सम् + युत् - युतृँ - भासणे भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
सय्ँयोतते / संयोतते
सय्ँयुत्यते / संयुत्यते
सय्ँयुयुते / संयुयुते
सय्ँयुयुते / संयुयुते
सय्ँयोतिता / संयोतिता
सय्ँयोतिता / संयोतिता
सय्ँयोतिष्यते / संयोतिष्यते
सय्ँयोतिष्यते / संयोतिष्यते
सय्ँयोतताम् / संयोतताम्
सय्ँयुत्यताम् / संयुत्यताम्
समयोतत
समयुत्यत
सय्ँयोतेत / संयोतेत
सय्ँयुत्येत / संयुत्येत
सय्ँयोतिषीष्ट / संयोतिषीष्ट
सय्ँयोतिषीष्ट / संयोतिषीष्ट
समयोतिष्ट
समयोति
समयोतिष्यत
समयोतिष्यत
प्रथम  द्विवचनम्
सय्ँयोतेते / संयोतेते
सय्ँयुत्येते / संयुत्येते
सय्ँयुयुताते / संयुयुताते
सय्ँयुयुताते / संयुयुताते
सय्ँयोतितारौ / संयोतितारौ
सय्ँयोतितारौ / संयोतितारौ
सय्ँयोतिष्येते / संयोतिष्येते
सय्ँयोतिष्येते / संयोतिष्येते
सय्ँयोतेताम् / संयोतेताम्
सय्ँयुत्येताम् / संयुत्येताम्
समयोतेताम्
समयुत्येताम्
सय्ँयोतेयाताम् / संयोतेयाताम्
सय्ँयुत्येयाताम् / संयुत्येयाताम्
सय्ँयोतिषीयास्ताम् / संयोतिषीयास्ताम्
सय्ँयोतिषीयास्ताम् / संयोतिषीयास्ताम्
समयोतिषाताम्
समयोतिषाताम्
समयोतिष्येताम्
समयोतिष्येताम्
प्रथम  बहुवचनम्
सय्ँयोतन्ते / संयोतन्ते
सय्ँयुत्यन्ते / संयुत्यन्ते
सय्ँयुयुतिरे / संयुयुतिरे
सय्ँयुयुतिरे / संयुयुतिरे
सय्ँयोतितारः / संयोतितारः
सय्ँयोतितारः / संयोतितारः
सय्ँयोतिष्यन्ते / संयोतिष्यन्ते
सय्ँयोतिष्यन्ते / संयोतिष्यन्ते
सय्ँयोतन्ताम् / संयोतन्ताम्
सय्ँयुत्यन्ताम् / संयुत्यन्ताम्
समयोतन्त
समयुत्यन्त
सय्ँयोतेरन् / संयोतेरन्
सय्ँयुत्येरन् / संयुत्येरन्
सय्ँयोतिषीरन् / संयोतिषीरन्
सय्ँयोतिषीरन् / संयोतिषीरन्
समयोतिषत
समयोतिषत
समयोतिष्यन्त
समयोतिष्यन्त
मध्यम  एकवचनम्
सय्ँयोतसे / संयोतसे
सय्ँयुत्यसे / संयुत्यसे
सय्ँयुयुतिषे / संयुयुतिषे
सय्ँयुयुतिषे / संयुयुतिषे
सय्ँयोतितासे / संयोतितासे
सय्ँयोतितासे / संयोतितासे
सय्ँयोतिष्यसे / संयोतिष्यसे
सय्ँयोतिष्यसे / संयोतिष्यसे
सय्ँयोतस्व / संयोतस्व
सय्ँयुत्यस्व / संयुत्यस्व
समयोतथाः
समयुत्यथाः
सय्ँयोतेथाः / संयोतेथाः
सय्ँयुत्येथाः / संयुत्येथाः
सय्ँयोतिषीष्ठाः / संयोतिषीष्ठाः
सय्ँयोतिषीष्ठाः / संयोतिषीष्ठाः
समयोतिष्ठाः
समयोतिष्ठाः
समयोतिष्यथाः
समयोतिष्यथाः
मध्यम  द्विवचनम्
सय्ँयोतेथे / संयोतेथे
सय्ँयुत्येथे / संयुत्येथे
