सम् + त्रङ्क् - त्रकिँ - गत्यर्थः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
सन्त्रङ्कते / संत्रङ्कते
सन्त्रङ्क्यते / संत्रङ्क्यते
सन्तत्रङ्के / संतत्रङ्के
सन्तत्रङ्के / संतत्रङ्के
सन्त्रङ्किता / संत्रङ्किता
सन्त्रङ्किता / संत्रङ्किता
सन्त्रङ्किष्यते / संत्रङ्किष्यते
सन्त्रङ्किष्यते / संत्रङ्किष्यते
सन्त्रङ्कताम् / संत्रङ्कताम्
सन्त्रङ्क्यताम् / संत्रङ्क्यताम्
समत्रङ्कत
समत्रङ्क्यत
सन्त्रङ्केत / संत्रङ्केत
सन्त्रङ्क्येत / संत्रङ्क्येत
सन्त्रङ्किषीष्ट / संत्रङ्किषीष्ट
सन्त्रङ्किषीष्ट / संत्रङ्किषीष्ट
समत्रङ्किष्ट
समत्रङ्कि
समत्रङ्किष्यत
समत्रङ्किष्यत
प्रथम  द्विवचनम्
सन्त्रङ्केते / संत्रङ्केते
सन्त्रङ्क्येते / संत्रङ्क्येते
सन्तत्रङ्काते / संतत्रङ्काते
सन्तत्रङ्काते / संतत्रङ्काते
सन्त्रङ्कितारौ / संत्रङ्कितारौ
सन्त्रङ्कितारौ / संत्रङ्कितारौ
सन्त्रङ्किष्येते / संत्रङ्किष्येते
सन्त्रङ्किष्येते / संत्रङ्किष्येते
सन्त्रङ्केताम् / संत्रङ्केताम्
सन्त्रङ्क्येताम् / संत्रङ्क्येताम्
समत्रङ्केताम्
समत्रङ्क्येताम्
सन्त्रङ्केयाताम् / संत्रङ्केयाताम्
सन्त्रङ्क्येयाताम् / संत्रङ्क्येयाताम्
सन्त्रङ्किषीयास्ताम् / संत्रङ्किषीयास्ताम्
सन्त्रङ्किषीयास्ताम् / संत्रङ्किषीयास्ताम्
समत्रङ्किषाताम्
समत्रङ्किषाताम्
समत्रङ्किष्येताम्
समत्रङ्किष्येताम्
प्रथम  बहुवचनम्
सन्त्रङ्कन्ते / संत्रङ्कन्ते
सन्त्रङ्क्यन्ते / संत्रङ्क्यन्ते
सन्तत्रङ्किरे / संतत्रङ्किरे
सन्तत्रङ्किरे / संतत्रङ्किरे
सन्त्रङ्कितारः / संत्रङ्कितारः
सन्त्रङ्कितारः / संत्रङ्कितारः
सन्त्रङ्किष्यन्ते / संत्रङ्किष्यन्ते
सन्त्रङ्किष्यन्ते / संत्रङ्किष्यन्ते
सन्त्रङ्कन्ताम् / संत्रङ्कन्ताम्
सन्त्रङ्क्यन्ताम् / संत्रङ्क्यन्ताम्
समत्रङ्कन्त
समत्रङ्क्यन्त
सन्त्रङ्केरन् / संत्रङ्केरन्
सन्त्रङ्क्येरन् / संत्रङ्क्येरन्
सन्त्रङ्किषीरन् / संत्रङ्किषीरन्
सन्त्रङ्किषीरन् / संत्रङ्किषीरन्
समत्रङ्किषत
समत्रङ्किषत
समत्रङ्किष्यन्त
समत्रङ्किष्यन्त
मध्यम  एकवचनम्
सन्त्रङ्कसे / संत्रङ्कसे
सन्त्रङ्क्यसे / संत्रङ्क्यसे
सन्तत्रङ्किषे / संतत्रङ्किषे
सन्तत्रङ्किषे / संतत्रङ्किषे
सन्त्रङ्कितासे / संत्रङ्कितासे
