सम् + वख् - वखँ - गत्यर्थः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
सव्ँवखति / संवखति
सव्ँवख्यते / संवख्यते
सव्ँववाख / संववाख
सव्ँववखे / संववखे
सव्ँवखिता / संवखिता
सव्ँवखिता / संवखिता
सव्ँवखिष्यति / संवखिष्यति
सव्ँवखिष्यते / संवखिष्यते
सव्ँवखतात् / संवखतात् / सव्ँवखताद् / संवखताद् / सव्ँवखतु / संवखतु
सव्ँवख्यताम् / संवख्यताम्
समवखत् / समवखद्
समवख्यत
सव्ँवखेत् / संवखेत् / सव्ँवखेद् / संवखेद्
सव्ँवख्येत / संवख्येत
सव्ँवख्यात् / संवख्यात् / सव्ँवख्याद् / संवख्याद्
सव्ँवखिषीष्ट / संवखिषीष्ट
समवाखीत् / समवाखीद् / समवखीत् / समवखीद्
समवाखि
समवखिष्यत् / समवखिष्यद्
समवखिष्यत
प्रथम  द्विवचनम्
सव्ँवखतः / संवखतः
सव्ँवख्येते / संवख्येते
सव्ँववखतुः / संववखतुः
सव्ँववखाते / संववखाते
सव्ँवखितारौ / संवखितारौ
सव्ँवखितारौ / संवखितारौ
सव्ँवखिष्यतः / संवखिष्यतः
सव्ँवखिष्येते / संवखिष्येते
सव्ँवखताम् / संवखताम्
सव्ँवख्येताम् / संवख्येताम्
समवखताम्
समवख्येताम्
सव्ँवखेताम् / संवखेताम्
सव्ँवख्येयाताम् / संवख्येयाताम्
सव्ँवख्यास्ताम् / संवख्यास्ताम्
सव्ँवखिषीयास्ताम् / संवखिषीयास्ताम्
समवाखिष्टाम् / समवखिष्टाम्
समवखिषाताम्
समवखिष्यताम्
समवखिष्येताम्
प्रथम  बहुवचनम्
सव्ँवखन्ति / संवखन्ति
सव्ँवख्यन्ते / संवख्यन्ते
सव्ँववखुः / संववखुः
सव्ँववखिरे / संववखिरे
सव्ँवखितारः / संवखितारः
सव्ँवखितारः / संवखितारः
सव्ँवखिष्यन्ति / संवखिष्यन्ति
सव्ँवखिष्यन्ते / संवखिष्यन्ते
सव्ँवखन्तु / संवखन्तु
सव्ँवख्यन्ताम् / संवख्यन्ताम्
समवखन्
समवख्यन्त
सव्ँवखेयुः / संवखेयुः
सव्ँवख्येरन् / संवख्येरन्
सव्ँवख्यासुः / संवख्यासुः
सव्ँवखिषीरन् / संवखिषीरन्
समवाखिषुः / समवखिषुः
समवखिषत
समवखिष्यन्
समवखिष्यन्त
मध्यम  एकवचनम्
सव्ँवखसि / संवखसि
सव्ँवख्यसे / संवख्यसे
सव्ँववखिथ / संववखिथ
सव्ँववखिषे / संववखिषे
सव्ँवखितासि / संवखितासि
सव्ँवखितासे / संवखितासे
सव्ँवखिष्यसि / संवखिष्यसि
सव्ँवखिष्यसे / संवखिष्यसे
सव्ँवखतात् / संवखतात् / सव्ँवखताद् / संवखताद् / सव्ँवख / संवख
सव्ँवख्यस्व / संवख्यस्व
समवखः
समवख्यथाः
सव्ँवखेः / संवखेः
सव्ँवख्येथाः / संवख्येथाः
सव्ँवख्याः / संवख्याः
सव्ँवखिषीष्ठाः / संवखिषीष्ठाः
समवाखीः / समवखीः
समवखिष्ठाः
