सम् + मस्क् - मस्कँ - गत्यर्थः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
सम्मस्कते / संमस्कते
सम्मस्क्यते / संमस्क्यते
सम्ममस्के / संममस्के
सम्ममस्के / संममस्के
सम्मस्किता / संमस्किता
सम्मस्किता / संमस्किता
सम्मस्किष्यते / संमस्किष्यते
सम्मस्किष्यते / संमस्किष्यते
सम्मस्कताम् / संमस्कताम्
सम्मस्क्यताम् / संमस्क्यताम्
सममस्कत
सममस्क्यत
सम्मस्केत / संमस्केत
सम्मस्क्येत / संमस्क्येत
सम्मस्किषीष्ट / संमस्किषीष्ट
सम्मस्किषीष्ट / संमस्किषीष्ट
सममस्किष्ट
सममस्कि
सममस्किष्यत
सममस्किष्यत
प्रथम  द्विवचनम्
सम्मस्केते / संमस्केते
सम्मस्क्येते / संमस्क्येते
सम्ममस्काते / संममस्काते
सम्ममस्काते / संममस्काते
सम्मस्कितारौ / संमस्कितारौ
सम्मस्कितारौ / संमस्कितारौ
सम्मस्किष्येते / संमस्किष्येते
सम्मस्किष्येते / संमस्किष्येते
सम्मस्केताम् / संमस्केताम्
सम्मस्क्येताम् / संमस्क्येताम्
सममस्केताम्
सममस्क्येताम्
सम्मस्केयाताम् / संमस्केयाताम्
सम्मस्क्येयाताम् / संमस्क्येयाताम्
सम्मस्किषीयास्ताम् / संमस्किषीयास्ताम्
सम्मस्किषीयास्ताम् / संमस्किषीयास्ताम्
सममस्किषाताम्
सममस्किषाताम्
सममस्किष्येताम्
सममस्किष्येताम्
प्रथम  बहुवचनम्
सम्मस्कन्ते / संमस्कन्ते
सम्मस्क्यन्ते / संमस्क्यन्ते
सम्ममस्किरे / संममस्किरे
सम्ममस्किरे / संममस्किरे
सम्मस्कितारः / संमस्कितारः
सम्मस्कितारः / संमस्कितारः
सम्मस्किष्यन्ते / संमस्किष्यन्ते
सम्मस्किष्यन्ते / संमस्किष्यन्ते
सम्मस्कन्ताम् / संमस्कन्ताम्
सम्मस्क्यन्ताम् / संमस्क्यन्ताम्
सममस्कन्त
सममस्क्यन्त
सम्मस्केरन् / संमस्केरन्
सम्मस्क्येरन् / संमस्क्येरन्
सम्मस्किषीरन् / संमस्किषीरन्
सम्मस्किषीरन् / संमस्किषीरन्
सममस्किषत
सममस्किषत
सममस्किष्यन्त
सममस्किष्यन्त
मध्यम  एकवचनम्
सम्मस्कसे / संमस्कसे
सम्मस्क्यसे / संमस्क्यसे
सम्ममस्किषे / संममस्किषे
सम्ममस्किषे / संममस्किषे
सम्मस्कितासे / संमस्कितासे
सम्मस्कितासे / संमस्कितासे
सम्मस्किष्यसे / संमस्किष्यसे
सम्मस्किष्यसे / संमस्किष्यसे
सम्मस्कस्व / संमस्कस्व
सम्मस्क्यस्व / संमस्क्यस्व
सममस्कथाः
सममस्क्यथाः
सम्मस्केथाः / संमस्केथाः
सम्मस्क्येथाः / संमस्क्येथाः
सम्मस्किषीष्ठाः / संमस्किषीष्ठाः
सम्मस्किषीष्ठाः / संमस्किषीष्ठाः
सममस्किष्ठाः
सममस्किष्ठाः
सममस्किष्यथाः
सममस्किष्यथाः
मध्यम  द्विवचनम्
सम्मस्केथे / संमस्केथे
सम्मस्क्येथे / संमस्क्येथे
