सम् + वेथ् - वेथृँ - याचने भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
सव्ँवेथते / संवेथते
सव्ँवेथ्यते / संवेथ्यते
सव्ँविवेथे / संविवेथे
सव्ँविवेथे / संविवेथे
सव्ँवेथिता / संवेथिता
सव्ँवेथिता / संवेथिता
सव्ँवेथिष्यते / संवेथिष्यते
सव्ँवेथिष्यते / संवेथिष्यते
सव्ँवेथताम् / संवेथताम्
सव्ँवेथ्यताम् / संवेथ्यताम्
समवेथत
समवेथ्यत
सव्ँवेथेत / संवेथेत
सव्ँवेथ्येत / संवेथ्येत
सव्ँवेथिषीष्ट / संवेथिषीष्ट
सव्ँवेथिषीष्ट / संवेथिषीष्ट
समवेथिष्ट
समवेथि
समवेथिष्यत
समवेथिष्यत
प्रथम  द्विवचनम्
सव्ँवेथेते / संवेथेते
सव्ँवेथ्येते / संवेथ्येते
सव्ँविवेथाते / संविवेथाते
सव्ँविवेथाते / संविवेथाते
सव्ँवेथितारौ / संवेथितारौ
सव्ँवेथितारौ / संवेथितारौ
सव्ँवेथिष्येते / संवेथिष्येते
सव्ँवेथिष्येते / संवेथिष्येते
सव्ँवेथेताम् / संवेथेताम्
सव्ँवेथ्येताम् / संवेथ्येताम्
समवेथेताम्
समवेथ्येताम्
सव्ँवेथेयाताम् / संवेथेयाताम्
सव्ँवेथ्येयाताम् / संवेथ्येयाताम्
सव्ँवेथिषीयास्ताम् / संवेथिषीयास्ताम्
सव्ँवेथिषीयास्ताम् / संवेथिषीयास्ताम्
समवेथिषाताम्
समवेथिषाताम्
समवेथिष्येताम्
समवेथिष्येताम्
प्रथम  बहुवचनम्
सव्ँवेथन्ते / संवेथन्ते
सव्ँवेथ्यन्ते / संवेथ्यन्ते
सव्ँविवेथिरे / संविवेथिरे
सव्ँविवेथिरे / संविवेथिरे
सव्ँवेथितारः / संवेथितारः
सव्ँवेथितारः / संवेथितारः
सव्ँवेथिष्यन्ते / संवेथिष्यन्ते
सव्ँवेथिष्यन्ते / संवेथिष्यन्ते
सव्ँवेथन्ताम् / संवेथन्ताम्
सव्ँवेथ्यन्ताम् / संवेथ्यन्ताम्
समवेथन्त
समवेथ्यन्त
सव्ँवेथेरन् / संवेथेरन्
सव्ँवेथ्येरन् / संवेथ्येरन्
सव्ँवेथिषीरन् / संवेथिषीरन्
सव्ँवेथिषीरन् / संवेथिषीरन्
समवेथिषत
समवेथिषत
समवेथिष्यन्त
समवेथिष्यन्त
मध्यम  एकवचनम्
सव्ँवेथसे / संवेथसे
सव्ँवेथ्यसे / संवेथ्यसे
सव्ँविवेथिषे / संविवेथिषे
सव्ँविवेथिषे / संविवेथिषे
सव्ँवेथितासे / संवेथितासे
सव्ँवेथितासे / संवेथितासे
सव्ँवेथिष्यसे / संवेथिष्यसे
सव्ँवेथिष्यसे / संवेथिष्यसे
सव्ँवेथस्व / संवेथस्व
सव्ँवेथ्यस्व / संवेथ्यस्व
समवेथथाः
समवेथ्यथाः
सव्ँवेथेथाः / संवेथेथाः
सव्ँवेथ्येथाः / संवेथ्येथाः
सव्ँवेथिषीष्ठाः / संवेथिषीष्ठाः
सव्ँवेथिषीष्ठाः / संवेथिषीष्ठाः
समवेथिष्ठाः
समवेथिष्ठाः
समवेथिष्यथाः
समवेथिष्यथाः
मध्यम  द्विवचनम्
सव्ँवेथेथे / संवेथेथे
सव्ँवेथ्येथे / संवेथ्येथे
