सम् + बुङ्ग् - बुगिँ - वर्जने भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
सम्बुङ्गति / संबुङ्गति
सम्बुङ्ग्यते / संबुङ्ग्यते
सम्बुबुङ्ग / संबुबुङ्ग
सम्बुबुङ्गे / संबुबुङ्गे
सम्बुङ्गिता / संबुङ्गिता
सम्बुङ्गिता / संबुङ्गिता
सम्बुङ्गिष्यति / संबुङ्गिष्यति
सम्बुङ्गिष्यते / संबुङ्गिष्यते
सम्बुङ्गतात् / संबुङ्गतात् / सम्बुङ्गताद् / संबुङ्गताद् / सम्बुङ्गतु / संबुङ्गतु
सम्बुङ्ग्यताम् / संबुङ्ग्यताम्
समबुङ्गत् / समबुङ्गद्
समबुङ्ग्यत
सम्बुङ्गेत् / संबुङ्गेत् / सम्बुङ्गेद् / संबुङ्गेद्
सम्बुङ्ग्येत / संबुङ्ग्येत
सम्बुङ्ग्यात् / संबुङ्ग्यात् / सम्बुङ्ग्याद् / संबुङ्ग्याद्
सम्बुङ्गिषीष्ट / संबुङ्गिषीष्ट
समबुङ्गीत् / समबुङ्गीद्
समबुङ्गि
समबुङ्गिष्यत् / समबुङ्गिष्यद्
समबुङ्गिष्यत
प्रथम  द्विवचनम्
सम्बुङ्गतः / संबुङ्गतः
सम्बुङ्ग्येते / संबुङ्ग्येते
सम्बुबुङ्गतुः / संबुबुङ्गतुः
सम्बुबुङ्गाते / संबुबुङ्गाते
सम्बुङ्गितारौ / संबुङ्गितारौ
सम्बुङ्गितारौ / संबुङ्गितारौ
सम्बुङ्गिष्यतः / संबुङ्गिष्यतः
सम्बुङ्गिष्येते / संबुङ्गिष्येते
सम्बुङ्गताम् / संबुङ्गताम्
सम्बुङ्ग्येताम् / संबुङ्ग्येताम्
समबुङ्गताम्
समबुङ्ग्येताम्
सम्बुङ्गेताम् / संबुङ्गेताम्
सम्बुङ्ग्येयाताम् / संबुङ्ग्येयाताम्
सम्बुङ्ग्यास्ताम् / संबुङ्ग्यास्ताम्
सम्बुङ्गिषीयास्ताम् / संबुङ्गिषीयास्ताम्
समबुङ्गिष्टाम्
समबुङ्गिषाताम्
समबुङ्गिष्यताम्
समबुङ्गिष्येताम्
प्रथम  बहुवचनम्
सम्बुङ्गन्ति / संबुङ्गन्ति
सम्बुङ्ग्यन्ते / संबुङ्ग्यन्ते
सम्बुबुङ्गुः / संबुबुङ्गुः
सम्बुबुङ्गिरे / संबुबुङ्गिरे
सम्बुङ्गितारः / संबुङ्गितारः
सम्बुङ्गितारः / संबुङ्गितारः
सम्बुङ्गिष्यन्ति / संबुङ्गिष्यन्ति
सम्बुङ्गिष्यन्ते / संबुङ्गिष्यन्ते
सम्बुङ्गन्तु / संबुङ्गन्तु
सम्बुङ्ग्यन्ताम् / संबुङ्ग्यन्ताम्
समबुङ्गन्
समबुङ्ग्यन्त
सम्बुङ्गेयुः / संबुङ्गेयुः
सम्बुङ्ग्येरन् / संबुङ्ग्येरन्
सम्बुङ्ग्यासुः / संबुङ्ग्यासुः
सम्बुङ्गिषीरन् / संबुङ्गिषीरन्
समबुङ्गिषुः
समबुङ्गिषत
समबुङ्गिष्यन्
समबुङ्गिष्यन्त
मध्यम  एकवचनम्
सम्बुङ्गसि / संबुङ्गसि
सम्बुङ्ग्यसे / संबुङ्ग्यसे
