सम् + लाख् - लाखृँ - शोषणालमर्थ्योः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
सल्ँलाखति / संलाखति
सल्ँलाख्यते / संलाख्यते
सल्ँललाख / संललाख
सल्ँललाखे / संललाखे
सल्ँलाखिता / संलाखिता
सल्ँलाखिता / संलाखिता
सल्ँलाखिष्यति / संलाखिष्यति
सल्ँलाखिष्यते / संलाखिष्यते
सल्ँलाखतात् / संलाखतात् / सल्ँलाखताद् / संलाखताद् / सल्ँलाखतु / संलाखतु
सल्ँलाख्यताम् / संलाख्यताम्
समलाखत् / समलाखद्
समलाख्यत
सल्ँलाखेत् / संलाखेत् / सल्ँलाखेद् / संलाखेद्
सल्ँलाख्येत / संलाख्येत
सल्ँलाख्यात् / संलाख्यात् / सल्ँलाख्याद् / संलाख्याद्
सल्ँलाखिषीष्ट / संलाखिषीष्ट
समलाखीत् / समलाखीद्
समलाखि
समलाखिष्यत् / समलाखिष्यद्
समलाखिष्यत
प्रथम  द्विवचनम्
सल्ँलाखतः / संलाखतः
सल्ँलाख्येते / संलाख्येते
सल्ँललाखतुः / संललाखतुः
सल्ँललाखाते / संललाखाते
सल्ँलाखितारौ / संलाखितारौ
सल्ँलाखितारौ / संलाखितारौ
सल्ँलाखिष्यतः / संलाखिष्यतः
सल्ँलाखिष्येते / संलाखिष्येते
सल्ँलाखताम् / संलाखताम्
सल्ँलाख्येताम् / संलाख्येताम्
समलाखताम्
समलाख्येताम्
सल्ँलाखेताम् / संलाखेताम्
सल्ँलाख्येयाताम् / संलाख्येयाताम्
सल्ँलाख्यास्ताम् / संलाख्यास्ताम्
सल्ँलाखिषीयास्ताम् / संलाखिषीयास्ताम्
समलाखिष्टाम्
समलाखिषाताम्
समलाखिष्यताम्
समलाखिष्येताम्
प्रथम  बहुवचनम्
सल्ँलाखन्ति / संलाखन्ति
सल्ँलाख्यन्ते / संलाख्यन्ते
सल्ँललाखुः / संललाखुः
सल्ँललाखिरे / संललाखिरे
सल्ँलाखितारः / संलाखितारः
सल्ँलाखितारः / संलाखितारः
सल्ँलाखिष्यन्ति / संलाखिष्यन्ति
सल्ँलाखिष्यन्ते / संलाखिष्यन्ते
सल्ँलाखन्तु / संलाखन्तु
सल्ँलाख्यन्ताम् / संलाख्यन्ताम्
समलाखन्
समलाख्यन्त
सल्ँलाखेयुः / संलाखेयुः
सल्ँलाख्येरन् / संलाख्येरन्
सल्ँलाख्यासुः / संलाख्यासुः
सल्ँलाखिषीरन् / संलाखिषीरन्
समलाखिषुः
समलाखिषत
समलाखिष्यन्
समलाखिष्यन्त
मध्यम  एकवचनम्
सल्ँलाखसि / संलाखसि
सल्ँलाख्यसे / संलाख्यसे
सल्ँललाखिथ / संललाखिथ
सल्ँललाखिषे / संललाखिषे
सल्ँलाखितासि / संलाखितासि
सल्ँलाखितासे / संलाखितासे
सल्ँलाखिष्यसि / संलाखिष्यसि
सल्ँलाखिष्यसे / संलाखिष्यसे
सल्ँलाखतात् / संलाखतात् / सल्ँलाखताद् / संलाखताद् / सल्ँलाख / संलाख
सल्ँलाख्यस्व / संलाख्यस्व
समलाखः
समलाख्यथाः
सल्ँलाखेः / संलाखेः
सल्ँलाख्येथाः / संलाख्येथाः
सल्ँलाख्याः / संलाख्याः