सन्त्रङ्कितासे / संत्रङ्कितासे
सन्त्रङ्किष्यसे / संत्रङ्किष्यसे
सन्त्रङ्किष्यसे / संत्रङ्किष्यसे
सन्त्रङ्कस्व / संत्रङ्कस्व
सन्त्रङ्क्यस्व / संत्रङ्क्यस्व
समत्रङ्कथाः
समत्रङ्क्यथाः
सन्त्रङ्केथाः / संत्रङ्केथाः
सन्त्रङ्क्येथाः / संत्रङ्क्येथाः
सन्त्रङ्किषीष्ठाः / संत्रङ्किषीष्ठाः
सन्त्रङ्किषीष्ठाः / संत्रङ्किषीष्ठाः
समत्रङ्किष्ठाः
समत्रङ्किष्ठाः
समत्रङ्किष्यथाः
समत्रङ्किष्यथाः
मध्यम  द्विवचनम्
सन्त्रङ्केथे / संत्रङ्केथे
सन्त्रङ्क्येथे / संत्रङ्क्येथे
सन्तत्रङ्काथे / संतत्रङ्काथे
सन्तत्रङ्काथे / संतत्रङ्काथे
सन्त्रङ्कितासाथे / संत्रङ्कितासाथे
सन्त्रङ्कितासाथे / संत्रङ्कितासाथे
सन्त्रङ्किष्येथे / संत्रङ्किष्येथे
सन्त्रङ्किष्येथे / संत्रङ्किष्येथे
सन्त्रङ्केथाम् / संत्रङ्केथाम्
सन्त्रङ्क्येथाम् / संत्रङ्क्येथाम्
समत्रङ्केथाम्
समत्रङ्क्येथाम्
सन्त्रङ्केयाथाम् / संत्रङ्केयाथाम्
सन्त्रङ्क्येयाथाम् / संत्रङ्क्येयाथाम्
सन्त्रङ्किषीयास्थाम् / संत्रङ्किषीयास्थाम्
सन्त्रङ्किषीयास्थाम् / संत्रङ्किषीयास्थाम्
समत्रङ्किषाथाम्
समत्रङ्किषाथाम्
समत्रङ्किष्येथाम्
समत्रङ्किष्येथाम्
मध्यम  बहुवचनम्
सन्त्रङ्कध्वे / संत्रङ्कध्वे
सन्त्रङ्क्यध्वे / संत्रङ्क्यध्वे
सन्तत्रङ्किध्वे / संतत्रङ्किध्वे
सन्तत्रङ्किध्वे / संतत्रङ्किध्वे
सन्त्रङ्किताध्वे / संत्रङ्किताध्वे
सन्त्रङ्किताध्वे / संत्रङ्किताध्वे
सन्त्रङ्किष्यध्वे / संत्रङ्किष्यध्वे
सन्त्रङ्किष्यध्वे / संत्रङ्किष्यध्वे
सन्त्रङ्कध्वम् / संत्रङ्कध्वम्
सन्त्रङ्क्यध्वम् / संत्रङ्क्यध्वम्
समत्रङ्कध्वम्
समत्रङ्क्यध्वम्
सन्त्रङ्केध्वम् / संत्रङ्केध्वम्
सन्त्रङ्क्येध्वम् / संत्रङ्क्येध्वम्
सन्त्रङ्किषीध्वम् / संत्रङ्किषीध्वम्
सन्त्रङ्किषीध्वम् / संत्रङ्किषीध्वम्
समत्रङ्किढ्वम्
समत्रङ्किढ्वम्
समत्रङ्किष्यध्वम्
समत्रङ्किष्यध्वम्
उत्तम  एकवचनम्
सन्त्रङ्के / संत्रङ्के
सन्त्रङ्क्ये / संत्रङ्क्ये
सन्तत्रङ्के / संतत्रङ्के
सन्तत्रङ्के / संतत्रङ्के
सन्त्रङ्किताहे / संत्रङ्किताहे
सन्त्रङ्किताहे / संत्रङ्किताहे
सन्त्रङ्किष्ये / संत्रङ्किष्ये
सन्त्रङ्किष्ये / संत्रङ्किष्ये
सन्त्रङ्कै / संत्रङ्कै
सन्त्रङ्क्यै / संत्रङ्क्यै