समवखिष्यः
समवखिष्यथाः
मध्यम  द्विवचनम्
सव्ँवखथः / संवखथः
सव्ँवख्येथे / संवख्येथे
सव्ँववखथुः / संववखथुः
सव्ँववखाथे / संववखाथे
सव्ँवखितास्थः / संवखितास्थः
सव्ँवखितासाथे / संवखितासाथे
सव्ँवखिष्यथः / संवखिष्यथः
सव्ँवखिष्येथे / संवखिष्येथे
सव्ँवखतम् / संवखतम्
सव्ँवख्येथाम् / संवख्येथाम्
समवखतम्
समवख्येथाम्
सव्ँवखेतम् / संवखेतम्
सव्ँवख्येयाथाम् / संवख्येयाथाम्
सव्ँवख्यास्तम् / संवख्यास्तम्
सव्ँवखिषीयास्थाम् / संवखिषीयास्थाम्
समवाखिष्टम् / समवखिष्टम्
समवखिषाथाम्
समवखिष्यतम्
समवखिष्येथाम्
मध्यम  बहुवचनम्
सव्ँवखथ / संवखथ
सव्ँवख्यध्वे / संवख्यध्वे
सव्ँववख / संववख
सव्ँववखिध्वे / संववखिध्वे
सव्ँवखितास्थ / संवखितास्थ
सव्ँवखिताध्वे / संवखिताध्वे
सव्ँवखिष्यथ / संवखिष्यथ
सव्ँवखिष्यध्वे / संवखिष्यध्वे
सव्ँवखत / संवखत
सव्ँवख्यध्वम् / संवख्यध्वम्
समवखत
समवख्यध्वम्
सव्ँवखेत / संवखेत
सव्ँवख्येध्वम् / संवख्येध्वम्
सव्ँवख्यास्त / संवख्यास्त
सव्ँवखिषीध्वम् / संवखिषीध्वम्
समवाखिष्ट / समवखिष्ट
समवखिढ्वम्
समवखिष्यत
समवखिष्यध्वम्
उत्तम  एकवचनम्
सव्ँवखामि / संवखामि
सव्ँवख्ये / संवख्ये
सव्ँववख / संववख / सव्ँववाख / संववाख
सव्ँववखे / संववखे
सव्ँवखितास्मि / संवखितास्मि
सव्ँवखिताहे / संवखिताहे
सव्ँवखिष्यामि / संवखिष्यामि
सव्ँवखिष्ये / संवखिष्ये
सव्ँवखानि / संवखानि
सव्ँवख्यै / संवख्यै
समवखम्
समवख्ये
सव्ँवखेयम् / संवखेयम्
सव्ँवख्येय / संवख्येय
सव्ँवख्यासम् / संवख्यासम्
सव्ँवखिषीय / संवखिषीय
समवाखिषम् / समवखिषम्
समवखिषि
समवखिष्यम्
समवखिष्ये
उत्तम  द्विवचनम्
सव्ँवखावः / संवखावः
सव्ँवख्यावहे / संवख्यावहे
सव्ँववखिव / संववखिव
सव्ँववखिवहे / संववखिवहे
सव्ँवखितास्वः / संवखितास्वः
सव्ँवखितास्वहे / संवखितास्वहे
सव्ँवखिष्यावः / संवखिष्यावः
सव्ँवखिष्यावहे / संवखिष्यावहे
सव्ँवखाव / संवखाव
सव्ँवख्यावहै / संवख्यावहै
समवखाव
समवख्यावहि
सव्ँवखेव / संवखेव
सव्ँवख्येवहि / संवख्येवहि
सव्ँवख्यास्व / संवख्यास्व
सव्ँवखिषीवहि / संवखिषीवहि
समवाखिष्व / समवखिष्व
समवखिष्वहि
समवखिष्याव
समवखिष्यावहि
उत्तम  बहुवचनम्
सव्ँवखामः / संवखामः
सव्ँवख्यामहे / संवख्यामहे
सव्ँववखिम / संववखिम
सव्ँववखिमहे / संववखिमहे
सव्ँवखितास्मः / संवखितास्मः