सय्ँयुयुताथे / संयुयुताथे
सय्ँयुयुताथे / संयुयुताथे
सय्ँयोतितासाथे / संयोतितासाथे
सय्ँयोतितासाथे / संयोतितासाथे
सय्ँयोतिष्येथे / संयोतिष्येथे
सय्ँयोतिष्येथे / संयोतिष्येथे
सय्ँयोतेथाम् / संयोतेथाम्
सय्ँयुत्येथाम् / संयुत्येथाम्
समयोतेथाम्
समयुत्येथाम्
सय्ँयोतेयाथाम् / संयोतेयाथाम्
सय्ँयुत्येयाथाम् / संयुत्येयाथाम्
सय्ँयोतिषीयास्थाम् / संयोतिषीयास्थाम्
सय्ँयोतिषीयास्थाम् / संयोतिषीयास्थाम्
समयोतिषाथाम्
समयोतिषाथाम्
समयोतिष्येथाम्
समयोतिष्येथाम्
मध्यम  बहुवचनम्
सय्ँयोतध्वे / संयोतध्वे
सय्ँयुत्यध्वे / संयुत्यध्वे
सय्ँयुयुतिध्वे / संयुयुतिध्वे
सय्ँयुयुतिध्वे / संयुयुतिध्वे
सय्ँयोतिताध्वे / संयोतिताध्वे
सय्ँयोतिताध्वे / संयोतिताध्वे
सय्ँयोतिष्यध्वे / संयोतिष्यध्वे
सय्ँयोतिष्यध्वे / संयोतिष्यध्वे
सय्ँयोतध्वम् / संयोतध्वम्
सय्ँयुत्यध्वम् / संयुत्यध्वम्
समयोतध्वम्
समयुत्यध्वम्
सय्ँयोतेध्वम् / संयोतेध्वम्
सय्ँयुत्येध्वम् / संयुत्येध्वम्
सय्ँयोतिषीध्वम् / संयोतिषीध्वम्
सय्ँयोतिषीध्वम् / संयोतिषीध्वम्
समयोतिढ्वम्
समयोतिढ्वम्
समयोतिष्यध्वम्
समयोतिष्यध्वम्
उत्तम  एकवचनम्
सय्ँयोते / संयोते
सय्ँयुत्ये / संयुत्ये
सय्ँयुयुते / संयुयुते
सय्ँयुयुते / संयुयुते
सय्ँयोतिताहे / संयोतिताहे
सय्ँयोतिताहे / संयोतिताहे
सय्ँयोतिष्ये / संयोतिष्ये
सय्ँयोतिष्ये / संयोतिष्ये
सय्ँयोतै / संयोतै
सय्ँयुत्यै / संयुत्यै
समयोते
समयुत्ये
सय्ँयोतेय / संयोतेय
सय्ँयुत्येय / संयुत्येय
सय्ँयोतिषीय / संयोतिषीय
सय्ँयोतिषीय / संयोतिषीय
समयोतिषि
समयोतिषि
समयोतिष्ये
समयोतिष्ये
उत्तम  द्विवचनम्
सय्ँयोतावहे / संयोतावहे
सय्ँयुत्यावहे / संयुत्यावहे
सय्ँयुयुतिवहे / संयुयुतिवहे
सय्ँयुयुतिवहे / संयुयुतिवहे
सय्ँयोतितास्वहे / संयोतितास्वहे
सय्ँयोतितास्वहे / संयोतितास्वहे
सय्ँयोतिष्यावहे / संयोतिष्यावहे
सय्ँयोतिष्यावहे / संयोतिष्यावहे
सय्ँयोतावहै / संयोतावहै
सय्ँयुत्यावहै / संयुत्यावहै
समयोतावहि
समयुत्यावहि
सय्ँयोतेवहि / संयोतेवहि
सय्ँयुत्येवहि / संयुत्येवहि
सय्ँयोतिषीवहि / संयोतिषीवहि
सय्ँयोतिषीवहि / संयोतिषीवहि
समयोतिष्वहि
समयोतिष्वहि
समयोतिष्यावहि
समयोतिष्यावहि
उत्तम  बहुवचनम्
सय्ँयोतामहे / संयोतामहे
सय्ँयुत्यामहे / संयुत्यामहे
सय्ँयुयुतिमहे / संयुयुतिमहे
सय्ँयुयुतिमहे / संयुयुतिमहे
सय्ँयोतितास्महे / संयोतितास्महे
