असान्त्वयिष्येथाम्
असान्त्विष्येथाम् / असान्त्वयिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
सान्त्वयाञ्चक्र / सान्त्वयांचक्र / सान्त्वयाम्बभूव / सान्त्वयांबभूव / सान्त्वयामास
सान्त्वयाञ्चकृढ्वे / सान्त्वयांचकृढ्वे / सान्त्वयाम्बभूव / सान्त्वयांबभूव / सान्त्वयामास
सान्त्वयाञ्चकृढ्वे / सान्त्वयांचकृढ्वे / सान्त्वयाम्बभूविध्वे / सान्त्वयांबभूविध्वे / सान्त्वयाम्बभूविढ्वे / सान्त्वयांबभूविढ्वे / सान्त्वयामासिध्वे
सान्त्विताध्वे / सान्त्वयिताध्वे
सान्त्वयिष्यध्वे
सान्त्विष्यध्वे / सान्त्वयिष्यध्वे
असान्त्व्यध्वम्
सान्त्वयिषीढ्वम् / सान्त्वयिषीध्वम्
सान्त्विषीढ्वम् / सान्त्विषीध्वम् / सान्त्वयिषीढ्वम् / सान्त्वयिषीध्वम्
असान्त्विढ्वम् / असान्त्विध्वम् / असान्त्वयिढ्वम् / असान्त्वयिध्वम्
असान्त्वयिष्यध्वम्
असान्त्विष्यध्वम् / असान्त्वयिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
सान्त्वयाञ्चकर / सान्त्वयांचकर / सान्त्वयाञ्चकार / सान्त्वयांचकार / सान्त्वयाम्बभूव / सान्त्वयांबभूव / सान्त्वयामास
सान्त्वयाञ्चक्रे / सान्त्वयांचक्रे / सान्त्वयाम्बभूव / सान्त्वयांबभूव / सान्त्वयामास
सान्त्वयाञ्चक्रे / सान्त्वयांचक्रे / सान्त्वयाम्बभूवे / सान्त्वयांबभूवे / सान्त्वयामाहे
सान्त्विताहे / सान्त्वयिताहे
सान्त्विष्ये / सान्त्वयिष्ये
सान्त्विषीय / सान्त्वयिषीय
असान्त्विषि / असान्त्वयिषि
असान्त्विष्ये / असान्त्वयिष्ये
उत्तम पुरुषः  द्विवचनम्
सान्त्वयाञ्चकृव / सान्त्वयांचकृव / सान्त्वयाम्बभूविव / सान्त्वयांबभूविव / सान्त्वयामासिव
सान्त्वयाञ्चकृवहे / सान्त्वयांचकृवहे / सान्त्वयाम्बभूविव / सान्त्वयांबभूविव / सान्त्वयामासिव
सान्त्वयाञ्चकृवहे / सान्त्वयांचकृवहे / सान्त्वयाम्बभूविवहे / सान्त्वयांबभूविवहे / सान्त्वयामासिवहे
सान्त्वयितास्वहे
सान्त्वितास्वहे / सान्त्वयितास्वहे
सान्त्वयिष्यावहे
सान्त्विष्यावहे / सान्त्वयिष्यावहे
सान्त्विषीवहि / सान्त्वयिषीवहि
असान्त्विष्वहि / असान्त्वयिष्वहि
असान्त्वयिष्यावहि
असान्त्विष्यावहि / असान्त्वयिष्यावहि
उत्तम पुरुषः  बहुवचनम्
सान्त्वयाञ्चकृम / सान्त्वयांचकृम / सान्त्वयाम्बभूविम / सान्त्वयांबभूविम / सान्त्वयामासिम
सान्त्वयाञ्चकृमहे / सान्त्वयांचकृमहे / सान्त्वयाम्बभूविम / सान्त्वयांबभूविम / सान्त्वयामासिम
सान्त्वयाञ्चकृमहे / सान्त्वयांचकृमहे / सान्त्वयाम्बभूविमहे / सान्त्वयांबभूविमहे / सान्त्वयामासिमहे
सान्त्वयितास्महे
सान्त्वितास्महे / सान्त्वयितास्महे
सान्त्वयिष्यामहे
सान्त्विष्यामहे / सान्त्वयिष्यामहे
सान्त्विषीमहि / सान्त्वयिषीमहि
असान्त्विष्महि / असान्त्वयिष्महि
असान्त्वयिष्यामहि
असान्त्विष्यामहि / असान्त्वयिष्यामहि