सम्ममस्काथे / संममस्काथे
सम्ममस्काथे / संममस्काथे
सम्मस्कितासाथे / संमस्कितासाथे
सम्मस्कितासाथे / संमस्कितासाथे
सम्मस्किष्येथे / संमस्किष्येथे
सम्मस्किष्येथे / संमस्किष्येथे
सम्मस्केथाम् / संमस्केथाम्
सम्मस्क्येथाम् / संमस्क्येथाम्
सममस्केथाम्
सममस्क्येथाम्
सम्मस्केयाथाम् / संमस्केयाथाम्
सम्मस्क्येयाथाम् / संमस्क्येयाथाम्
सम्मस्किषीयास्थाम् / संमस्किषीयास्थाम्
सम्मस्किषीयास्थाम् / संमस्किषीयास्थाम्
सममस्किषाथाम्
सममस्किषाथाम्
सममस्किष्येथाम्
सममस्किष्येथाम्
मध्यम  बहुवचनम्
सम्मस्कध्वे / संमस्कध्वे
सम्मस्क्यध्वे / संमस्क्यध्वे
सम्ममस्किध्वे / संममस्किध्वे
सम्ममस्किध्वे / संममस्किध्वे
सम्मस्किताध्वे / संमस्किताध्वे
सम्मस्किताध्वे / संमस्किताध्वे
सम्मस्किष्यध्वे / संमस्किष्यध्वे
सम्मस्किष्यध्वे / संमस्किष्यध्वे
सम्मस्कध्वम् / संमस्कध्वम्
सम्मस्क्यध्वम् / संमस्क्यध्वम्
सममस्कध्वम्
सममस्क्यध्वम्
सम्मस्केध्वम् / संमस्केध्वम्
सम्मस्क्येध्वम् / संमस्क्येध्वम्
सम्मस्किषीध्वम् / संमस्किषीध्वम्
सम्मस्किषीध्वम् / संमस्किषीध्वम्
सममस्किढ्वम्
सममस्किढ्वम्
सममस्किष्यध्वम्
सममस्किष्यध्वम्
उत्तम  एकवचनम्
सम्मस्के / संमस्के
सम्मस्क्ये / संमस्क्ये
सम्ममस्के / संममस्के
सम्ममस्के / संममस्के
सम्मस्किताहे / संमस्किताहे
सम्मस्किताहे / संमस्किताहे
सम्मस्किष्ये / संमस्किष्ये
सम्मस्किष्ये / संमस्किष्ये
सम्मस्कै / संमस्कै
सम्मस्क्यै / संमस्क्यै
सममस्के
सममस्क्ये
सम्मस्केय / संमस्केय
सम्मस्क्येय / संमस्क्येय
सम्मस्किषीय / संमस्किषीय
सम्मस्किषीय / संमस्किषीय
सममस्किषि
सममस्किषि
सममस्किष्ये
सममस्किष्ये
उत्तम  द्विवचनम्
सम्मस्कावहे / संमस्कावहे
सम्मस्क्यावहे / संमस्क्यावहे
सम्ममस्किवहे / संममस्किवहे
सम्ममस्किवहे / संममस्किवहे
सम्मस्कितास्वहे / संमस्कितास्वहे
सम्मस्कितास्वहे / संमस्कितास्वहे
सम्मस्किष्यावहे / संमस्किष्यावहे
सम्मस्किष्यावहे / संमस्किष्यावहे
सम्मस्कावहै / संमस्कावहै
सम्मस्क्यावहै / संमस्क्यावहै
सममस्कावहि
सममस्क्यावहि
सम्मस्केवहि / संमस्केवहि
सम्मस्क्येवहि / संमस्क्येवहि
सम्मस्किषीवहि / संमस्किषीवहि
सम्मस्किषीवहि / संमस्किषीवहि
सममस्किष्वहि
सममस्किष्वहि
सममस्किष्यावहि
सममस्किष्यावहि
उत्तम  बहुवचनम्
सम्मस्कामहे / संमस्कामहे
सम्मस्क्यामहे / संमस्क्यामहे
सम्ममस्किमहे / संममस्किमहे
सम्ममस्किमहे / संममस्किमहे