समत्रङ्के
समत्रङ्क्ये
सन्त्रङ्केय / संत्रङ्केय
सन्त्रङ्क्येय / संत्रङ्क्येय
सन्त्रङ्किषीय / संत्रङ्किषीय
सन्त्रङ्किषीय / संत्रङ्किषीय
समत्रङ्किषि
समत्रङ्किषि
समत्रङ्किष्ये
समत्रङ्किष्ये
उत्तम  द्विवचनम्
सन्त्रङ्कावहे / संत्रङ्कावहे
सन्त्रङ्क्यावहे / संत्रङ्क्यावहे
सन्तत्रङ्किवहे / संतत्रङ्किवहे
सन्तत्रङ्किवहे / संतत्रङ्किवहे
सन्त्रङ्कितास्वहे / संत्रङ्कितास्वहे
सन्त्रङ्कितास्वहे / संत्रङ्कितास्वहे
सन्त्रङ्किष्यावहे / संत्रङ्किष्यावहे
सन्त्रङ्किष्यावहे / संत्रङ्किष्यावहे
सन्त्रङ्कावहै / संत्रङ्कावहै
सन्त्रङ्क्यावहै / संत्रङ्क्यावहै
समत्रङ्कावहि
समत्रङ्क्यावहि
सन्त्रङ्केवहि / संत्रङ्केवहि
सन्त्रङ्क्येवहि / संत्रङ्क्येवहि
सन्त्रङ्किषीवहि / संत्रङ्किषीवहि
सन्त्रङ्किषीवहि / संत्रङ्किषीवहि
समत्रङ्किष्वहि
समत्रङ्किष्वहि
समत्रङ्किष्यावहि
समत्रङ्किष्यावहि
उत्तम  बहुवचनम्
सन्त्रङ्कामहे / संत्रङ्कामहे
सन्त्रङ्क्यामहे / संत्रङ्क्यामहे
सन्तत्रङ्किमहे / संतत्रङ्किमहे
सन्तत्रङ्किमहे / संतत्रङ्किमहे
सन्त्रङ्कितास्महे / संत्रङ्कितास्महे
सन्त्रङ्कितास्महे / संत्रङ्कितास्महे
सन्त्रङ्किष्यामहे / संत्रङ्किष्यामहे
सन्त्रङ्किष्यामहे / संत्रङ्किष्यामहे
सन्त्रङ्कामहै / संत्रङ्कामहै
सन्त्रङ्क्यामहै / संत्रङ्क्यामहै
समत्रङ्कामहि
समत्रङ्क्यामहि
सन्त्रङ्केमहि / संत्रङ्केमहि
सन्त्रङ्क्येमहि / संत्रङ्क्येमहि
सन्त्रङ्किषीमहि / संत्रङ्किषीमहि
सन्त्रङ्किषीमहि / संत्रङ्किषीमहि
समत्रङ्किष्महि
समत्रङ्किष्महि
समत्रङ्किष्यामहि
समत्रङ्किष्यामहि
 
प्रथम पुरुषः  एकवचनम्
सन्त्रङ्कते / संत्रङ्कते
सन्त्रङ्क्यते / संत्रङ्क्यते
सन्तत्रङ्के / संतत्रङ्के
सन्तत्रङ्के / संतत्रङ्के
सन्त्रङ्किता / संत्रङ्किता
सन्त्रङ्किता / संत्रङ्किता
सन्त्रङ्किष्यते / संत्रङ्किष्यते
सन्त्रङ्किष्यते / संत्रङ्किष्यते
सन्त्रङ्कताम् / संत्रङ्कताम्
सन्त्रङ्क्यताम् / संत्रङ्क्यताम्
सन्त्रङ्केत / संत्रङ्केत
सन्त्रङ्क्येत / संत्रङ्क्येत
सन्त्रङ्किषीष्ट / संत्रङ्किषीष्ट
सन्त्रङ्किषीष्ट / संत्रङ्किषीष्ट
प्रथमा  द्विवचनम्
सन्त्रङ्केते / संत्रङ्केते
सन्त्रङ्क्येते / संत्रङ्क्येते
सन्तत्रङ्काते / संतत्रङ्काते