सम्बुबुङ्गिथ / संबुबुङ्गिथ
सम्बुबुङ्गिषे / संबुबुङ्गिषे
सम्बुङ्गितासि / संबुङ्गितासि
सम्बुङ्गितासे / संबुङ्गितासे
सम्बुङ्गिष्यसि / संबुङ्गिष्यसि
सम्बुङ्गिष्यसे / संबुङ्गिष्यसे
सम्बुङ्गतात् / संबुङ्गतात् / सम्बुङ्गताद् / संबुङ्गताद् / सम्बुङ्ग / संबुङ्ग
सम्बुङ्ग्यस्व / संबुङ्ग्यस्व
समबुङ्गः
समबुङ्ग्यथाः
सम्बुङ्गेः / संबुङ्गेः
सम्बुङ्ग्येथाः / संबुङ्ग्येथाः
सम्बुङ्ग्याः / संबुङ्ग्याः
सम्बुङ्गिषीष्ठाः / संबुङ्गिषीष्ठाः
समबुङ्गीः
समबुङ्गिष्ठाः
समबुङ्गिष्यः
समबुङ्गिष्यथाः
मध्यम  द्विवचनम्
सम्बुङ्गथः / संबुङ्गथः
सम्बुङ्ग्येथे / संबुङ्ग्येथे
सम्बुबुङ्गथुः / संबुबुङ्गथुः
सम्बुबुङ्गाथे / संबुबुङ्गाथे
सम्बुङ्गितास्थः / संबुङ्गितास्थः
सम्बुङ्गितासाथे / संबुङ्गितासाथे
सम्बुङ्गिष्यथः / संबुङ्गिष्यथः
सम्बुङ्गिष्येथे / संबुङ्गिष्येथे
सम्बुङ्गतम् / संबुङ्गतम्
सम्बुङ्ग्येथाम् / संबुङ्ग्येथाम्
समबुङ्गतम्
समबुङ्ग्येथाम्
सम्बुङ्गेतम् / संबुङ्गेतम्
सम्बुङ्ग्येयाथाम् / संबुङ्ग्येयाथाम्
सम्बुङ्ग्यास्तम् / संबुङ्ग्यास्तम्
सम्बुङ्गिषीयास्थाम् / संबुङ्गिषीयास्थाम्
समबुङ्गिष्टम्
समबुङ्गिषाथाम्
समबुङ्गिष्यतम्
समबुङ्गिष्येथाम्
मध्यम  बहुवचनम्
सम्बुङ्गथ / संबुङ्गथ
सम्बुङ्ग्यध्वे / संबुङ्ग्यध्वे
सम्बुबुङ्ग / संबुबुङ्ग
सम्बुबुङ्गिध्वे / संबुबुङ्गिध्वे
सम्बुङ्गितास्थ / संबुङ्गितास्थ
सम्बुङ्गिताध्वे / संबुङ्गिताध्वे
सम्बुङ्गिष्यथ / संबुङ्गिष्यथ
सम्बुङ्गिष्यध्वे / संबुङ्गिष्यध्वे
सम्बुङ्गत / संबुङ्गत
सम्बुङ्ग्यध्वम् / संबुङ्ग्यध्वम्
समबुङ्गत
समबुङ्ग्यध्वम्
सम्बुङ्गेत / संबुङ्गेत
सम्बुङ्ग्येध्वम् / संबुङ्ग्येध्वम्
सम्बुङ्ग्यास्त / संबुङ्ग्यास्त
सम्बुङ्गिषीध्वम् / संबुङ्गिषीध्वम्
समबुङ्गिष्ट
समबुङ्गिढ्वम्
समबुङ्गिष्यत
समबुङ्गिष्यध्वम्
उत्तम  एकवचनम्
सम्बुङ्गामि / संबुङ्गामि
सम्बुङ्ग्ये / संबुङ्ग्ये
सम्बुबुङ्ग / संबुबुङ्ग
सम्बुबुङ्गे / संबुबुङ्गे
सम्बुङ्गितास्मि / संबुङ्गितास्मि
सम्बुङ्गिताहे / संबुङ्गिताहे
सम्बुङ्गिष्यामि / संबुङ्गिष्यामि
सम्बुङ्गिष्ये / संबुङ्गिष्ये
सम्बुङ्गानि / संबुङ्गानि
