सम् + बुक्क् - बुक्कँ - भषणे भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
सम्बुक्कति / संबुक्कति
सम्बुक्क्यते / संबुक्क्यते
सम्बुबुक्क / संबुबुक्क
सम्बुबुक्के / संबुबुक्के
सम्बुक्किता / संबुक्किता
सम्बुक्किता / संबुक्किता
सम्बुक्किष्यति / संबुक्किष्यति
सम्बुक्किष्यते / संबुक्किष्यते
सम्बुक्कतात् / संबुक्कतात् / सम्बुक्कताद् / संबुक्कताद् / सम्बुक्कतु / संबुक्कतु
सम्बुक्क्यताम् / संबुक्क्यताम्
समबुक्कत् / समबुक्कद्
समबुक्क्यत
सम्बुक्केत् / संबुक्केत् / सम्बुक्केद् / संबुक्केद्
सम्बुक्क्येत / संबुक्क्येत
सम्बुक्क्यात् / संबुक्क्यात् / सम्बुक्क्याद् / संबुक्क्याद्
सम्बुक्किषीष्ट / संबुक्किषीष्ट
समबुक्कीत् / समबुक्कीद्
समबुक्कि
समबुक्किष्यत् / समबुक्किष्यद्
समबुक्किष्यत
प्रथम  द्विवचनम्
सम्बुक्कतः / संबुक्कतः
सम्बुक्क्येते / संबुक्क्येते
सम्बुबुक्कतुः / संबुबुक्कतुः
सम्बुबुक्काते / संबुबुक्काते
सम्बुक्कितारौ / संबुक्कितारौ
सम्बुक्कितारौ / संबुक्कितारौ
सम्बुक्किष्यतः / संबुक्किष्यतः
सम्बुक्किष्येते / संबुक्किष्येते
सम्बुक्कताम् / संबुक्कताम्
सम्बुक्क्येताम् / संबुक्क्येताम्
समबुक्कताम्
समबुक्क्येताम्
सम्बुक्केताम् / संबुक्केताम्
सम्बुक्क्येयाताम् / संबुक्क्येयाताम्
सम्बुक्क्यास्ताम् / संबुक्क्यास्ताम्
सम्बुक्किषीयास्ताम् / संबुक्किषीयास्ताम्
समबुक्किष्टाम्
समबुक्किषाताम्
समबुक्किष्यताम्
समबुक्किष्येताम्
प्रथम  बहुवचनम्
सम्बुक्कन्ति / संबुक्कन्ति
सम्बुक्क्यन्ते / संबुक्क्यन्ते
सम्बुबुक्कुः / संबुबुक्कुः
सम्बुबुक्किरे / संबुबुक्किरे
सम्बुक्कितारः / संबुक्कितारः
सम्बुक्कितारः / संबुक्कितारः
सम्बुक्किष्यन्ति / संबुक्किष्यन्ति
सम्बुक्किष्यन्ते / संबुक्किष्यन्ते
सम्बुक्कन्तु / संबुक्कन्तु
सम्बुक्क्यन्ताम् / संबुक्क्यन्ताम्
समबुक्कन्
समबुक्क्यन्त
सम्बुक्केयुः / संबुक्केयुः
सम्बुक्क्येरन् / संबुक्क्येरन्
सम्बुक्क्यासुः / संबुक्क्यासुः
सम्बुक्किषीरन् / संबुक्किषीरन्
समबुक्किषुः
समबुक्किषत
समबुक्किष्यन्
समबुक्किष्यन्त
मध्यम  एकवचनम्
सम्बुक्कसि / संबुक्कसि
सम्बुक्क्यसे / संबुक्क्यसे
सम्बुबुक्किथ / संबुबुक्किथ
सम्बुबुक्किषे / संबुबुक्किषे
सम्बुक्कितासि / संबुक्कितासि
सम्बुक्कितासे / संबुक्कितासे
सम्बुक्किष्यसि / संबुक्किष्यसि
सम्बुक्किष्यसे / संबुक्किष्यसे
सम्बुक्कतात् / संबुक्कतात् / सम्बुक्कताद् / संबुक्कताद् / सम्बुक्क / संबुक्क
सम्बुक्क्यस्व / संबुक्क्यस्व
समबुक्कः
समबुक्क्यथाः
सम्बुक्केः / संबुक्केः
सम्बुक्क्येथाः / संबुक्क्येथाः
सम्बुक्क्याः / संबुक्क्याः
सम्बुक्किषीष्ठाः / संबुक्किषीष्ठाः
समबुक्कीः
समबुक्किष्ठाः