सल्ँलाखिषीष्ठाः / संलाखिषीष्ठाः
समलाखीः
समलाखिष्ठाः
समलाखिष्यः
समलाखिष्यथाः
मध्यम  द्विवचनम्
सल्ँलाखथः / संलाखथः
सल्ँलाख्येथे / संलाख्येथे
सल्ँललाखथुः / संललाखथुः
सल्ँललाखाथे / संललाखाथे
सल्ँलाखितास्थः / संलाखितास्थः
सल्ँलाखितासाथे / संलाखितासाथे
सल्ँलाखिष्यथः / संलाखिष्यथः
सल्ँलाखिष्येथे / संलाखिष्येथे
सल्ँलाखतम् / संलाखतम्
सल्ँलाख्येथाम् / संलाख्येथाम्
समलाखतम्
समलाख्येथाम्
सल्ँलाखेतम् / संलाखेतम्
सल्ँलाख्येयाथाम् / संलाख्येयाथाम्
सल्ँलाख्यास्तम् / संलाख्यास्तम्
सल्ँलाखिषीयास्थाम् / संलाखिषीयास्थाम्
समलाखिष्टम्
समलाखिषाथाम्
समलाखिष्यतम्
समलाखिष्येथाम्
मध्यम  बहुवचनम्
सल्ँलाखथ / संलाखथ
सल्ँलाख्यध्वे / संलाख्यध्वे
सल्ँललाख / संललाख
सल्ँललाखिध्वे / संललाखिध्वे
सल्ँलाखितास्थ / संलाखितास्थ
सल्ँलाखिताध्वे / संलाखिताध्वे
सल्ँलाखिष्यथ / संलाखिष्यथ
सल्ँलाखिष्यध्वे / संलाखिष्यध्वे
सल्ँलाखत / संलाखत
सल्ँलाख्यध्वम् / संलाख्यध्वम्
समलाखत
समलाख्यध्वम्
सल्ँलाखेत / संलाखेत
सल्ँलाख्येध्वम् / संलाख्येध्वम्
सल्ँलाख्यास्त / संलाख्यास्त
सल्ँलाखिषीध्वम् / संलाखिषीध्वम्
समलाखिष्ट
समलाखिढ्वम्
समलाखिष्यत
समलाखिष्यध्वम्
उत्तम  एकवचनम्
सल्ँलाखामि / संलाखामि
सल्ँलाख्ये / संलाख्ये
सल्ँललाख / संललाख
सल्ँललाखे / संललाखे
सल्ँलाखितास्मि / संलाखितास्मि
सल्ँलाखिताहे / संलाखिताहे
सल्ँलाखिष्यामि / संलाखिष्यामि
सल्ँलाखिष्ये / संलाखिष्ये
सल्ँलाखानि / संलाखानि
सल्ँलाख्यै / संलाख्यै
समलाखम्
समलाख्ये
सल्ँलाखेयम् / संलाखेयम्
सल्ँलाख्येय / संलाख्येय
सल्ँलाख्यासम् / संलाख्यासम्
सल्ँलाखिषीय / संलाखिषीय
समलाखिषम्
समलाखिषि
समलाखिष्यम्
समलाखिष्ये
उत्तम  द्विवचनम्
सल्ँलाखावः / संलाखावः
सल्ँलाख्यावहे / संलाख्यावहे
सल्ँललाखिव / संललाखिव
सल्ँललाखिवहे / संललाखिवहे
सल्ँलाखितास्वः / संलाखितास्वः
सल्ँलाखितास्वहे / संलाखितास्वहे
सल्ँलाखिष्यावः / संलाखिष्यावः
सल्ँलाखिष्यावहे / संलाखिष्यावहे
सल्ँलाखाव / संलाखाव
सल्ँलाख्यावहै / संलाख्यावहै
समलाखाव
समलाख्यावहि
सल्ँलाखेव / संलाखेव
सल्ँलाख्येवहि / संलाख्येवहि
सल्ँलाख्यास्व / संलाख्यास्व
सल्ँलाखिषीवहि / संलाखिषीवहि
समलाखिष्व
समलाखिष्वहि
समलाखिष्याव
समलाखिष्यावहि
उत्तम  बहुवचनम्
सल्ँलाखामः / संलाखामः
सल्ँलाख्यामहे / संलाख्यामहे
सल्ँललाखिम / संललाखिम