सम्बुङ्ग्यै / संबुङ्ग्यै
समबुङ्गम्
समबुङ्ग्ये
सम्बुङ्गेयम् / संबुङ्गेयम्
सम्बुङ्ग्येय / संबुङ्ग्येय
सम्बुङ्ग्यासम् / संबुङ्ग्यासम्
सम्बुङ्गिषीय / संबुङ्गिषीय
समबुङ्गिषम्
समबुङ्गिषि
समबुङ्गिष्यम्
समबुङ्गिष्ये
उत्तम  द्विवचनम्
सम्बुङ्गावः / संबुङ्गावः
सम्बुङ्ग्यावहे / संबुङ्ग्यावहे
सम्बुबुङ्गिव / संबुबुङ्गिव
सम्बुबुङ्गिवहे / संबुबुङ्गिवहे
सम्बुङ्गितास्वः / संबुङ्गितास्वः
सम्बुङ्गितास्वहे / संबुङ्गितास्वहे
सम्बुङ्गिष्यावः / संबुङ्गिष्यावः
सम्बुङ्गिष्यावहे / संबुङ्गिष्यावहे
सम्बुङ्गाव / संबुङ्गाव
सम्बुङ्ग्यावहै / संबुङ्ग्यावहै
समबुङ्गाव
समबुङ्ग्यावहि
सम्बुङ्गेव / संबुङ्गेव
सम्बुङ्ग्येवहि / संबुङ्ग्येवहि
सम्बुङ्ग्यास्व / संबुङ्ग्यास्व
सम्बुङ्गिषीवहि / संबुङ्गिषीवहि
समबुङ्गिष्व
समबुङ्गिष्वहि
समबुङ्गिष्याव
समबुङ्गिष्यावहि
उत्तम  बहुवचनम्
सम्बुङ्गामः / संबुङ्गामः
सम्बुङ्ग्यामहे / संबुङ्ग्यामहे
सम्बुबुङ्गिम / संबुबुङ्गिम
सम्बुबुङ्गिमहे / संबुबुङ्गिमहे
सम्बुङ्गितास्मः / संबुङ्गितास्मः
सम्बुङ्गितास्महे / संबुङ्गितास्महे
सम्बुङ्गिष्यामः / संबुङ्गिष्यामः
सम्बुङ्गिष्यामहे / संबुङ्गिष्यामहे
सम्बुङ्गाम / संबुङ्गाम
सम्बुङ्ग्यामहै / संबुङ्ग्यामहै
समबुङ्गाम
समबुङ्ग्यामहि
सम्बुङ्गेम / संबुङ्गेम
सम्बुङ्ग्येमहि / संबुङ्ग्येमहि
सम्बुङ्ग्यास्म / संबुङ्ग्यास्म
सम्बुङ्गिषीमहि / संबुङ्गिषीमहि
समबुङ्गिष्म
समबुङ्गिष्महि
समबुङ्गिष्याम
समबुङ्गिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
सम्बुङ्गति / संबुङ्गति
सम्बुङ्ग्यते / संबुङ्ग्यते
सम्बुबुङ्ग / संबुबुङ्ग
सम्बुबुङ्गे / संबुबुङ्गे
सम्बुङ्गिता / संबुङ्गिता
सम्बुङ्गिता / संबुङ्गिता
सम्बुङ्गिष्यति / संबुङ्गिष्यति
सम्बुङ्गिष्यते / संबुङ्गिष्यते
सम्बुङ्गतात् / संबुङ्गतात् / सम्बुङ्गताद् / संबुङ्गताद् / सम्बुङ्गतु / संबुङ्गतु
सम्बुङ्ग्यताम् / संबुङ्ग्यताम्
समबुङ्गत् / समबुङ्गद्
सम्बुङ्गेत् / संबुङ्गेत् / सम्बुङ्गेद् / संबुङ्गेद्
सम्बुङ्ग्येत / संबुङ्ग्येत
सम्बुङ्ग्यात् / संबुङ्ग्यात् / सम्बुङ्ग्याद् / संबुङ्ग्याद्
सम्बुङ्गिषीष्ट / संबुङ्गिषीष्ट