सव्ँविवेथाथे / संविवेथाथे
सव्ँविवेथाथे / संविवेथाथे
सव्ँवेथितासाथे / संवेथितासाथे
सव्ँवेथितासाथे / संवेथितासाथे
सव्ँवेथिष्येथे / संवेथिष्येथे
सव्ँवेथिष्येथे / संवेथिष्येथे
सव्ँवेथेथाम् / संवेथेथाम्
सव्ँवेथ्येथाम् / संवेथ्येथाम्
समवेथेथाम्
समवेथ्येथाम्
सव्ँवेथेयाथाम् / संवेथेयाथाम्
सव्ँवेथ्येयाथाम् / संवेथ्येयाथाम्
सव्ँवेथिषीयास्थाम् / संवेथिषीयास्थाम्
सव्ँवेथिषीयास्थाम् / संवेथिषीयास्थाम्
समवेथिषाथाम्
समवेथिषाथाम्
समवेथिष्येथाम्
समवेथिष्येथाम्
मध्यम  बहुवचनम्
सव्ँवेथध्वे / संवेथध्वे
सव्ँवेथ्यध्वे / संवेथ्यध्वे
सव्ँविवेथिध्वे / संविवेथिध्वे
सव्ँविवेथिध्वे / संविवेथिध्वे
सव्ँवेथिताध्वे / संवेथिताध्वे
सव्ँवेथिताध्वे / संवेथिताध्वे
सव्ँवेथिष्यध्वे / संवेथिष्यध्वे
सव्ँवेथिष्यध्वे / संवेथिष्यध्वे
सव्ँवेथध्वम् / संवेथध्वम्
सव्ँवेथ्यध्वम् / संवेथ्यध्वम्
समवेथध्वम्
समवेथ्यध्वम्
सव्ँवेथेध्वम् / संवेथेध्वम्
सव्ँवेथ्येध्वम् / संवेथ्येध्वम्
सव्ँवेथिषीध्वम् / संवेथिषीध्वम्
सव्ँवेथिषीध्वम् / संवेथिषीध्वम्
समवेथिढ्वम्
समवेथिढ्वम्
समवेथिष्यध्वम्
समवेथिष्यध्वम्
उत्तम  एकवचनम्
सव्ँवेथे / संवेथे
सव्ँवेथ्ये / संवेथ्ये
सव्ँविवेथे / संविवेथे
सव्ँविवेथे / संविवेथे
सव्ँवेथिताहे / संवेथिताहे
सव्ँवेथिताहे / संवेथिताहे
सव्ँवेथिष्ये / संवेथिष्ये
सव्ँवेथिष्ये / संवेथिष्ये
सव्ँवेथै / संवेथै
सव्ँवेथ्यै / संवेथ्यै
समवेथे
समवेथ्ये
सव्ँवेथेय / संवेथेय
सव्ँवेथ्येय / संवेथ्येय
सव्ँवेथिषीय / संवेथिषीय
सव्ँवेथिषीय / संवेथिषीय
समवेथिषि
समवेथिषि
समवेथिष्ये
समवेथिष्ये
उत्तम  द्विवचनम्
सव्ँवेथावहे / संवेथावहे
सव्ँवेथ्यावहे / संवेथ्यावहे
सव्ँविवेथिवहे / संविवेथिवहे
सव्ँविवेथिवहे / संविवेथिवहे
सव्ँवेथितास्वहे / संवेथितास्वहे
सव्ँवेथितास्वहे / संवेथितास्वहे
सव्ँवेथिष्यावहे / संवेथिष्यावहे
सव्ँवेथिष्यावहे / संवेथिष्यावहे
सव्ँवेथावहै / संवेथावहै
सव्ँवेथ्यावहै / संवेथ्यावहै
समवेथावहि
समवेथ्यावहि
सव्ँवेथेवहि / संवेथेवहि
सव्ँवेथ्येवहि / संवेथ्येवहि
सव्ँवेथिषीवहि / संवेथिषीवहि
सव्ँवेथिषीवहि / संवेथिषीवहि
समवेथिष्वहि
समवेथिष्वहि
समवेथिष्यावहि
समवेथिष्यावहि
उत्तम  बहुवचनम्
सव्ँवेथामहे / संवेथामहे
सव्ँवेथ्यामहे / संवेथ्यामहे
सव्ँविवेथिमहे / संविवेथिमहे
सव्ँविवेथिमहे / संविवेथिमहे
सव्ँवेथितास्महे / संवेथितास्महे
