सम् + लिङ्ख् - लिखिँ - गत्यर्थः इत्यपि केचित् भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
सल्ँलिङ्खति / संलिङ्खति
सल्ँलिङ्ख्यते / संलिङ्ख्यते
सल्ँलिलिङ्ख / संलिलिङ्ख
सल्ँलिलिङ्खे / संलिलिङ्खे
सल्ँलिङ्खिता / संलिङ्खिता
सल्ँलिङ्खिता / संलिङ्खिता
सल्ँलिङ्खिष्यति / संलिङ्खिष्यति
सल्ँलिङ्खिष्यते / संलिङ्खिष्यते
सल्ँलिङ्खतात् / संलिङ्खतात् / सल्ँलिङ्खताद् / संलिङ्खताद् / सल्ँलिङ्खतु / संलिङ्खतु
सल्ँलिङ्ख्यताम् / संलिङ्ख्यताम्
समलिङ्खत् / समलिङ्खद्
समलिङ्ख्यत
सल्ँलिङ्खेत् / संलिङ्खेत् / सल्ँलिङ्खेद् / संलिङ्खेद्
सल्ँलिङ्ख्येत / संलिङ्ख्येत
सल्ँलिङ्ख्यात् / संलिङ्ख्यात् / सल्ँलिङ्ख्याद् / संलिङ्ख्याद्
सल्ँलिङ्खिषीष्ट / संलिङ्खिषीष्ट
समलिङ्खीत् / समलिङ्खीद्
समलिङ्खि
समलिङ्खिष्यत् / समलिङ्खिष्यद्
समलिङ्खिष्यत
प्रथम  द्विवचनम्
सल्ँलिङ्खतः / संलिङ्खतः
सल्ँलिङ्ख्येते / संलिङ्ख्येते
सल्ँलिलिङ्खतुः / संलिलिङ्खतुः
सल्ँलिलिङ्खाते / संलिलिङ्खाते
सल्ँलिङ्खितारौ / संलिङ्खितारौ
सल्ँलिङ्खितारौ / संलिङ्खितारौ
सल्ँलिङ्खिष्यतः / संलिङ्खिष्यतः
सल्ँलिङ्खिष्येते / संलिङ्खिष्येते
सल्ँलिङ्खताम् / संलिङ्खताम्
सल्ँलिङ्ख्येताम् / संलिङ्ख्येताम्
समलिङ्खताम्
समलिङ्ख्येताम्
सल्ँलिङ्खेताम् / संलिङ्खेताम्
सल्ँलिङ्ख्येयाताम् / संलिङ्ख्येयाताम्
सल्ँलिङ्ख्यास्ताम् / संलिङ्ख्यास्ताम्
सल्ँलिङ्खिषीयास्ताम् / संलिङ्खिषीयास्ताम्
समलिङ्खिष्टाम्
समलिङ्खिषाताम्
समलिङ्खिष्यताम्
समलिङ्खिष्येताम्
प्रथम  बहुवचनम्
सल्ँलिङ्खन्ति / संलिङ्खन्ति
सल्ँलिङ्ख्यन्ते / संलिङ्ख्यन्ते
सल्ँलिलिङ्खुः / संलिलिङ्खुः
सल्ँलिलिङ्खिरे / संलिलिङ्खिरे
सल्ँलिङ्खितारः / संलिङ्खितारः
सल्ँलिङ्खितारः / संलिङ्खितारः
सल्ँलिङ्खिष्यन्ति / संलिङ्खिष्यन्ति
सल्ँलिङ्खिष्यन्ते / संलिङ्खिष्यन्ते
सल्ँलिङ्खन्तु / संलिङ्खन्तु
सल्ँलिङ्ख्यन्ताम् / संलिङ्ख्यन्ताम्
समलिङ्खन्
समलिङ्ख्यन्त
सल्ँलिङ्खेयुः / संलिङ्खेयुः
सल्ँलिङ्ख्येरन् / संलिङ्ख्येरन्
सल्ँलिङ्ख्यासुः / संलिङ्ख्यासुः
सल्ँलिङ्खिषीरन् / संलिङ्खिषीरन्
समलिङ्खिषुः
समलिङ्खिषत
समलिङ्खिष्यन्
समलिङ्खिष्यन्त
मध्यम  एकवचनम्
सल्ँलिङ्खसि / संलिङ्खसि