सम्मस्कितास्महे / संमस्कितास्महे
सम्मस्कितास्महे / संमस्कितास्महे
सम्मस्किष्यामहे / संमस्किष्यामहे
सम्मस्किष्यामहे / संमस्किष्यामहे
सम्मस्कामहै / संमस्कामहै
सम्मस्क्यामहै / संमस्क्यामहै
सममस्कामहि
सममस्क्यामहि
सम्मस्केमहि / संमस्केमहि
सम्मस्क्येमहि / संमस्क्येमहि
सम्मस्किषीमहि / संमस्किषीमहि
सम्मस्किषीमहि / संमस्किषीमहि
सममस्किष्महि
सममस्किष्महि
सममस्किष्यामहि
सममस्किष्यामहि
 
प्रथम पुरुषः  एकवचनम्
सम्मस्कते / संमस्कते
सम्मस्क्यते / संमस्क्यते
सम्ममस्के / संममस्के
सम्ममस्के / संममस्के
सम्मस्किता / संमस्किता
सम्मस्किता / संमस्किता
सम्मस्किष्यते / संमस्किष्यते
सम्मस्किष्यते / संमस्किष्यते
सम्मस्कताम् / संमस्कताम्
सम्मस्क्यताम् / संमस्क्यताम्
सम्मस्क्येत / संमस्क्येत
सम्मस्किषीष्ट / संमस्किषीष्ट
सम्मस्किषीष्ट / संमस्किषीष्ट
प्रथमा  द्विवचनम्
सम्मस्केते / संमस्केते
सम्मस्क्येते / संमस्क्येते
सम्ममस्काते / संममस्काते
सम्ममस्काते / संममस्काते
सम्मस्कितारौ / संमस्कितारौ
सम्मस्कितारौ / संमस्कितारौ
सम्मस्किष्येते / संमस्किष्येते
सम्मस्किष्येते / संमस्किष्येते
सम्मस्केताम् / संमस्केताम्
सम्मस्क्येताम् / संमस्क्येताम्
सम्मस्केयाताम् / संमस्केयाताम्
सम्मस्क्येयाताम् / संमस्क्येयाताम्
सम्मस्किषीयास्ताम् / संमस्किषीयास्ताम्
सम्मस्किषीयास्ताम् / संमस्किषीयास्ताम्
प्रथमा  बहुवचनम्
सम्मस्कन्ते / संमस्कन्ते
सम्मस्क्यन्ते / संमस्क्यन्ते
सम्ममस्किरे / संममस्किरे
सम्ममस्किरे / संममस्किरे
सम्मस्कितारः / संमस्कितारः
सम्मस्कितारः / संमस्कितारः
सम्मस्किष्यन्ते / संमस्किष्यन्ते
सम्मस्किष्यन्ते / संमस्किष्यन्ते
सम्मस्कन्ताम् / संमस्कन्ताम्
सम्मस्क्यन्ताम् / संमस्क्यन्ताम्
सम्मस्केरन् / संमस्केरन्
सम्मस्क्येरन् / संमस्क्येरन्
सम्मस्किषीरन् / संमस्किषीरन्
सम्मस्किषीरन् / संमस्किषीरन्
मध्यम पुरुषः  एकवचनम्
सम्मस्कसे / संमस्कसे
सम्मस्क्यसे / संमस्क्यसे
सम्ममस्किषे / संममस्किषे
सम्ममस्किषे / संममस्किषे
सम्मस्कितासे / संमस्कितासे
सम्मस्कितासे / संमस्कितासे
सम्मस्किष्यसे / संमस्किष्यसे
सम्मस्किष्यसे / संमस्किष्यसे
सम्मस्कस्व / संमस्कस्व
सम्मस्क्यस्व / संमस्क्यस्व
सम्मस्केथाः / संमस्केथाः
सम्मस्क्येथाः / संमस्क्येथाः
सम्मस्किषीष्ठाः / संमस्किषीष्ठाः
सम्मस्किषीष्ठाः / संमस्किषीष्ठाः
मध्यम पुरुषः  द्विवचनम्
सम्मस्केथे / संमस्केथे