सव्ँवेथितास्महे / संवेथितास्महे
सव्ँवेथिष्यामहे / संवेथिष्यामहे
सव्ँवेथिष्यामहे / संवेथिष्यामहे
सव्ँवेथामहै / संवेथामहै
सव्ँवेथ्यामहै / संवेथ्यामहै
समवेथामहि
समवेथ्यामहि
सव्ँवेथेमहि / संवेथेमहि
सव्ँवेथ्येमहि / संवेथ्येमहि
सव्ँवेथिषीमहि / संवेथिषीमहि
सव्ँवेथिषीमहि / संवेथिषीमहि
समवेथिष्महि
समवेथिष्महि
समवेथिष्यामहि
समवेथिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
सव्ँवेथते / संवेथते
सव्ँवेथ्यते / संवेथ्यते
सव्ँविवेथे / संविवेथे
सव्ँविवेथे / संविवेथे
सव्ँवेथिता / संवेथिता
सव्ँवेथिता / संवेथिता
सव्ँवेथिष्यते / संवेथिष्यते
सव्ँवेथिष्यते / संवेथिष्यते
सव्ँवेथताम् / संवेथताम्
सव्ँवेथ्यताम् / संवेथ्यताम्
सव्ँवेथ्येत / संवेथ्येत
सव्ँवेथिषीष्ट / संवेथिषीष्ट
सव्ँवेथिषीष्ट / संवेथिषीष्ट
प्रथमा  द्विवचनम्
सव्ँवेथेते / संवेथेते
सव्ँवेथ्येते / संवेथ्येते
सव्ँविवेथाते / संविवेथाते
सव्ँविवेथाते / संविवेथाते
सव्ँवेथितारौ / संवेथितारौ
सव्ँवेथितारौ / संवेथितारौ
सव्ँवेथिष्येते / संवेथिष्येते
सव्ँवेथिष्येते / संवेथिष्येते
सव्ँवेथेताम् / संवेथेताम्
सव्ँवेथ्येताम् / संवेथ्येताम्
सव्ँवेथेयाताम् / संवेथेयाताम्
सव्ँवेथ्येयाताम् / संवेथ्येयाताम्
सव्ँवेथिषीयास्ताम् / संवेथिषीयास्ताम्
सव्ँवेथिषीयास्ताम् / संवेथिषीयास्ताम्
प्रथमा  बहुवचनम्
सव्ँवेथन्ते / संवेथन्ते
सव्ँवेथ्यन्ते / संवेथ्यन्ते
सव्ँविवेथिरे / संविवेथिरे
सव्ँविवेथिरे / संविवेथिरे
सव्ँवेथितारः / संवेथितारः
सव्ँवेथितारः / संवेथितारः
सव्ँवेथिष्यन्ते / संवेथिष्यन्ते
सव्ँवेथिष्यन्ते / संवेथिष्यन्ते
सव्ँवेथन्ताम् / संवेथन्ताम्
सव्ँवेथ्यन्ताम् / संवेथ्यन्ताम्
सव्ँवेथेरन् / संवेथेरन्
सव्ँवेथ्येरन् / संवेथ्येरन्
सव्ँवेथिषीरन् / संवेथिषीरन्
सव्ँवेथिषीरन् / संवेथिषीरन्
मध्यम पुरुषः  एकवचनम्
सव्ँवेथसे / संवेथसे
सव्ँवेथ्यसे / संवेथ्यसे
सव्ँविवेथिषे / संविवेथिषे
सव्ँविवेथिषे / संविवेथिषे
सव्ँवेथितासे / संवेथितासे
सव्ँवेथितासे / संवेथितासे
सव्ँवेथिष्यसे / संवेथिष्यसे
सव्ँवेथिष्यसे / संवेथिष्यसे
सव्ँवेथस्व / संवेथस्व
सव्ँवेथ्यस्व / संवेथ्यस्व
सव्ँवेथेथाः / संवेथेथाः
सव्ँवेथ्येथाः / संवेथ्येथाः
सव्ँवेथिषीष्ठाः / संवेथिषीष्ठाः
सव्ँवेथिषीष्ठाः / संवेथिषीष्ठाः
मध्यम पुरुषः  द्विवचनम्
सव्ँवेथेथे / संवेथेथे
