सम् + रिङ्ग् - रिगिँ - गत्यर्थः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
संरिङ्गति
संरिङ्ग्यते
संरिरिङ्ग
संरिरिङ्गे
संरिङ्गिता
संरिङ्गिता
संरिङ्गिष्यति
संरिङ्गिष्यते
संरिङ्गतात् / संरिङ्गताद् / संरिङ्गतु
संरिङ्ग्यताम्
समरिङ्गत् / समरिङ्गद्
समरिङ्ग्यत
संरिङ्गेत् / संरिङ्गेद्
संरिङ्ग्येत
संरिङ्ग्यात् / संरिङ्ग्याद्
संरिङ्गिषीष्ट
समरिङ्गीत् / समरिङ्गीद्
समरिङ्गि
समरिङ्गिष्यत् / समरिङ्गिष्यद्
समरिङ्गिष्यत
प्रथम  द्विवचनम्
संरिङ्गतः
संरिङ्ग्येते
संरिरिङ्गतुः
संरिरिङ्गाते
संरिङ्गितारौ
संरिङ्गितारौ
संरिङ्गिष्यतः
संरिङ्गिष्येते
संरिङ्गताम्
संरिङ्ग्येताम्
समरिङ्गताम्
समरिङ्ग्येताम्
संरिङ्गेताम्
संरिङ्ग्येयाताम्
संरिङ्ग्यास्ताम्
संरिङ्गिषीयास्ताम्
समरिङ्गिष्टाम्
समरिङ्गिषाताम्
समरिङ्गिष्यताम्
समरिङ्गिष्येताम्
प्रथम  बहुवचनम्
संरिङ्गन्ति
संरिङ्ग्यन्ते
संरिरिङ्गुः
संरिरिङ्गिरे
संरिङ्गितारः
संरिङ्गितारः
संरिङ्गिष्यन्ति
संरिङ्गिष्यन्ते
संरिङ्गन्तु
संरिङ्ग्यन्ताम्
समरिङ्गन्
समरिङ्ग्यन्त
संरिङ्गेयुः
संरिङ्ग्येरन्
संरिङ्ग्यासुः
संरिङ्गिषीरन्
समरिङ्गिषुः
समरिङ्गिषत
समरिङ्गिष्यन्
समरिङ्गिष्यन्त
मध्यम  एकवचनम्
संरिङ्गसि
संरिङ्ग्यसे
संरिरिङ्गिथ
संरिरिङ्गिषे
संरिङ्गितासि
संरिङ्गितासे
संरिङ्गिष्यसि
संरिङ्गिष्यसे
संरिङ्गतात् / संरिङ्गताद् / संरिङ्ग
संरिङ्ग्यस्व
समरिङ्गः
समरिङ्ग्यथाः
संरिङ्गेः
संरिङ्ग्येथाः
संरिङ्ग्याः
संरिङ्गिषीष्ठाः
समरिङ्गीः
समरिङ्गिष्ठाः
समरिङ्गिष्यः
समरिङ्गिष्यथाः
मध्यम  द्विवचनम्
संरिङ्गथः
संरिङ्ग्येथे
संरिरिङ्गथुः
संरिरिङ्गाथे
संरिङ्गितास्थः
संरिङ्गितासाथे
संरिङ्गिष्यथः
संरिङ्गिष्येथे
संरिङ्गतम्
संरिङ्ग्येथाम्
समरिङ्गतम्
समरिङ्ग्येथाम्
संरिङ्गेतम्
संरिङ्ग्येयाथाम्
संरिङ्ग्यास्तम्
संरिङ्गिषीयास्थाम्
समरिङ्गिष्टम्
समरिङ्गिषाथाम्
समरिङ्गिष्यतम्
समरिङ्गिष्येथाम्
मध्यम  बहुवचनम्
संरिङ्गथ
संरिङ्ग्यध्वे
संरिरिङ्ग
संरिरिङ्गिध्वे
संरिङ्गितास्थ
संरिङ्गिताध्वे
संरिङ्गिष्यथ
संरिङ्गिष्यध्वे
संरिङ्गत
संरिङ्ग्यध्वम्
समरिङ्गत
समरिङ्ग्यध्वम्
संरिङ्गेत
संरिङ्ग्येध्वम्
संरिङ्ग्यास्त
संरिङ्गिषीध्वम्
समरिङ्गिष्ट
समरिङ्गिढ्वम्
समरिङ्गिष्यत
समरिङ्गिष्यध्वम्
उत्तम  एकवचनम्
संरिङ्गामि
संरिङ्ग्ये
संरिरिङ्ग
संरिरिङ्गे
संरिङ्गितास्मि
संरिङ्गिताहे
संरिङ्गिष्यामि
संरिङ्गिष्ये
संरिङ्गाणि
संरिङ्ग्यै
समरिङ्गम्
समरिङ्ग्ये
संरिङ्गेयम्
संरिङ्ग्येय
संरिङ्ग्यासम्
संरिङ्गिषीय
समरिङ्गिषम्
समरिङ्गिषि
समरिङ्गिष्यम्
समरिङ्गिष्ये
उत्तम  द्विवचनम्
संरिङ्गावः
संरिङ्ग्यावहे
संरिरिङ्गिव
संरिरिङ्गिवहे
संरिङ्गितास्वः
संरिङ्गितास्वहे
संरिङ्गिष्यावः
संरिङ्गिष्यावहे
संरिङ्गाव
संरिङ्ग्यावहै
समरिङ्गाव
समरिङ्ग्यावहि
संरिङ्गेव
संरिङ्ग्येवहि
संरिङ्ग्यास्व
संरिङ्गिषीवहि
समरिङ्गिष्व
समरिङ्गिष्वहि
समरिङ्गिष्याव
समरिङ्गिष्यावहि
उत्तम  बहुवचनम्
संरिङ्गामः
संरिङ्ग्यामहे
संरिरिङ्गिम
संरिरिङ्गिमहे
संरिङ्गितास्मः
संरिङ्गितास्महे
संरिङ्गिष्यामः
संरिङ्गिष्यामहे
संरिङ्गाम
संरिङ्ग्यामहै
समरिङ्गाम
समरिङ्ग्यामहि
संरिङ्गेम
संरिङ्ग्येमहि
संरिङ्ग्यास्म
संरिङ्गिषीमहि
समरिङ्गिष्म
समरिङ्गिष्महि
समरिङ्गिष्याम
समरिङ्गिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
संरिङ्गतात् / संरिङ्गताद् / संरिङ्गतु
समरिङ्गत् / समरिङ्गद्
संरिङ्गेत् / संरिङ्गेद्
संरिङ्ग्यात् / संरिङ्ग्याद्
समरिङ्गीत् / समरिङ्गीद्
समरिङ्गिष्यत् / समरिङ्गिष्यद्
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
संरिङ्गतात् / संरिङ्गताद् / संरिङ्ग
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्