समबुङ्गीत् / समबुङ्गीद्
समबुङ्गिष्यत् / समबुङ्गिष्यद्
प्रथमा  द्विवचनम्
सम्बुङ्गतः / संबुङ्गतः
सम्बुङ्ग्येते / संबुङ्ग्येते
सम्बुबुङ्गतुः / संबुबुङ्गतुः
सम्बुबुङ्गाते / संबुबुङ्गाते
सम्बुङ्गितारौ / संबुङ्गितारौ
सम्बुङ्गितारौ / संबुङ्गितारौ
सम्बुङ्गिष्यतः / संबुङ्गिष्यतः
सम्बुङ्गिष्येते / संबुङ्गिष्येते
सम्बुङ्गताम् / संबुङ्गताम्
सम्बुङ्ग्येताम् / संबुङ्ग्येताम्
सम्बुङ्गेताम् / संबुङ्गेताम्
सम्बुङ्ग्येयाताम् / संबुङ्ग्येयाताम्
सम्बुङ्ग्यास्ताम् / संबुङ्ग्यास्ताम्
सम्बुङ्गिषीयास्ताम् / संबुङ्गिषीयास्ताम्
प्रथमा  बहुवचनम्
सम्बुङ्गन्ति / संबुङ्गन्ति
सम्बुङ्ग्यन्ते / संबुङ्ग्यन्ते
सम्बुबुङ्गुः / संबुबुङ्गुः
सम्बुबुङ्गिरे / संबुबुङ्गिरे
सम्बुङ्गितारः / संबुङ्गितारः
सम्बुङ्गितारः / संबुङ्गितारः
सम्बुङ्गिष्यन्ति / संबुङ्गिष्यन्ति
सम्बुङ्गिष्यन्ते / संबुङ्गिष्यन्ते
सम्बुङ्गन्तु / संबुङ्गन्तु
सम्बुङ्ग्यन्ताम् / संबुङ्ग्यन्ताम्
सम्बुङ्गेयुः / संबुङ्गेयुः
सम्बुङ्ग्येरन् / संबुङ्ग्येरन्
सम्बुङ्ग्यासुः / संबुङ्ग्यासुः
सम्बुङ्गिषीरन् / संबुङ्गिषीरन्
मध्यम पुरुषः  एकवचनम्
सम्बुङ्गसि / संबुङ्गसि
सम्बुङ्ग्यसे / संबुङ्ग्यसे
सम्बुबुङ्गिथ / संबुबुङ्गिथ
सम्बुबुङ्गिषे / संबुबुङ्गिषे
सम्बुङ्गितासि / संबुङ्गितासि
सम्बुङ्गितासे / संबुङ्गितासे
सम्बुङ्गिष्यसि / संबुङ्गिष्यसि
सम्बुङ्गिष्यसे / संबुङ्गिष्यसे
सम्बुङ्गतात् / संबुङ्गतात् / सम्बुङ्गताद् / संबुङ्गताद् / सम्बुङ्ग / संबुङ्ग
सम्बुङ्ग्यस्व / संबुङ्ग्यस्व
सम्बुङ्गेः / संबुङ्गेः
सम्बुङ्ग्येथाः / संबुङ्ग्येथाः
सम्बुङ्ग्याः / संबुङ्ग्याः
सम्बुङ्गिषीष्ठाः / संबुङ्गिषीष्ठाः
मध्यम पुरुषः  द्विवचनम्
सम्बुङ्गथः / संबुङ्गथः
सम्बुङ्ग्येथे / संबुङ्ग्येथे
सम्बुबुङ्गथुः / संबुबुङ्गथुः
सम्बुबुङ्गाथे / संबुबुङ्गाथे
सम्बुङ्गितास्थः / संबुङ्गितास्थः
सम्बुङ्गितासाथे / संबुङ्गितासाथे
सम्बुङ्गिष्यथः / संबुङ्गिष्यथः
सम्बुङ्गिष्येथे / संबुङ्गिष्येथे
सम्बुङ्गतम् / संबुङ्गतम्
सम्बुङ्ग्येथाम् / संबुङ्ग्येथाम्
सम्बुङ्गेतम् / संबुङ्गेतम्
सम्बुङ्ग्येयाथाम् / संबुङ्ग्येयाथाम्