सव्ँवेथ्येथे / संवेथ्येथे
सव्ँविवेथाथे / संविवेथाथे
सव्ँविवेथाथे / संविवेथाथे
सव्ँवेथितासाथे / संवेथितासाथे
सव्ँवेथितासाथे / संवेथितासाथे
सव्ँवेथिष्येथे / संवेथिष्येथे
सव्ँवेथिष्येथे / संवेथिष्येथे
सव्ँवेथेथाम् / संवेथेथाम्
सव्ँवेथ्येथाम् / संवेथ्येथाम्
सव्ँवेथेयाथाम् / संवेथेयाथाम्
सव्ँवेथ्येयाथाम् / संवेथ्येयाथाम्
सव्ँवेथिषीयास्थाम् / संवेथिषीयास्थाम्
सव्ँवेथिषीयास्थाम् / संवेथिषीयास्थाम्
मध्यम पुरुषः  बहुवचनम्
सव्ँवेथध्वे / संवेथध्वे
सव्ँवेथ्यध्वे / संवेथ्यध्वे
सव्ँविवेथिध्वे / संविवेथिध्वे
सव्ँविवेथिध्वे / संविवेथिध्वे
सव्ँवेथिताध्वे / संवेथिताध्वे
सव्ँवेथिताध्वे / संवेथिताध्वे
सव्ँवेथिष्यध्वे / संवेथिष्यध्वे
सव्ँवेथिष्यध्वे / संवेथिष्यध्वे
सव्ँवेथध्वम् / संवेथध्वम्
सव्ँवेथ्यध्वम् / संवेथ्यध्वम्
सव्ँवेथेध्वम् / संवेथेध्वम्
सव्ँवेथ्येध्वम् / संवेथ्येध्वम्
सव्ँवेथिषीध्वम् / संवेथिषीध्वम्
सव्ँवेथिषीध्वम् / संवेथिषीध्वम्
उत्तम पुरुषः  एकवचनम्
सव्ँवेथे / संवेथे
सव्ँवेथ्ये / संवेथ्ये
सव्ँविवेथे / संविवेथे
सव्ँविवेथे / संविवेथे
सव्ँवेथिताहे / संवेथिताहे
सव्ँवेथिताहे / संवेथिताहे
सव्ँवेथिष्ये / संवेथिष्ये
सव्ँवेथिष्ये / संवेथिष्ये
सव्ँवेथ्यै / संवेथ्यै
सव्ँवेथ्येय / संवेथ्येय
सव्ँवेथिषीय / संवेथिषीय
सव्ँवेथिषीय / संवेथिषीय
उत्तम पुरुषः  द्विवचनम्
सव्ँवेथावहे / संवेथावहे
सव्ँवेथ्यावहे / संवेथ्यावहे
सव्ँविवेथिवहे / संविवेथिवहे
सव्ँविवेथिवहे / संविवेथिवहे
सव्ँवेथितास्वहे / संवेथितास्वहे
सव्ँवेथितास्वहे / संवेथितास्वहे
सव्ँवेथिष्यावहे / संवेथिष्यावहे
सव्ँवेथिष्यावहे / संवेथिष्यावहे
सव्ँवेथावहै / संवेथावहै
सव्ँवेथ्यावहै / संवेथ्यावहै
सव्ँवेथेवहि / संवेथेवहि
सव्ँवेथ्येवहि / संवेथ्येवहि
सव्ँवेथिषीवहि / संवेथिषीवहि
सव्ँवेथिषीवहि / संवेथिषीवहि
उत्तम पुरुषः  बहुवचनम्
सव्ँवेथामहे / संवेथामहे
सव्ँवेथ्यामहे / संवेथ्यामहे
सव्ँविवेथिमहे / संविवेथिमहे
सव्ँविवेथिमहे / संविवेथिमहे
सव्ँवेथितास्महे / संवेथितास्महे
सव्ँवेथितास्महे / संवेथितास्महे
सव्ँवेथिष्यामहे / संवेथिष्यामहे
सव्ँवेथिष्यामहे / संवेथिष्यामहे
सव्ँवेथामहै / संवेथामहै
सव्ँवेथ्यामहै / संवेथ्यामहै
सव्ँवेथेमहि / संवेथेमहि
सव्ँवेथ्येमहि / संवेथ्येमहि
सव्ँवेथिषीमहि / संवेथिषीमहि
सव्ँवेथिषीमहि / संवेथिषीमहि