समबुक्किष्यः
समबुक्किष्यथाः
मध्यम  द्विवचनम्
सम्बुक्कथः / संबुक्कथः
सम्बुक्क्येथे / संबुक्क्येथे
सम्बुबुक्कथुः / संबुबुक्कथुः
सम्बुबुक्काथे / संबुबुक्काथे
सम्बुक्कितास्थः / संबुक्कितास्थः
सम्बुक्कितासाथे / संबुक्कितासाथे
सम्बुक्किष्यथः / संबुक्किष्यथः
सम्बुक्किष्येथे / संबुक्किष्येथे
सम्बुक्कतम् / संबुक्कतम्
सम्बुक्क्येथाम् / संबुक्क्येथाम्
समबुक्कतम्
समबुक्क्येथाम्
सम्बुक्केतम् / संबुक्केतम्
सम्बुक्क्येयाथाम् / संबुक्क्येयाथाम्
सम्बुक्क्यास्तम् / संबुक्क्यास्तम्
सम्बुक्किषीयास्थाम् / संबुक्किषीयास्थाम्
समबुक्किष्टम्
समबुक्किषाथाम्
समबुक्किष्यतम्
समबुक्किष्येथाम्
मध्यम  बहुवचनम्
सम्बुक्कथ / संबुक्कथ
सम्बुक्क्यध्वे / संबुक्क्यध्वे
सम्बुबुक्क / संबुबुक्क
सम्बुबुक्किध्वे / संबुबुक्किध्वे
सम्बुक्कितास्थ / संबुक्कितास्थ
सम्बुक्किताध्वे / संबुक्किताध्वे
सम्बुक्किष्यथ / संबुक्किष्यथ
सम्बुक्किष्यध्वे / संबुक्किष्यध्वे
सम्बुक्कत / संबुक्कत
सम्बुक्क्यध्वम् / संबुक्क्यध्वम्
समबुक्कत
समबुक्क्यध्वम्
सम्बुक्केत / संबुक्केत
सम्बुक्क्येध्वम् / संबुक्क्येध्वम्
सम्बुक्क्यास्त / संबुक्क्यास्त
सम्बुक्किषीध्वम् / संबुक्किषीध्वम्
समबुक्किष्ट
समबुक्किढ्वम्
समबुक्किष्यत
समबुक्किष्यध्वम्
उत्तम  एकवचनम्
सम्बुक्कामि / संबुक्कामि
सम्बुक्क्ये / संबुक्क्ये
सम्बुबुक्क / संबुबुक्क
सम्बुबुक्के / संबुबुक्के
सम्बुक्कितास्मि / संबुक्कितास्मि
सम्बुक्किताहे / संबुक्किताहे
सम्बुक्किष्यामि / संबुक्किष्यामि
सम्बुक्किष्ये / संबुक्किष्ये
सम्बुक्कानि / संबुक्कानि
सम्बुक्क्यै / संबुक्क्यै
समबुक्कम्
समबुक्क्ये
सम्बुक्केयम् / संबुक्केयम्
सम्बुक्क्येय / संबुक्क्येय
सम्बुक्क्यासम् / संबुक्क्यासम्
सम्बुक्किषीय / संबुक्किषीय
समबुक्किषम्
समबुक्किषि
समबुक्किष्यम्
समबुक्किष्ये
उत्तम  द्विवचनम्
सम्बुक्कावः / संबुक्कावः
सम्बुक्क्यावहे / संबुक्क्यावहे
सम्बुबुक्किव / संबुबुक्किव
सम्बुबुक्किवहे / संबुबुक्किवहे
सम्बुक्कितास्वः / संबुक्कितास्वः
सम्बुक्कितास्वहे / संबुक्कितास्वहे
सम्बुक्किष्यावः / संबुक्किष्यावः
सम्बुक्किष्यावहे / संबुक्किष्यावहे
सम्बुक्काव / संबुक्काव
सम्बुक्क्यावहै / संबुक्क्यावहै
समबुक्काव
समबुक्क्यावहि
सम्बुक्केव / संबुक्केव
सम्बुक्क्येवहि / संबुक्क्येवहि
सम्बुक्क्यास्व / संबुक्क्यास्व
सम्बुक्किषीवहि / संबुक्किषीवहि
समबुक्किष्व
समबुक्किष्वहि
समबुक्किष्याव
समबुक्किष्यावहि
उत्तम  बहुवचनम्
सम्बुक्कामः / संबुक्कामः
सम्बुक्क्यामहे / संबुक्क्यामहे
सम्बुबुक्किम / संबुबुक्किम
सम्बुबुक्किमहे / संबुबुक्किमहे
सम्बुक्कितास्मः / संबुक्कितास्मः