सम्बुङ्ग्यास्तम् / संबुङ्ग्यास्तम्
सम्बुङ्गिषीयास्थाम् / संबुङ्गिषीयास्थाम्
मध्यम पुरुषः  बहुवचनम्
सम्बुङ्गथ / संबुङ्गथ
सम्बुङ्ग्यध्वे / संबुङ्ग्यध्वे
सम्बुबुङ्ग / संबुबुङ्ग
सम्बुबुङ्गिध्वे / संबुबुङ्गिध्वे
सम्बुङ्गितास्थ / संबुङ्गितास्थ
सम्बुङ्गिताध्वे / संबुङ्गिताध्वे
सम्बुङ्गिष्यथ / संबुङ्गिष्यथ
सम्बुङ्गिष्यध्वे / संबुङ्गिष्यध्वे
सम्बुङ्गत / संबुङ्गत
सम्बुङ्ग्यध्वम् / संबुङ्ग्यध्वम्
सम्बुङ्गेत / संबुङ्गेत
सम्बुङ्ग्येध्वम् / संबुङ्ग्येध्वम्
सम्बुङ्ग्यास्त / संबुङ्ग्यास्त
सम्बुङ्गिषीध्वम् / संबुङ्गिषीध्वम्
उत्तम पुरुषः  एकवचनम्
सम्बुङ्गामि / संबुङ्गामि
सम्बुङ्ग्ये / संबुङ्ग्ये
सम्बुबुङ्ग / संबुबुङ्ग
सम्बुबुङ्गे / संबुबुङ्गे
सम्बुङ्गितास्मि / संबुङ्गितास्मि
सम्बुङ्गिताहे / संबुङ्गिताहे
सम्बुङ्गिष्यामि / संबुङ्गिष्यामि
सम्बुङ्गिष्ये / संबुङ्गिष्ये
सम्बुङ्गानि / संबुङ्गानि
सम्बुङ्ग्यै / संबुङ्ग्यै
सम्बुङ्गेयम् / संबुङ्गेयम्
सम्बुङ्ग्येय / संबुङ्ग्येय
सम्बुङ्ग्यासम् / संबुङ्ग्यासम्
सम्बुङ्गिषीय / संबुङ्गिषीय
उत्तम पुरुषः  द्विवचनम्
सम्बुङ्गावः / संबुङ्गावः
सम्बुङ्ग्यावहे / संबुङ्ग्यावहे
सम्बुबुङ्गिव / संबुबुङ्गिव
सम्बुबुङ्गिवहे / संबुबुङ्गिवहे
सम्बुङ्गितास्वः / संबुङ्गितास्वः
सम्बुङ्गितास्वहे / संबुङ्गितास्वहे
सम्बुङ्गिष्यावः / संबुङ्गिष्यावः
सम्बुङ्गिष्यावहे / संबुङ्गिष्यावहे
सम्बुङ्गाव / संबुङ्गाव
सम्बुङ्ग्यावहै / संबुङ्ग्यावहै
सम्बुङ्गेव / संबुङ्गेव
सम्बुङ्ग्येवहि / संबुङ्ग्येवहि
सम्बुङ्ग्यास्व / संबुङ्ग्यास्व
सम्बुङ्गिषीवहि / संबुङ्गिषीवहि
उत्तम पुरुषः  बहुवचनम्
सम्बुङ्गामः / संबुङ्गामः
सम्बुङ्ग्यामहे / संबुङ्ग्यामहे
सम्बुबुङ्गिम / संबुबुङ्गिम
सम्बुबुङ्गिमहे / संबुबुङ्गिमहे
सम्बुङ्गितास्मः / संबुङ्गितास्मः
सम्बुङ्गितास्महे / संबुङ्गितास्महे
सम्बुङ्गिष्यामः / संबुङ्गिष्यामः
सम्बुङ्गिष्यामहे / संबुङ्गिष्यामहे
सम्बुङ्गाम / संबुङ्गाम
सम्बुङ्ग्यामहै / संबुङ्ग्यामहै
सम्बुङ्गेम / संबुङ्गेम
सम्बुङ्ग्येमहि / संबुङ्ग्येमहि
सम्बुङ्ग्यास्म / संबुङ्ग्यास्म
सम्बुङ्गिषीमहि / संबुङ्गिषीमहि