सव्ँवखितास्महे / संवखितास्महे
सव्ँवखिष्यामः / संवखिष्यामः
सव्ँवखिष्यामहे / संवखिष्यामहे
सव्ँवखाम / संवखाम
सव्ँवख्यामहै / संवख्यामहै
समवखाम
समवख्यामहि
सव्ँवखेम / संवखेम
सव्ँवख्येमहि / संवख्येमहि
सव्ँवख्यास्म / संवख्यास्म
सव्ँवखिषीमहि / संवखिषीमहि
समवाखिष्म / समवखिष्म
समवखिष्महि
समवखिष्याम
समवखिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
सव्ँवखति / संवखति
सव्ँवख्यते / संवख्यते
सव्ँववाख / संववाख
सव्ँववखे / संववखे
सव्ँवखिता / संवखिता
सव्ँवखिता / संवखिता
सव्ँवखिष्यति / संवखिष्यति
सव्ँवखिष्यते / संवखिष्यते
सव्ँवखतात् / संवखतात् / सव्ँवखताद् / संवखताद् / सव्ँवखतु / संवखतु
सव्ँवख्यताम् / संवख्यताम्
सव्ँवखेत् / संवखेत् / सव्ँवखेद् / संवखेद्
सव्ँवख्येत / संवख्येत
सव्ँवख्यात् / संवख्यात् / सव्ँवख्याद् / संवख्याद्
सव्ँवखिषीष्ट / संवखिषीष्ट
समवाखीत् / समवाखीद् / समवखीत् / समवखीद्
समवखिष्यत् / समवखिष्यद्
प्रथमा  द्विवचनम्
सव्ँवखतः / संवखतः
सव्ँवख्येते / संवख्येते
सव्ँववखतुः / संववखतुः
सव्ँववखाते / संववखाते
सव्ँवखितारौ / संवखितारौ
सव्ँवखितारौ / संवखितारौ
सव्ँवखिष्यतः / संवखिष्यतः
सव्ँवखिष्येते / संवखिष्येते
सव्ँवखताम् / संवखताम्
सव्ँवख्येताम् / संवख्येताम्
सव्ँवखेताम् / संवखेताम्
सव्ँवख्येयाताम् / संवख्येयाताम्
सव्ँवख्यास्ताम् / संवख्यास्ताम्
सव्ँवखिषीयास्ताम् / संवखिषीयास्ताम्
समवाखिष्टाम् / समवखिष्टाम्
प्रथमा  बहुवचनम्
सव्ँवखन्ति / संवखन्ति
सव्ँवख्यन्ते / संवख्यन्ते
सव्ँववखुः / संववखुः
सव्ँववखिरे / संववखिरे
सव्ँवखितारः / संवखितारः
सव्ँवखितारः / संवखितारः
सव्ँवखिष्यन्ति / संवखिष्यन्ति
सव्ँवखिष्यन्ते / संवखिष्यन्ते
सव्ँवखन्तु / संवखन्तु
सव्ँवख्यन्ताम् / संवख्यन्ताम्
सव्ँवखेयुः / संवखेयुः
सव्ँवख्येरन् / संवख्येरन्
सव्ँवख्यासुः / संवख्यासुः
सव्ँवखिषीरन् / संवखिषीरन्
समवाखिषुः / समवखिषुः
मध्यम पुरुषः  एकवचनम्
सव्ँवखसि / संवखसि
सव्ँवख्यसे / संवख्यसे
सव्ँववखिथ / संववखिथ
सव्ँववखिषे / संववखिषे
सव्ँवखितासि / संवखितासि
सव्ँवखितासे / संवखितासे
सव्ँवखिष्यसि / संवखिष्यसि
सव्ँवखिष्यसे / संवखिष्यसे
सव्ँवखतात् / संवखतात् / सव्ँवखताद् / संवखताद् / सव्ँवख / संवख
सव्ँवख्यस्व / संवख्यस्व
सव्ँवख्येथाः / संवख्येथाः