सम्बुक्कितास्महे / संबुक्कितास्महे
सम्बुक्किष्यामः / संबुक्किष्यामः
सम्बुक्किष्यामहे / संबुक्किष्यामहे
सम्बुक्काम / संबुक्काम
सम्बुक्क्यामहै / संबुक्क्यामहै
समबुक्काम
समबुक्क्यामहि
सम्बुक्केम / संबुक्केम
सम्बुक्क्येमहि / संबुक्क्येमहि
सम्बुक्क्यास्म / संबुक्क्यास्म
सम्बुक्किषीमहि / संबुक्किषीमहि
समबुक्किष्म
समबुक्किष्महि
समबुक्किष्याम
समबुक्किष्यामहि
 
प्रथम पुरुषः  एकवचनम्
सम्बुक्कति / संबुक्कति
सम्बुक्क्यते / संबुक्क्यते
सम्बुबुक्क / संबुबुक्क
सम्बुबुक्के / संबुबुक्के
सम्बुक्किता / संबुक्किता
सम्बुक्किता / संबुक्किता
सम्बुक्किष्यति / संबुक्किष्यति
सम्बुक्किष्यते / संबुक्किष्यते
सम्बुक्कतात् / संबुक्कतात् / सम्बुक्कताद् / संबुक्कताद् / सम्बुक्कतु / संबुक्कतु
सम्बुक्क्यताम् / संबुक्क्यताम्
समबुक्कत् / समबुक्कद्
सम्बुक्केत् / संबुक्केत् / सम्बुक्केद् / संबुक्केद्
सम्बुक्क्येत / संबुक्क्येत
सम्बुक्क्यात् / संबुक्क्यात् / सम्बुक्क्याद् / संबुक्क्याद्
सम्बुक्किषीष्ट / संबुक्किषीष्ट
समबुक्कीत् / समबुक्कीद्
समबुक्किष्यत् / समबुक्किष्यद्
प्रथमा  द्विवचनम्
सम्बुक्कतः / संबुक्कतः
सम्बुक्क्येते / संबुक्क्येते
सम्बुबुक्कतुः / संबुबुक्कतुः
सम्बुबुक्काते / संबुबुक्काते
सम्बुक्कितारौ / संबुक्कितारौ
सम्बुक्कितारौ / संबुक्कितारौ
सम्बुक्किष्यतः / संबुक्किष्यतः
सम्बुक्किष्येते / संबुक्किष्येते
सम्बुक्कताम् / संबुक्कताम्
सम्बुक्क्येताम् / संबुक्क्येताम्
सम्बुक्केताम् / संबुक्केताम्
सम्बुक्क्येयाताम् / संबुक्क्येयाताम्
सम्बुक्क्यास्ताम् / संबुक्क्यास्ताम्
सम्बुक्किषीयास्ताम् / संबुक्किषीयास्ताम्
प्रथमा  बहुवचनम्
सम्बुक्कन्ति / संबुक्कन्ति
सम्बुक्क्यन्ते / संबुक्क्यन्ते
सम्बुबुक्कुः / संबुबुक्कुः
सम्बुबुक्किरे / संबुबुक्किरे
सम्बुक्कितारः / संबुक्कितारः
सम्बुक्कितारः / संबुक्कितारः
सम्बुक्किष्यन्ति / संबुक्किष्यन्ति
सम्बुक्किष्यन्ते / संबुक्किष्यन्ते
सम्बुक्कन्तु / संबुक्कन्तु
सम्बुक्क्यन्ताम् / संबुक्क्यन्ताम्
सम्बुक्केयुः / संबुक्केयुः
सम्बुक्क्येरन् / संबुक्क्येरन्
सम्बुक्क्यासुः / संबुक्क्यासुः
सम्बुक्किषीरन् / संबुक्किषीरन्
मध्यम पुरुषः  एकवचनम्
सम्बुक्कसि / संबुक्कसि
सम्बुक्क्यसे / संबुक्क्यसे
सम्बुबुक्किथ / संबुबुक्किथ
सम्बुबुक्किषे / संबुबुक्किषे
सम्बुक्कितासि / संबुक्कितासि
सम्बुक्कितासे / संबुक्कितासे
सम्बुक्किष्यसि / संबुक्किष्यसि
सम्बुक्किष्यसे / संबुक्किष्यसे
सम्बुक्कतात् / संबुक्कतात् / सम्बुक्कताद् / संबुक्कताद् / सम्बुक्क / संबुक्क
सम्बुक्क्यस्व / संबुक्क्यस्व
सम्बुक्केः / संबुक्केः
सम्बुक्क्येथाः / संबुक्क्येथाः
