सर्ज् - षर्जँ - अर्जने भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
सर्जति
सर्ज्यते
ससर्ज
ससर्जे
सर्जिता
सर्जिता
सर्जिष्यति
सर्जिष्यते
सर्जतात् / सर्जताद् / सर्जतु
सर्ज्यताम्
असर्जत् / असर्जद्
असर्ज्यत
सर्जेत् / सर्जेद्
सर्ज्येत
सर्ज्यात् / सर्ज्याद्
सर्जिषीष्ट
असर्जीत् / असर्जीद्
असर्जि
असर्जिष्यत् / असर्जिष्यद्
असर्जिष्यत
प्रथम  द्विवचनम्
सर्जतः
सर्ज्येते
ससर्जतुः
ससर्जाते
सर्जितारौ
सर्जितारौ
सर्जिष्यतः
सर्जिष्येते
सर्जताम्
सर्ज्येताम्
असर्जताम्
असर्ज्येताम्
सर्जेताम्
सर्ज्येयाताम्
सर्ज्यास्ताम्
सर्जिषीयास्ताम्
असर्जिष्टाम्
असर्जिषाताम्
असर्जिष्यताम्
असर्जिष्येताम्
प्रथम  बहुवचनम्
सर्जन्ति
सर्ज्यन्ते
ससर्जुः
ससर्जिरे
सर्जितारः
सर्जितारः
सर्जिष्यन्ति
सर्जिष्यन्ते
सर्जन्तु
सर्ज्यन्ताम्
असर्जन्
असर्ज्यन्त
सर्जेयुः
सर्ज्येरन्
सर्ज्यासुः
सर्जिषीरन्
असर्जिषुः
असर्जिषत
असर्जिष्यन्
असर्जिष्यन्त
मध्यम  एकवचनम्
सर्जसि
सर्ज्यसे
ससर्जिथ
ससर्जिषे
सर्जितासि
सर्जितासे
सर्जिष्यसि
सर्जिष्यसे
सर्जतात् / सर्जताद् / सर्ज
सर्ज्यस्व
असर्जः
असर्ज्यथाः
सर्जेः
सर्ज्येथाः
सर्ज्याः
सर्जिषीष्ठाः
असर्जीः
असर्जिष्ठाः
असर्जिष्यः
असर्जिष्यथाः
मध्यम  द्विवचनम्
सर्जथः
सर्ज्येथे
ससर्जथुः
ससर्जाथे
सर्जितास्थः
सर्जितासाथे
सर्जिष्यथः
सर्जिष्येथे
सर्जतम्
सर्ज्येथाम्
असर्जतम्
असर्ज्येथाम्
सर्जेतम्
सर्ज्येयाथाम्
सर्ज्यास्तम्
सर्जिषीयास्थाम्
असर्जिष्टम्
असर्जिषाथाम्
असर्जिष्यतम्
असर्जिष्येथाम्
मध्यम  बहुवचनम्
सर्जथ
सर्ज्यध्वे
ससर्ज
ससर्जिध्वे
सर्जितास्थ
सर्जिताध्वे
सर्जिष्यथ
सर्जिष्यध्वे
सर्जत
सर्ज्यध्वम्
असर्जत
असर्ज्यध्वम्
सर्जेत
सर्ज्येध्वम्
सर्ज्यास्त
सर्जिषीध्वम्
असर्जिष्ट
असर्जिढ्वम्
असर्जिष्यत
असर्जिष्यध्वम्
उत्तम  एकवचनम्
सर्जामि
सर्ज्ये
ससर्ज
ससर्जे
सर्जितास्मि
सर्जिताहे
सर्जिष्यामि
सर्जिष्ये
सर्जानि
सर्ज्यै
असर्जम्
असर्ज्ये
सर्जेयम्
सर्ज्येय
सर्ज्यासम्
सर्जिषीय
असर्जिषम्
असर्जिषि
असर्जिष्यम्
असर्जिष्ये
उत्तम  द्विवचनम्
सर्जावः
सर्ज्यावहे
ससर्जिव
ससर्जिवहे
सर्जितास्वः
सर्जितास्वहे
सर्जिष्यावः
सर्जिष्यावहे
सर्जाव
सर्ज्यावहै
असर्जाव
असर्ज्यावहि
सर्जेव
सर्ज्येवहि
सर्ज्यास्व
सर्जिषीवहि
असर्जिष्व
असर्जिष्वहि
असर्जिष्याव
असर्जिष्यावहि
उत्तम  बहुवचनम्
सर्जामः
सर्ज्यामहे
ससर्जिम
ससर्जिमहे
सर्जितास्मः
सर्जितास्महे
सर्जिष्यामः
सर्जिष्यामहे
सर्जाम
सर्ज्यामहै
असर्जाम
असर्ज्यामहि
सर्जेम
सर्ज्येमहि
सर्ज्यास्म
सर्जिषीमहि
असर्जिष्म
असर्जिष्महि
असर्जिष्याम
असर्जिष्यामहि
प्रथम पुरुषः  एकवचनम्
सर्जतात् / सर्जताद् / सर्जतु
असर्जत् / असर्जद्
सर्ज्यात् / सर्ज्याद्
असर्जीत् / असर्जीद्
असर्जिष्यत् / असर्जिष्यद्
प्रथमा  द्विवचनम्
असर्जिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
सर्जतात् / सर्जताद् / सर्ज
मध्यम पुरुषः  द्विवचनम्
असर्जिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
असर्जिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्