सम्मस्क्येथे / संमस्क्येथे
सम्ममस्काथे / संममस्काथे
सम्ममस्काथे / संममस्काथे
सम्मस्कितासाथे / संमस्कितासाथे
सम्मस्कितासाथे / संमस्कितासाथे
सम्मस्किष्येथे / संमस्किष्येथे
सम्मस्किष्येथे / संमस्किष्येथे
सम्मस्केथाम् / संमस्केथाम्
सम्मस्क्येथाम् / संमस्क्येथाम्
सम्मस्केयाथाम् / संमस्केयाथाम्
सम्मस्क्येयाथाम् / संमस्क्येयाथाम्
सम्मस्किषीयास्थाम् / संमस्किषीयास्थाम्
सम्मस्किषीयास्थाम् / संमस्किषीयास्थाम्
मध्यम पुरुषः  बहुवचनम्
सम्मस्कध्वे / संमस्कध्वे
सम्मस्क्यध्वे / संमस्क्यध्वे
सम्ममस्किध्वे / संममस्किध्वे
सम्ममस्किध्वे / संममस्किध्वे
सम्मस्किताध्वे / संमस्किताध्वे
सम्मस्किताध्वे / संमस्किताध्वे
सम्मस्किष्यध्वे / संमस्किष्यध्वे
सम्मस्किष्यध्वे / संमस्किष्यध्वे
सम्मस्कध्वम् / संमस्कध्वम्
सम्मस्क्यध्वम् / संमस्क्यध्वम्
सम्मस्केध्वम् / संमस्केध्वम्
सम्मस्क्येध्वम् / संमस्क्येध्वम्
सम्मस्किषीध्वम् / संमस्किषीध्वम्
सम्मस्किषीध्वम् / संमस्किषीध्वम्
उत्तम पुरुषः  एकवचनम्
सम्मस्के / संमस्के
सम्मस्क्ये / संमस्क्ये
सम्ममस्के / संममस्के
सम्ममस्के / संममस्के
सम्मस्किताहे / संमस्किताहे
सम्मस्किताहे / संमस्किताहे
सम्मस्किष्ये / संमस्किष्ये
सम्मस्किष्ये / संमस्किष्ये
सम्मस्क्यै / संमस्क्यै
सम्मस्क्येय / संमस्क्येय
सम्मस्किषीय / संमस्किषीय
सम्मस्किषीय / संमस्किषीय
उत्तम पुरुषः  द्विवचनम्
सम्मस्कावहे / संमस्कावहे
सम्मस्क्यावहे / संमस्क्यावहे
सम्ममस्किवहे / संममस्किवहे
सम्ममस्किवहे / संममस्किवहे
सम्मस्कितास्वहे / संमस्कितास्वहे
सम्मस्कितास्वहे / संमस्कितास्वहे
सम्मस्किष्यावहे / संमस्किष्यावहे
सम्मस्किष्यावहे / संमस्किष्यावहे
सम्मस्कावहै / संमस्कावहै
सम्मस्क्यावहै / संमस्क्यावहै
सम्मस्केवहि / संमस्केवहि
सम्मस्क्येवहि / संमस्क्येवहि
सम्मस्किषीवहि / संमस्किषीवहि
सम्मस्किषीवहि / संमस्किषीवहि
उत्तम पुरुषः  बहुवचनम्
सम्मस्कामहे / संमस्कामहे
सम्मस्क्यामहे / संमस्क्यामहे
सम्ममस्किमहे / संममस्किमहे
सम्ममस्किमहे / संममस्किमहे
सम्मस्कितास्महे / संमस्कितास्महे
सम्मस्कितास्महे / संमस्कितास्महे
सम्मस्किष्यामहे / संमस्किष्यामहे
सम्मस्किष्यामहे / संमस्किष्यामहे
सम्मस्कामहै / संमस्कामहै
सम्मस्क्यामहै / संमस्क्यामहै
सम्मस्केमहि / संमस्केमहि
सम्मस्क्येमहि / संमस्क्येमहि
सम्मस्किषीमहि / संमस्किषीमहि
सम्मस्किषीमहि / संमस्किषीमहि