सल्ँललाखिमहे / संललाखिमहे
सल्ँलाखितास्मः / संलाखितास्मः
सल्ँलाखितास्महे / संलाखितास्महे
सल्ँलाखिष्यामः / संलाखिष्यामः
सल्ँलाखिष्यामहे / संलाखिष्यामहे
सल्ँलाखाम / संलाखाम
सल्ँलाख्यामहै / संलाख्यामहै
समलाखाम
समलाख्यामहि
सल्ँलाखेम / संलाखेम
सल्ँलाख्येमहि / संलाख्येमहि
सल्ँलाख्यास्म / संलाख्यास्म
सल्ँलाखिषीमहि / संलाखिषीमहि
समलाखिष्म
समलाखिष्महि
समलाखिष्याम
समलाखिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
सल्ँलाखति / संलाखति
सल्ँलाख्यते / संलाख्यते
सल्ँललाखे / संललाखे
सल्ँलाखिता / संलाखिता
सल्ँलाखिता / संलाखिता
सल्ँलाखिष्यति / संलाखिष्यति
सल्ँलाखिष्यते / संलाखिष्यते
सल्ँलाखतात् / संलाखतात् / सल्ँलाखताद् / संलाखताद् / सल्ँलाखतु / संलाखतु
सल्ँलाख्यताम् / संलाख्यताम्
समलाखत् / समलाखद्
सल्ँलाखेत् / संलाखेत् / सल्ँलाखेद् / संलाखेद्
सल्ँलाख्येत / संलाख्येत
सल्ँलाख्यात् / संलाख्यात् / सल्ँलाख्याद् / संलाख्याद्
सल्ँलाखिषीष्ट / संलाखिषीष्ट
समलाखीत् / समलाखीद्
समलाखिष्यत् / समलाखिष्यद्
प्रथमा  द्विवचनम्
सल्ँलाखतः / संलाखतः
सल्ँलाख्येते / संलाख्येते
सल्ँललाखतुः / संललाखतुः
सल्ँललाखाते / संललाखाते
सल्ँलाखितारौ / संलाखितारौ
सल्ँलाखितारौ / संलाखितारौ
सल्ँलाखिष्यतः / संलाखिष्यतः
सल्ँलाखिष्येते / संलाखिष्येते
सल्ँलाखताम् / संलाखताम्
सल्ँलाख्येताम् / संलाख्येताम्
सल्ँलाखेताम् / संलाखेताम्
सल्ँलाख्येयाताम् / संलाख्येयाताम्
सल्ँलाख्यास्ताम् / संलाख्यास्ताम्
सल्ँलाखिषीयास्ताम् / संलाखिषीयास्ताम्
प्रथमा  बहुवचनम्
सल्ँलाखन्ति / संलाखन्ति
सल्ँलाख्यन्ते / संलाख्यन्ते
सल्ँललाखुः / संललाखुः
सल्ँललाखिरे / संललाखिरे
सल्ँलाखितारः / संलाखितारः
सल्ँलाखितारः / संलाखितारः
सल्ँलाखिष्यन्ति / संलाखिष्यन्ति
सल्ँलाखिष्यन्ते / संलाखिष्यन्ते
सल्ँलाखन्तु / संलाखन्तु
सल्ँलाख्यन्ताम् / संलाख्यन्ताम्
सल्ँलाखेयुः / संलाखेयुः
सल्ँलाख्येरन् / संलाख्येरन्
सल्ँलाख्यासुः / संलाख्यासुः
सल्ँलाखिषीरन् / संलाखिषीरन्
मध्यम पुरुषः  एकवचनम्
सल्ँलाखसि / संलाखसि
सल्ँलाख्यसे / संलाख्यसे
सल्ँललाखिथ / संललाखिथ
सल्ँललाखिषे / संललाखिषे
सल्ँलाखितासि / संलाखितासि
सल्ँलाखितासे / संलाखितासे
सल्ँलाखिष्यसि / संलाखिष्यसि
सल्ँलाखिष्यसे / संलाखिष्यसे
सल्ँलाखतात् / संलाखतात् / सल्ँलाखताद् / संलाखताद् / सल्ँलाख / संलाख