सव्ँवख्याः / संवख्याः
सव्ँवखिषीष्ठाः / संवखिषीष्ठाः
मध्यम पुरुषः  द्विवचनम्
सव्ँवखथः / संवखथः
सव्ँवख्येथे / संवख्येथे
सव्ँववखथुः / संववखथुः
सव्ँववखाथे / संववखाथे
सव्ँवखितास्थः / संवखितास्थः
सव्ँवखितासाथे / संवखितासाथे
सव्ँवखिष्यथः / संवखिष्यथः
सव्ँवखिष्येथे / संवखिष्येथे
सव्ँवखतम् / संवखतम्
सव्ँवख्येथाम् / संवख्येथाम्
सव्ँवखेतम् / संवखेतम्
सव्ँवख्येयाथाम् / संवख्येयाथाम्
सव्ँवख्यास्तम् / संवख्यास्तम्
सव्ँवखिषीयास्थाम् / संवखिषीयास्थाम्
समवाखिष्टम् / समवखिष्टम्
मध्यम पुरुषः  बहुवचनम्
सव्ँवख्यध्वे / संवख्यध्वे
सव्ँववखिध्वे / संववखिध्वे
सव्ँवखितास्थ / संवखितास्थ
सव्ँवखिताध्वे / संवखिताध्वे
सव्ँवखिष्यथ / संवखिष्यथ
सव्ँवखिष्यध्वे / संवखिष्यध्वे
सव्ँवख्यध्वम् / संवख्यध्वम्
सव्ँवख्येध्वम् / संवख्येध्वम्
सव्ँवख्यास्त / संवख्यास्त
सव्ँवखिषीध्वम् / संवखिषीध्वम्
समवाखिष्ट / समवखिष्ट
उत्तम पुरुषः  एकवचनम्
सव्ँवखामि / संवखामि
सव्ँवख्ये / संवख्ये
सव्ँववख / संववख / सव्ँववाख / संववाख
सव्ँववखे / संववखे
सव्ँवखितास्मि / संवखितास्मि
सव्ँवखिताहे / संवखिताहे
सव्ँवखिष्यामि / संवखिष्यामि
सव्ँवखिष्ये / संवखिष्ये
सव्ँवखानि / संवखानि
सव्ँवख्यै / संवख्यै
सव्ँवखेयम् / संवखेयम्
सव्ँवख्येय / संवख्येय
सव्ँवख्यासम् / संवख्यासम्
सव्ँवखिषीय / संवखिषीय
समवाखिषम् / समवखिषम्
उत्तम पुरुषः  द्विवचनम्
सव्ँवखावः / संवखावः
सव्ँवख्यावहे / संवख्यावहे
सव्ँववखिव / संववखिव
सव्ँववखिवहे / संववखिवहे
सव्ँवखितास्वः / संवखितास्वः
सव्ँवखितास्वहे / संवखितास्वहे
सव्ँवखिष्यावः / संवखिष्यावः
सव्ँवखिष्यावहे / संवखिष्यावहे
सव्ँवखाव / संवखाव
सव्ँवख्यावहै / संवख्यावहै
सव्ँवख्येवहि / संवख्येवहि
सव्ँवख्यास्व / संवख्यास्व
सव्ँवखिषीवहि / संवखिषीवहि
समवाखिष्व / समवखिष्व
उत्तम पुरुषः  बहुवचनम्
सव्ँवखामः / संवखामः
सव्ँवख्यामहे / संवख्यामहे
सव्ँववखिम / संववखिम
सव्ँववखिमहे / संववखिमहे
सव्ँवखितास्मः / संवखितास्मः
सव्ँवखितास्महे / संवखितास्महे
सव्ँवखिष्यामः / संवखिष्यामः
सव्ँवखिष्यामहे / संवखिष्यामहे
सव्ँवखाम / संवखाम
सव्ँवख्यामहै / संवख्यामहै
सव्ँवख्येमहि / संवख्येमहि
सव्ँवख्यास्म / संवख्यास्म
सव्ँवखिषीमहि / संवखिषीमहि
समवाखिष्म / समवखिष्म