सल्ँलिङ्ख्यसे / संलिङ्ख्यसे
सल्ँलिलिङ्खिथ / संलिलिङ्खिथ
सल्ँलिलिङ्खिषे / संलिलिङ्खिषे
सल्ँलिङ्खितासि / संलिङ्खितासि
सल्ँलिङ्खितासे / संलिङ्खितासे
सल्ँलिङ्खिष्यसि / संलिङ्खिष्यसि
सल्ँलिङ्खिष्यसे / संलिङ्खिष्यसे
सल्ँलिङ्खतात् / संलिङ्खतात् / सल्ँलिङ्खताद् / संलिङ्खताद् / सल्ँलिङ्ख / संलिङ्ख
सल्ँलिङ्ख्यस्व / संलिङ्ख्यस्व
समलिङ्खः
समलिङ्ख्यथाः
सल्ँलिङ्खेः / संलिङ्खेः
सल्ँलिङ्ख्येथाः / संलिङ्ख्येथाः
सल्ँलिङ्ख्याः / संलिङ्ख्याः
सल्ँलिङ्खिषीष्ठाः / संलिङ्खिषीष्ठाः
समलिङ्खीः
समलिङ्खिष्ठाः
समलिङ्खिष्यः
समलिङ्खिष्यथाः
मध्यम  द्विवचनम्
सल्ँलिङ्खथः / संलिङ्खथः
सल्ँलिङ्ख्येथे / संलिङ्ख्येथे
सल्ँलिलिङ्खथुः / संलिलिङ्खथुः
सल्ँलिलिङ्खाथे / संलिलिङ्खाथे
सल्ँलिङ्खितास्थः / संलिङ्खितास्थः
सल्ँलिङ्खितासाथे / संलिङ्खितासाथे
सल्ँलिङ्खिष्यथः / संलिङ्खिष्यथः
सल्ँलिङ्खिष्येथे / संलिङ्खिष्येथे
सल्ँलिङ्खतम् / संलिङ्खतम्
सल्ँलिङ्ख्येथाम् / संलिङ्ख्येथाम्
समलिङ्खतम्
समलिङ्ख्येथाम्
सल्ँलिङ्खेतम् / संलिङ्खेतम्
सल्ँलिङ्ख्येयाथाम् / संलिङ्ख्येयाथाम्
सल्ँलिङ्ख्यास्तम् / संलिङ्ख्यास्तम्
सल्ँलिङ्खिषीयास्थाम् / संलिङ्खिषीयास्थाम्
समलिङ्खिष्टम्
समलिङ्खिषाथाम्
समलिङ्खिष्यतम्
समलिङ्खिष्येथाम्
मध्यम  बहुवचनम्
सल्ँलिङ्खथ / संलिङ्खथ
सल्ँलिङ्ख्यध्वे / संलिङ्ख्यध्वे
सल्ँलिलिङ्ख / संलिलिङ्ख
सल्ँलिलिङ्खिध्वे / संलिलिङ्खिध्वे
सल्ँलिङ्खितास्थ / संलिङ्खितास्थ
सल्ँलिङ्खिताध्वे / संलिङ्खिताध्वे
सल्ँलिङ्खिष्यथ / संलिङ्खिष्यथ
सल्ँलिङ्खिष्यध्वे / संलिङ्खिष्यध्वे
सल्ँलिङ्खत / संलिङ्खत
सल्ँलिङ्ख्यध्वम् / संलिङ्ख्यध्वम्
समलिङ्खत
समलिङ्ख्यध्वम्
सल्ँलिङ्खेत / संलिङ्खेत
सल्ँलिङ्ख्येध्वम् / संलिङ्ख्येध्वम्
सल्ँलिङ्ख्यास्त / संलिङ्ख्यास्त
सल्ँलिङ्खिषीध्वम् / संलिङ्खिषीध्वम्
समलिङ्खिष्ट
समलिङ्खिढ्वम्
समलिङ्खिष्यत
समलिङ्खिष्यध्वम्
उत्तम  एकवचनम्
सल्ँलिङ्खामि / संलिङ्खामि
सल्ँलिङ्ख्ये / संलिङ्ख्ये
सल्ँलिलिङ्ख / संलिलिङ्ख
सल्ँलिलिङ्खे / संलिलिङ्खे
सल्ँलिङ्खितास्मि / संलिङ्खितास्मि
सल्ँलिङ्खिताहे / संलिङ्खिताहे
सल्ँलिङ्खिष्यामि / संलिङ्खिष्यामि
सल्ँलिङ्खिष्ये / संलिङ्खिष्ये
सल्ँलिङ्खानि / संलिङ्खानि