सल्ँलाख्यस्व / संलाख्यस्व
सल्ँलाख्येथाः / संलाख्येथाः
सल्ँलाख्याः / संलाख्याः
सल्ँलाखिषीष्ठाः / संलाखिषीष्ठाः
मध्यम पुरुषः  द्विवचनम्
सल्ँलाखथः / संलाखथः
सल्ँलाख्येथे / संलाख्येथे
सल्ँललाखथुः / संललाखथुः
सल्ँललाखाथे / संललाखाथे
सल्ँलाखितास्थः / संलाखितास्थः
सल्ँलाखितासाथे / संलाखितासाथे
सल्ँलाखिष्यथः / संलाखिष्यथः
सल्ँलाखिष्येथे / संलाखिष्येथे
सल्ँलाखतम् / संलाखतम्
सल्ँलाख्येथाम् / संलाख्येथाम्
सल्ँलाखेतम् / संलाखेतम्
सल्ँलाख्येयाथाम् / संलाख्येयाथाम्
सल्ँलाख्यास्तम् / संलाख्यास्तम्
सल्ँलाखिषीयास्थाम् / संलाखिषीयास्थाम्
मध्यम पुरुषः  बहुवचनम्
सल्ँलाखथ / संलाखथ
सल्ँलाख्यध्वे / संलाख्यध्वे
सल्ँललाखिध्वे / संललाखिध्वे
सल्ँलाखितास्थ / संलाखितास्थ
सल्ँलाखिताध्वे / संलाखिताध्वे
सल्ँलाखिष्यथ / संलाखिष्यथ
सल्ँलाखिष्यध्वे / संलाखिष्यध्वे
सल्ँलाख्यध्वम् / संलाख्यध्वम्
सल्ँलाख्येध्वम् / संलाख्येध्वम्
सल्ँलाख्यास्त / संलाख्यास्त
सल्ँलाखिषीध्वम् / संलाखिषीध्वम्
उत्तम पुरुषः  एकवचनम्
सल्ँलाखामि / संलाखामि
सल्ँलाख्ये / संलाख्ये
सल्ँललाखे / संललाखे
सल्ँलाखितास्मि / संलाखितास्मि
सल्ँलाखिताहे / संलाखिताहे
सल्ँलाखिष्यामि / संलाखिष्यामि
सल्ँलाखिष्ये / संलाखिष्ये
सल्ँलाखानि / संलाखानि
सल्ँलाख्यै / संलाख्यै
सल्ँलाखेयम् / संलाखेयम्
सल्ँलाख्येय / संलाख्येय
सल्ँलाख्यासम् / संलाख्यासम्
सल्ँलाखिषीय / संलाखिषीय
उत्तम पुरुषः  द्विवचनम्
सल्ँलाखावः / संलाखावः
सल्ँलाख्यावहे / संलाख्यावहे
सल्ँललाखिव / संललाखिव
सल्ँललाखिवहे / संललाखिवहे
सल्ँलाखितास्वः / संलाखितास्वः
सल्ँलाखितास्वहे / संलाखितास्वहे
सल्ँलाखिष्यावः / संलाखिष्यावः
सल्ँलाखिष्यावहे / संलाखिष्यावहे
सल्ँलाखाव / संलाखाव
सल्ँलाख्यावहै / संलाख्यावहै
सल्ँलाख्येवहि / संलाख्येवहि
सल्ँलाख्यास्व / संलाख्यास्व
सल्ँलाखिषीवहि / संलाखिषीवहि
उत्तम पुरुषः  बहुवचनम्
सल्ँलाखामः / संलाखामः
सल्ँलाख्यामहे / संलाख्यामहे
सल्ँललाखिम / संललाखिम
सल्ँललाखिमहे / संललाखिमहे
सल्ँलाखितास्मः / संलाखितास्मः
सल्ँलाखितास्महे / संलाखितास्महे
सल्ँलाखिष्यामः / संलाखिष्यामः
सल्ँलाखिष्यामहे / संलाखिष्यामहे
सल्ँलाखाम / संलाखाम
सल्ँलाख्यामहै / संलाख्यामहै
सल्ँलाख्येमहि / संलाख्येमहि
सल्ँलाख्यास्म / संलाख्यास्म
सल्ँलाखिषीमहि / संलाखिषीमहि