सन्तत्रङ्काते / संतत्रङ्काते
सन्त्रङ्कितारौ / संत्रङ्कितारौ
सन्त्रङ्कितारौ / संत्रङ्कितारौ
सन्त्रङ्किष्येते / संत्रङ्किष्येते
सन्त्रङ्किष्येते / संत्रङ्किष्येते
सन्त्रङ्केताम् / संत्रङ्केताम्
सन्त्रङ्क्येताम् / संत्रङ्क्येताम्
सन्त्रङ्केयाताम् / संत्रङ्केयाताम्
सन्त्रङ्क्येयाताम् / संत्रङ्क्येयाताम्
सन्त्रङ्किषीयास्ताम् / संत्रङ्किषीयास्ताम्
सन्त्रङ्किषीयास्ताम् / संत्रङ्किषीयास्ताम्
प्रथमा  बहुवचनम्
सन्त्रङ्कन्ते / संत्रङ्कन्ते
सन्त्रङ्क्यन्ते / संत्रङ्क्यन्ते
सन्तत्रङ्किरे / संतत्रङ्किरे
सन्तत्रङ्किरे / संतत्रङ्किरे
सन्त्रङ्कितारः / संत्रङ्कितारः
सन्त्रङ्कितारः / संत्रङ्कितारः
सन्त्रङ्किष्यन्ते / संत्रङ्किष्यन्ते
सन्त्रङ्किष्यन्ते / संत्रङ्किष्यन्ते
सन्त्रङ्कन्ताम् / संत्रङ्कन्ताम्
सन्त्रङ्क्यन्ताम् / संत्रङ्क्यन्ताम्
सन्त्रङ्केरन् / संत्रङ्केरन्
सन्त्रङ्क्येरन् / संत्रङ्क्येरन्
सन्त्रङ्किषीरन् / संत्रङ्किषीरन्
सन्त्रङ्किषीरन् / संत्रङ्किषीरन्
मध्यम पुरुषः  एकवचनम्
सन्त्रङ्कसे / संत्रङ्कसे
सन्त्रङ्क्यसे / संत्रङ्क्यसे
सन्तत्रङ्किषे / संतत्रङ्किषे
सन्तत्रङ्किषे / संतत्रङ्किषे
सन्त्रङ्कितासे / संत्रङ्कितासे
सन्त्रङ्कितासे / संत्रङ्कितासे
सन्त्रङ्किष्यसे / संत्रङ्किष्यसे
सन्त्रङ्किष्यसे / संत्रङ्किष्यसे
सन्त्रङ्कस्व / संत्रङ्कस्व
सन्त्रङ्क्यस्व / संत्रङ्क्यस्व
सन्त्रङ्केथाः / संत्रङ्केथाः
सन्त्रङ्क्येथाः / संत्रङ्क्येथाः
सन्त्रङ्किषीष्ठाः / संत्रङ्किषीष्ठाः
सन्त्रङ्किषीष्ठाः / संत्रङ्किषीष्ठाः
मध्यम पुरुषः  द्विवचनम्
सन्त्रङ्केथे / संत्रङ्केथे
सन्त्रङ्क्येथे / संत्रङ्क्येथे
सन्तत्रङ्काथे / संतत्रङ्काथे
सन्तत्रङ्काथे / संतत्रङ्काथे
सन्त्रङ्कितासाथे / संत्रङ्कितासाथे
सन्त्रङ्कितासाथे / संत्रङ्कितासाथे
सन्त्रङ्किष्येथे / संत्रङ्किष्येथे
सन्त्रङ्किष्येथे / संत्रङ्किष्येथे
सन्त्रङ्केथाम् / संत्रङ्केथाम्
सन्त्रङ्क्येथाम् / संत्रङ्क्येथाम्
सन्त्रङ्केयाथाम् / संत्रङ्केयाथाम्
सन्त्रङ्क्येयाथाम् / संत्रङ्क्येयाथाम्
सन्त्रङ्किषीयास्थाम् / संत्रङ्किषीयास्थाम्
सन्त्रङ्किषीयास्थाम् / संत्रङ्किषीयास्थाम्
मध्यम पुरुषः  बहुवचनम्