सल्ँलिङ्ख्यै / संलिङ्ख्यै
समलिङ्खम्
समलिङ्ख्ये
सल्ँलिङ्खेयम् / संलिङ्खेयम्
सल्ँलिङ्ख्येय / संलिङ्ख्येय
सल्ँलिङ्ख्यासम् / संलिङ्ख्यासम्
सल्ँलिङ्खिषीय / संलिङ्खिषीय
समलिङ्खिषम्
समलिङ्खिषि
समलिङ्खिष्यम्
समलिङ्खिष्ये
उत्तम  द्विवचनम्
सल्ँलिङ्खावः / संलिङ्खावः
सल्ँलिङ्ख्यावहे / संलिङ्ख्यावहे
सल्ँलिलिङ्खिव / संलिलिङ्खिव
सल्ँलिलिङ्खिवहे / संलिलिङ्खिवहे
सल्ँलिङ्खितास्वः / संलिङ्खितास्वः
सल्ँलिङ्खितास्वहे / संलिङ्खितास्वहे
सल्ँलिङ्खिष्यावः / संलिङ्खिष्यावः
सल्ँलिङ्खिष्यावहे / संलिङ्खिष्यावहे
सल्ँलिङ्खाव / संलिङ्खाव
सल्ँलिङ्ख्यावहै / संलिङ्ख्यावहै
समलिङ्खाव
समलिङ्ख्यावहि
सल्ँलिङ्खेव / संलिङ्खेव
सल्ँलिङ्ख्येवहि / संलिङ्ख्येवहि
सल्ँलिङ्ख्यास्व / संलिङ्ख्यास्व
सल्ँलिङ्खिषीवहि / संलिङ्खिषीवहि
समलिङ्खिष्व
समलिङ्खिष्वहि
समलिङ्खिष्याव
समलिङ्खिष्यावहि
उत्तम  बहुवचनम्
सल्ँलिङ्खामः / संलिङ्खामः
सल्ँलिङ्ख्यामहे / संलिङ्ख्यामहे
सल्ँलिलिङ्खिम / संलिलिङ्खिम
सल्ँलिलिङ्खिमहे / संलिलिङ्खिमहे
सल्ँलिङ्खितास्मः / संलिङ्खितास्मः
सल्ँलिङ्खितास्महे / संलिङ्खितास्महे
सल्ँलिङ्खिष्यामः / संलिङ्खिष्यामः
सल्ँलिङ्खिष्यामहे / संलिङ्खिष्यामहे
सल्ँलिङ्खाम / संलिङ्खाम
सल्ँलिङ्ख्यामहै / संलिङ्ख्यामहै
समलिङ्खाम
समलिङ्ख्यामहि
सल्ँलिङ्खेम / संलिङ्खेम
सल्ँलिङ्ख्येमहि / संलिङ्ख्येमहि
सल्ँलिङ्ख्यास्म / संलिङ्ख्यास्म
सल्ँलिङ्खिषीमहि / संलिङ्खिषीमहि
समलिङ्खिष्म
समलिङ्खिष्महि
समलिङ्खिष्याम
समलिङ्खिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
सल्ँलिङ्खति / संलिङ्खति
सल्ँलिङ्ख्यते / संलिङ्ख्यते
सल्ँलिलिङ्ख / संलिलिङ्ख
सल्ँलिलिङ्खे / संलिलिङ्खे
सल्ँलिङ्खिता / संलिङ्खिता
सल्ँलिङ्खिता / संलिङ्खिता
सल्ँलिङ्खिष्यति / संलिङ्खिष्यति
सल्ँलिङ्खिष्यते / संलिङ्खिष्यते
सल्ँलिङ्खतात् / संलिङ्खतात् / सल्ँलिङ्खताद् / संलिङ्खताद् / सल्ँलिङ्खतु / संलिङ्खतु
सल्ँलिङ्ख्यताम् / संलिङ्ख्यताम्
समलिङ्खत् / समलिङ्खद्
सल्ँलिङ्खेत् / संलिङ्खेत् / सल्ँलिङ्खेद् / संलिङ्खेद्
सल्ँलिङ्ख्येत / संलिङ्ख्येत
सल्ँलिङ्ख्यात् / संलिङ्ख्यात् / सल्ँलिङ्ख्याद् / संलिङ्ख्याद्
सल्ँलिङ्खिषीष्ट / संलिङ्खिषीष्ट