सय्ँयोतितास्महे / संयोतितास्महे
सय्ँयोतिष्यामहे / संयोतिष्यामहे
सय्ँयोतिष्यामहे / संयोतिष्यामहे
सय्ँयोतामहै / संयोतामहै
सय्ँयुत्यामहै / संयुत्यामहै
समयोतामहि
समयुत्यामहि
सय्ँयोतेमहि / संयोतेमहि
सय्ँयुत्येमहि / संयुत्येमहि
सय्ँयोतिषीमहि / संयोतिषीमहि
सय्ँयोतिषीमहि / संयोतिषीमहि
समयोतिष्महि
समयोतिष्महि
समयोतिष्यामहि
समयोतिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
सय्ँयोतते / संयोतते
सय्ँयुत्यते / संयुत्यते
सय्ँयुयुते / संयुयुते
सय्ँयुयुते / संयुयुते
सय्ँयोतिता / संयोतिता
सय्ँयोतिता / संयोतिता
सय्ँयोतिष्यते / संयोतिष्यते
सय्ँयोतिष्यते / संयोतिष्यते
सय्ँयोतताम् / संयोतताम्
सय्ँयुत्यताम् / संयुत्यताम्
सय्ँयुत्येत / संयुत्येत
सय्ँयोतिषीष्ट / संयोतिषीष्ट
सय्ँयोतिषीष्ट / संयोतिषीष्ट
प्रथमा  द्विवचनम्
सय्ँयोतेते / संयोतेते
सय्ँयुत्येते / संयुत्येते
सय्ँयुयुताते / संयुयुताते
सय्ँयुयुताते / संयुयुताते
सय्ँयोतितारौ / संयोतितारौ
सय्ँयोतितारौ / संयोतितारौ
सय्ँयोतिष्येते / संयोतिष्येते
सय्ँयोतिष्येते / संयोतिष्येते
सय्ँयोतेताम् / संयोतेताम्
सय्ँयुत्येताम् / संयुत्येताम्
सय्ँयोतेयाताम् / संयोतेयाताम्
सय्ँयुत्येयाताम् / संयुत्येयाताम्
सय्ँयोतिषीयास्ताम् / संयोतिषीयास्ताम्
सय्ँयोतिषीयास्ताम् / संयोतिषीयास्ताम्
प्रथमा  बहुवचनम्
सय्ँयोतन्ते / संयोतन्ते
सय्ँयुत्यन्ते / संयुत्यन्ते
सय्ँयुयुतिरे / संयुयुतिरे
सय्ँयुयुतिरे / संयुयुतिरे
सय्ँयोतितारः / संयोतितारः
सय्ँयोतितारः / संयोतितारः
सय्ँयोतिष्यन्ते / संयोतिष्यन्ते
सय्ँयोतिष्यन्ते / संयोतिष्यन्ते
सय्ँयोतन्ताम् / संयोतन्ताम्
सय्ँयुत्यन्ताम् / संयुत्यन्ताम्
सय्ँयोतेरन् / संयोतेरन्
सय्ँयुत्येरन् / संयुत्येरन्
सय्ँयोतिषीरन् / संयोतिषीरन्
सय्ँयोतिषीरन् / संयोतिषीरन्
मध्यम पुरुषः  एकवचनम्
सय्ँयोतसे / संयोतसे
सय्ँयुत्यसे / संयुत्यसे
सय्ँयुयुतिषे / संयुयुतिषे
सय्ँयुयुतिषे / संयुयुतिषे
सय्ँयोतितासे / संयोतितासे
सय्ँयोतितासे / संयोतितासे
सय्ँयोतिष्यसे / संयोतिष्यसे
सय्ँयोतिष्यसे / संयोतिष्यसे
सय्ँयोतस्व / संयोतस्व
सय्ँयुत्यस्व / संयुत्यस्व
सय्ँयोतेथाः / संयोतेथाः
सय्ँयुत्येथाः / संयुत्येथाः
सय्ँयोतिषीष्ठाः / संयोतिषीष्ठाः
सय्ँयोतिषीष्ठाः / संयोतिषीष्ठाः
मध्यम पुरुषः  द्विवचनम्
सय्ँयोतेथे / संयोतेथे