सन्त्रङ्कध्वे / संत्रङ्कध्वे
सन्त्रङ्क्यध्वे / संत्रङ्क्यध्वे
सन्तत्रङ्किध्वे / संतत्रङ्किध्वे
सन्तत्रङ्किध्वे / संतत्रङ्किध्वे
सन्त्रङ्किताध्वे / संत्रङ्किताध्वे
सन्त्रङ्किताध्वे / संत्रङ्किताध्वे
सन्त्रङ्किष्यध्वे / संत्रङ्किष्यध्वे
सन्त्रङ्किष्यध्वे / संत्रङ्किष्यध्वे
सन्त्रङ्कध्वम् / संत्रङ्कध्वम्
सन्त्रङ्क्यध्वम् / संत्रङ्क्यध्वम्
सन्त्रङ्केध्वम् / संत्रङ्केध्वम्
सन्त्रङ्क्येध्वम् / संत्रङ्क्येध्वम्
सन्त्रङ्किषीध्वम् / संत्रङ्किषीध्वम्
सन्त्रङ्किषीध्वम् / संत्रङ्किषीध्वम्
उत्तम पुरुषः  एकवचनम्
सन्त्रङ्के / संत्रङ्के
सन्त्रङ्क्ये / संत्रङ्क्ये
सन्तत्रङ्के / संतत्रङ्के
सन्तत्रङ्के / संतत्रङ्के
सन्त्रङ्किताहे / संत्रङ्किताहे
सन्त्रङ्किताहे / संत्रङ्किताहे
सन्त्रङ्किष्ये / संत्रङ्किष्ये
सन्त्रङ्किष्ये / संत्रङ्किष्ये
सन्त्रङ्कै / संत्रङ्कै
सन्त्रङ्क्यै / संत्रङ्क्यै
सन्त्रङ्केय / संत्रङ्केय
सन्त्रङ्क्येय / संत्रङ्क्येय
सन्त्रङ्किषीय / संत्रङ्किषीय
सन्त्रङ्किषीय / संत्रङ्किषीय
उत्तम पुरुषः  द्विवचनम्
सन्त्रङ्कावहे / संत्रङ्कावहे
सन्त्रङ्क्यावहे / संत्रङ्क्यावहे
सन्तत्रङ्किवहे / संतत्रङ्किवहे
सन्तत्रङ्किवहे / संतत्रङ्किवहे
सन्त्रङ्कितास्वहे / संत्रङ्कितास्वहे
सन्त्रङ्कितास्वहे / संत्रङ्कितास्वहे
सन्त्रङ्किष्यावहे / संत्रङ्किष्यावहे
सन्त्रङ्किष्यावहे / संत्रङ्किष्यावहे
सन्त्रङ्कावहै / संत्रङ्कावहै
सन्त्रङ्क्यावहै / संत्रङ्क्यावहै
सन्त्रङ्केवहि / संत्रङ्केवहि
सन्त्रङ्क्येवहि / संत्रङ्क्येवहि
सन्त्रङ्किषीवहि / संत्रङ्किषीवहि
सन्त्रङ्किषीवहि / संत्रङ्किषीवहि
उत्तम पुरुषः  बहुवचनम्
सन्त्रङ्कामहे / संत्रङ्कामहे
सन्त्रङ्क्यामहे / संत्रङ्क्यामहे
सन्तत्रङ्किमहे / संतत्रङ्किमहे
सन्तत्रङ्किमहे / संतत्रङ्किमहे
सन्त्रङ्कितास्महे / संत्रङ्कितास्महे
सन्त्रङ्कितास्महे / संत्रङ्कितास्महे
सन्त्रङ्किष्यामहे / संत्रङ्किष्यामहे
सन्त्रङ्किष्यामहे / संत्रङ्किष्यामहे
सन्त्रङ्कामहै / संत्रङ्कामहै
सन्त्रङ्क्यामहै / संत्रङ्क्यामहै
सन्त्रङ्केमहि / संत्रङ्केमहि
सन्त्रङ्क्येमहि / संत्रङ्क्येमहि
सन्त्रङ्किषीमहि / संत्रङ्किषीमहि
सन्त्रङ्किषीमहि / संत्रङ्किषीमहि