समलिङ्खीत् / समलिङ्खीद्
समलिङ्खिष्यत् / समलिङ्खिष्यद्
प्रथमा  द्विवचनम्
सल्ँलिङ्खतः / संलिङ्खतः
सल्ँलिङ्ख्येते / संलिङ्ख्येते
सल्ँलिलिङ्खतुः / संलिलिङ्खतुः
सल्ँलिलिङ्खाते / संलिलिङ्खाते
सल्ँलिङ्खितारौ / संलिङ्खितारौ
सल्ँलिङ्खितारौ / संलिङ्खितारौ
सल्ँलिङ्खिष्यतः / संलिङ्खिष्यतः
सल्ँलिङ्खिष्येते / संलिङ्खिष्येते
सल्ँलिङ्खताम् / संलिङ्खताम्
सल्ँलिङ्ख्येताम् / संलिङ्ख्येताम्
सल्ँलिङ्खेताम् / संलिङ्खेताम्
सल्ँलिङ्ख्येयाताम् / संलिङ्ख्येयाताम्
सल्ँलिङ्ख्यास्ताम् / संलिङ्ख्यास्ताम्
सल्ँलिङ्खिषीयास्ताम् / संलिङ्खिषीयास्ताम्
प्रथमा  बहुवचनम्
सल्ँलिङ्खन्ति / संलिङ्खन्ति
सल्ँलिङ्ख्यन्ते / संलिङ्ख्यन्ते
सल्ँलिलिङ्खुः / संलिलिङ्खुः
सल्ँलिलिङ्खिरे / संलिलिङ्खिरे
सल्ँलिङ्खितारः / संलिङ्खितारः
सल्ँलिङ्खितारः / संलिङ्खितारः
सल्ँलिङ्खिष्यन्ति / संलिङ्खिष्यन्ति
सल्ँलिङ्खिष्यन्ते / संलिङ्खिष्यन्ते
सल्ँलिङ्खन्तु / संलिङ्खन्तु
सल्ँलिङ्ख्यन्ताम् / संलिङ्ख्यन्ताम्
सल्ँलिङ्खेयुः / संलिङ्खेयुः
सल्ँलिङ्ख्येरन् / संलिङ्ख्येरन्
सल्ँलिङ्ख्यासुः / संलिङ्ख्यासुः
सल्ँलिङ्खिषीरन् / संलिङ्खिषीरन्
मध्यम पुरुषः  एकवचनम्
सल्ँलिङ्खसि / संलिङ्खसि
सल्ँलिङ्ख्यसे / संलिङ्ख्यसे
सल्ँलिलिङ्खिथ / संलिलिङ्खिथ
सल्ँलिलिङ्खिषे / संलिलिङ्खिषे
सल्ँलिङ्खितासि / संलिङ्खितासि
सल्ँलिङ्खितासे / संलिङ्खितासे
सल्ँलिङ्खिष्यसि / संलिङ्खिष्यसि
सल्ँलिङ्खिष्यसे / संलिङ्खिष्यसे
सल्ँलिङ्खतात् / संलिङ्खतात् / सल्ँलिङ्खताद् / संलिङ्खताद् / सल्ँलिङ्ख / संलिङ्ख
सल्ँलिङ्ख्यस्व / संलिङ्ख्यस्व
सल्ँलिङ्खेः / संलिङ्खेः
सल्ँलिङ्ख्येथाः / संलिङ्ख्येथाः
सल्ँलिङ्ख्याः / संलिङ्ख्याः
सल्ँलिङ्खिषीष्ठाः / संलिङ्खिषीष्ठाः
मध्यम पुरुषः  द्विवचनम्
सल्ँलिङ्खथः / संलिङ्खथः
सल्ँलिङ्ख्येथे / संलिङ्ख्येथे
सल्ँलिलिङ्खथुः / संलिलिङ्खथुः
सल्ँलिलिङ्खाथे / संलिलिङ्खाथे
सल्ँलिङ्खितास्थः / संलिङ्खितास्थः
सल्ँलिङ्खितासाथे / संलिङ्खितासाथे
सल्ँलिङ्खिष्यथः / संलिङ्खिष्यथः
सल्ँलिङ्खिष्येथे / संलिङ्खिष्येथे
सल्ँलिङ्खतम् / संलिङ्खतम्
सल्ँलिङ्ख्येथाम् / संलिङ्ख्येथाम्
सल्ँलिङ्खेतम् / संलिङ्खेतम्
सल्ँलिङ्ख्येयाथाम् / संलिङ्ख्येयाथाम्