सय्ँयुत्येथे / संयुत्येथे
सय्ँयुयुताथे / संयुयुताथे
सय्ँयुयुताथे / संयुयुताथे
सय्ँयोतितासाथे / संयोतितासाथे
सय्ँयोतितासाथे / संयोतितासाथे
सय्ँयोतिष्येथे / संयोतिष्येथे
सय्ँयोतिष्येथे / संयोतिष्येथे
सय्ँयोतेथाम् / संयोतेथाम्
सय्ँयुत्येथाम् / संयुत्येथाम्
सय्ँयोतेयाथाम् / संयोतेयाथाम्
सय्ँयुत्येयाथाम् / संयुत्येयाथाम्
सय्ँयोतिषीयास्थाम् / संयोतिषीयास्थाम्
सय्ँयोतिषीयास्थाम् / संयोतिषीयास्थाम्
मध्यम पुरुषः  बहुवचनम्
सय्ँयोतध्वे / संयोतध्वे
सय्ँयुत्यध्वे / संयुत्यध्वे
सय्ँयुयुतिध्वे / संयुयुतिध्वे
सय्ँयुयुतिध्वे / संयुयुतिध्वे
सय्ँयोतिताध्वे / संयोतिताध्वे
सय्ँयोतिताध्वे / संयोतिताध्वे
सय्ँयोतिष्यध्वे / संयोतिष्यध्वे
सय्ँयोतिष्यध्वे / संयोतिष्यध्वे
सय्ँयोतध्वम् / संयोतध्वम्
सय्ँयुत्यध्वम् / संयुत्यध्वम्
सय्ँयोतेध्वम् / संयोतेध्वम्
सय्ँयुत्येध्वम् / संयुत्येध्वम्
सय्ँयोतिषीध्वम् / संयोतिषीध्वम्
सय्ँयोतिषीध्वम् / संयोतिषीध्वम्
उत्तम पुरुषः  एकवचनम्
सय्ँयोते / संयोते
सय्ँयुत्ये / संयुत्ये
सय्ँयुयुते / संयुयुते
सय्ँयुयुते / संयुयुते
सय्ँयोतिताहे / संयोतिताहे
सय्ँयोतिताहे / संयोतिताहे
सय्ँयोतिष्ये / संयोतिष्ये
सय्ँयोतिष्ये / संयोतिष्ये
सय्ँयुत्यै / संयुत्यै
सय्ँयुत्येय / संयुत्येय
सय्ँयोतिषीय / संयोतिषीय
सय्ँयोतिषीय / संयोतिषीय
उत्तम पुरुषः  द्विवचनम्
सय्ँयोतावहे / संयोतावहे
सय्ँयुत्यावहे / संयुत्यावहे
सय्ँयुयुतिवहे / संयुयुतिवहे
सय्ँयुयुतिवहे / संयुयुतिवहे
सय्ँयोतितास्वहे / संयोतितास्वहे
सय्ँयोतितास्वहे / संयोतितास्वहे
सय्ँयोतिष्यावहे / संयोतिष्यावहे
सय्ँयोतिष्यावहे / संयोतिष्यावहे
सय्ँयोतावहै / संयोतावहै
सय्ँयुत्यावहै / संयुत्यावहै
सय्ँयोतेवहि / संयोतेवहि
सय्ँयुत्येवहि / संयुत्येवहि
सय्ँयोतिषीवहि / संयोतिषीवहि
सय्ँयोतिषीवहि / संयोतिषीवहि
उत्तम पुरुषः  बहुवचनम्
सय्ँयोतामहे / संयोतामहे
सय्ँयुत्यामहे / संयुत्यामहे
सय्ँयुयुतिमहे / संयुयुतिमहे
सय्ँयुयुतिमहे / संयुयुतिमहे
सय्ँयोतितास्महे / संयोतितास्महे
सय्ँयोतितास्महे / संयोतितास्महे
सय्ँयोतिष्यामहे / संयोतिष्यामहे
सय्ँयोतिष्यामहे / संयोतिष्यामहे
सय्ँयोतामहै / संयोतामहै
सय्ँयुत्यामहै / संयुत्यामहै
सय्ँयोतेमहि / संयोतेमहि
सय्ँयुत्येमहि / संयुत्येमहि
सय्ँयोतिषीमहि / संयोतिषीमहि
सय्ँयोतिषीमहि / संयोतिषीमहि