सम्बुक्क्याः / संबुक्क्याः
सम्बुक्किषीष्ठाः / संबुक्किषीष्ठाः
मध्यम पुरुषः  द्विवचनम्
सम्बुक्कथः / संबुक्कथः
सम्बुक्क्येथे / संबुक्क्येथे
सम्बुबुक्कथुः / संबुबुक्कथुः
सम्बुबुक्काथे / संबुबुक्काथे
सम्बुक्कितास्थः / संबुक्कितास्थः
सम्बुक्कितासाथे / संबुक्कितासाथे
सम्बुक्किष्यथः / संबुक्किष्यथः
सम्बुक्किष्येथे / संबुक्किष्येथे
सम्बुक्कतम् / संबुक्कतम्
सम्बुक्क्येथाम् / संबुक्क्येथाम्
सम्बुक्केतम् / संबुक्केतम्
सम्बुक्क्येयाथाम् / संबुक्क्येयाथाम्
सम्बुक्क्यास्तम् / संबुक्क्यास्तम्
सम्बुक्किषीयास्थाम् / संबुक्किषीयास्थाम्
मध्यम पुरुषः  बहुवचनम्
सम्बुक्कथ / संबुक्कथ
सम्बुक्क्यध्वे / संबुक्क्यध्वे
सम्बुबुक्क / संबुबुक्क
सम्बुबुक्किध्वे / संबुबुक्किध्वे
सम्बुक्कितास्थ / संबुक्कितास्थ
सम्बुक्किताध्वे / संबुक्किताध्वे
सम्बुक्किष्यथ / संबुक्किष्यथ
सम्बुक्किष्यध्वे / संबुक्किष्यध्वे
सम्बुक्कत / संबुक्कत
सम्बुक्क्यध्वम् / संबुक्क्यध्वम्
सम्बुक्केत / संबुक्केत
सम्बुक्क्येध्वम् / संबुक्क्येध्वम्
सम्बुक्क्यास्त / संबुक्क्यास्त
सम्बुक्किषीध्वम् / संबुक्किषीध्वम्
उत्तम पुरुषः  एकवचनम्
सम्बुक्कामि / संबुक्कामि
सम्बुक्क्ये / संबुक्क्ये
सम्बुबुक्क / संबुबुक्क
सम्बुबुक्के / संबुबुक्के
सम्बुक्कितास्मि / संबुक्कितास्मि
सम्बुक्किताहे / संबुक्किताहे
सम्बुक्किष्यामि / संबुक्किष्यामि
सम्बुक्किष्ये / संबुक्किष्ये
सम्बुक्कानि / संबुक्कानि
सम्बुक्क्यै / संबुक्क्यै
सम्बुक्केयम् / संबुक्केयम्
सम्बुक्क्येय / संबुक्क्येय
सम्बुक्क्यासम् / संबुक्क्यासम्
सम्बुक्किषीय / संबुक्किषीय
उत्तम पुरुषः  द्विवचनम्
सम्बुक्कावः / संबुक्कावः
सम्बुक्क्यावहे / संबुक्क्यावहे
सम्बुबुक्किव / संबुबुक्किव
सम्बुबुक्किवहे / संबुबुक्किवहे
सम्बुक्कितास्वः / संबुक्कितास्वः
सम्बुक्कितास्वहे / संबुक्कितास्वहे
सम्बुक्किष्यावः / संबुक्किष्यावः
सम्बुक्किष्यावहे / संबुक्किष्यावहे
सम्बुक्काव / संबुक्काव
सम्बुक्क्यावहै / संबुक्क्यावहै
सम्बुक्केव / संबुक्केव
सम्बुक्क्येवहि / संबुक्क्येवहि
सम्बुक्क्यास्व / संबुक्क्यास्व
सम्बुक्किषीवहि / संबुक्किषीवहि
उत्तम पुरुषः  बहुवचनम्
सम्बुक्कामः / संबुक्कामः
सम्बुक्क्यामहे / संबुक्क्यामहे
सम्बुबुक्किम / संबुबुक्किम
सम्बुबुक्किमहे / संबुबुक्किमहे
सम्बुक्कितास्मः / संबुक्कितास्मः
सम्बुक्कितास्महे / संबुक्कितास्महे
सम्बुक्किष्यामः / संबुक्किष्यामः
सम्बुक्किष्यामहे / संबुक्किष्यामहे
सम्बुक्काम / संबुक्काम
सम्बुक्क्यामहै / संबुक्क्यामहै
सम्बुक्केम / संबुक्केम
सम्बुक्क्येमहि / संबुक्क्येमहि
सम्बुक्क्यास्म / संबुक्क्यास्म
सम्बुक्किषीमहि / संबुक्किषीमहि