सल्ँलिङ्ख्यास्तम् / संलिङ्ख्यास्तम्
सल्ँलिङ्खिषीयास्थाम् / संलिङ्खिषीयास्थाम्
मध्यम पुरुषः  बहुवचनम्
सल्ँलिङ्खथ / संलिङ्खथ
सल्ँलिङ्ख्यध्वे / संलिङ्ख्यध्वे
सल्ँलिलिङ्ख / संलिलिङ्ख
सल्ँलिलिङ्खिध्वे / संलिलिङ्खिध्वे
सल्ँलिङ्खितास्थ / संलिङ्खितास्थ
सल्ँलिङ्खिताध्वे / संलिङ्खिताध्वे
सल्ँलिङ्खिष्यथ / संलिङ्खिष्यथ
सल्ँलिङ्खिष्यध्वे / संलिङ्खिष्यध्वे
सल्ँलिङ्खत / संलिङ्खत
सल्ँलिङ्ख्यध्वम् / संलिङ्ख्यध्वम्
सल्ँलिङ्खेत / संलिङ्खेत
सल्ँलिङ्ख्येध्वम् / संलिङ्ख्येध्वम्
सल्ँलिङ्ख्यास्त / संलिङ्ख्यास्त
सल्ँलिङ्खिषीध्वम् / संलिङ्खिषीध्वम्
उत्तम पुरुषः  एकवचनम्
सल्ँलिङ्खामि / संलिङ्खामि
सल्ँलिङ्ख्ये / संलिङ्ख्ये
सल्ँलिलिङ्ख / संलिलिङ्ख
सल्ँलिलिङ्खे / संलिलिङ्खे
सल्ँलिङ्खितास्मि / संलिङ्खितास्मि
सल्ँलिङ्खिताहे / संलिङ्खिताहे
सल्ँलिङ्खिष्यामि / संलिङ्खिष्यामि
सल्ँलिङ्खिष्ये / संलिङ्खिष्ये
सल्ँलिङ्खानि / संलिङ्खानि
सल्ँलिङ्ख्यै / संलिङ्ख्यै
सल्ँलिङ्खेयम् / संलिङ्खेयम्
सल्ँलिङ्ख्येय / संलिङ्ख्येय
सल्ँलिङ्ख्यासम् / संलिङ्ख्यासम्
सल्ँलिङ्खिषीय / संलिङ्खिषीय
उत्तम पुरुषः  द्विवचनम्
सल्ँलिङ्खावः / संलिङ्खावः
सल्ँलिङ्ख्यावहे / संलिङ्ख्यावहे
सल्ँलिलिङ्खिव / संलिलिङ्खिव
सल्ँलिलिङ्खिवहे / संलिलिङ्खिवहे
सल्ँलिङ्खितास्वः / संलिङ्खितास्वः
सल्ँलिङ्खितास्वहे / संलिङ्खितास्वहे
सल्ँलिङ्खिष्यावः / संलिङ्खिष्यावः
सल्ँलिङ्खिष्यावहे / संलिङ्खिष्यावहे
सल्ँलिङ्खाव / संलिङ्खाव
सल्ँलिङ्ख्यावहै / संलिङ्ख्यावहै
सल्ँलिङ्खेव / संलिङ्खेव
सल्ँलिङ्ख्येवहि / संलिङ्ख्येवहि
सल्ँलिङ्ख्यास्व / संलिङ्ख्यास्व
सल्ँलिङ्खिषीवहि / संलिङ्खिषीवहि
उत्तम पुरुषः  बहुवचनम्
सल्ँलिङ्खामः / संलिङ्खामः
सल्ँलिङ्ख्यामहे / संलिङ्ख्यामहे
सल्ँलिलिङ्खिम / संलिलिङ्खिम
सल्ँलिलिङ्खिमहे / संलिलिङ्खिमहे
सल्ँलिङ्खितास्मः / संलिङ्खितास्मः
सल्ँलिङ्खितास्महे / संलिङ्खितास्महे
सल्ँलिङ्खिष्यामः / संलिङ्खिष्यामः
सल्ँलिङ्खिष्यामहे / संलिङ्खिष्यामहे
सल्ँलिङ्खाम / संलिङ्खाम
सल्ँलिङ्ख्यामहै / संलिङ्ख्यामहै
सल्ँलिङ्खेम / संलिङ्खेम
सल्ँलिङ्ख्येमहि / संलिङ्ख्येमहि
सल्ँलिङ्ख्यास्म / संलिङ्ख्यास्म
सल्ँलिङ्खिषीमहि / संलिङ्खिषीमहि