सम् + टीक् - टीकृँ - गत्यर्थः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
सण्टीकते / संटीकते
सण्टीक्यते / संटीक्यते
सण्टिटीके / संटिटीके
सण्टिटीके / संटिटीके
सण्टीकिता / संटीकिता
सण्टीकिता / संटीकिता
सण्टीकिष्यते / संटीकिष्यते
सण्टीकिष्यते / संटीकिष्यते
सण्टीकताम् / संटीकताम्
सण्टीक्यताम् / संटीक्यताम्
समटीकत
समटीक्यत
सण्टीकेत / संटीकेत
सण्टीक्येत / संटीक्येत
सण्टीकिषीष्ट / संटीकिषीष्ट
सण्टीकिषीष्ट / संटीकिषीष्ट
समटीकिष्ट
समटीकि
समटीकिष्यत
समटीकिष्यत
प्रथम  द्विवचनम्
सण्टीकेते / संटीकेते
सण्टीक्येते / संटीक्येते
सण्टिटीकाते / संटिटीकाते
सण्टिटीकाते / संटिटीकाते
सण्टीकितारौ / संटीकितारौ
सण्टीकितारौ / संटीकितारौ
सण्टीकिष्येते / संटीकिष्येते
सण्टीकिष्येते / संटीकिष्येते
सण्टीकेताम् / संटीकेताम्
सण्टीक्येताम् / संटीक्येताम्
समटीकेताम्
समटीक्येताम्
सण्टीकेयाताम् / संटीकेयाताम्
सण्टीक्येयाताम् / संटीक्येयाताम्
सण्टीकिषीयास्ताम् / संटीकिषीयास्ताम्
सण्टीकिषीयास्ताम् / संटीकिषीयास्ताम्
समटीकिषाताम्
समटीकिषाताम्
समटीकिष्येताम्
समटीकिष्येताम्
प्रथम  बहुवचनम्
सण्टीकन्ते / संटीकन्ते
सण्टीक्यन्ते / संटीक्यन्ते
सण्टिटीकिरे / संटिटीकिरे
सण्टिटीकिरे / संटिटीकिरे
सण्टीकितारः / संटीकितारः
सण्टीकितारः / संटीकितारः
सण्टीकिष्यन्ते / संटीकिष्यन्ते
सण्टीकिष्यन्ते / संटीकिष्यन्ते
सण्टीकन्ताम् / संटीकन्ताम्
सण्टीक्यन्ताम् / संटीक्यन्ताम्
समटीकन्त
समटीक्यन्त
सण्टीकेरन् / संटीकेरन्
सण्टीक्येरन् / संटीक्येरन्
सण्टीकिषीरन् / संटीकिषीरन्
सण्टीकिषीरन् / संटीकिषीरन्
समटीकिषत
समटीकिषत
समटीकिष्यन्त
समटीकिष्यन्त
मध्यम  एकवचनम्
सण्टीकसे / संटीकसे
सण्टीक्यसे / संटीक्यसे
सण्टिटीकिषे / संटिटीकिषे
सण्टिटीकिषे / संटिटीकिषे
सण्टीकितासे / संटीकितासे
सण्टीकितासे / संटीकितासे
सण्टीकिष्यसे / संटीकिष्यसे
सण्टीकिष्यसे / संटीकिष्यसे
सण्टीकस्व / संटीकस्व
सण्टीक्यस्व / संटीक्यस्व
समटीकथाः
समटीक्यथाः
सण्टीकेथाः / संटीकेथाः
सण्टीक्येथाः / संटीक्येथाः
सण्टीकिषीष्ठाः / संटीकिषीष्ठाः
सण्टीकिषीष्ठाः / संटीकिषीष्ठाः
समटीकिष्ठाः
समटीकिष्ठाः
समटीकिष्यथाः
समटीकिष्यथाः
मध्यम  द्विवचनम्
सण्टीकेथे / संटीकेथे
सण्टीक्येथे / संटीक्येथे
सण्टिटीकाथे / संटिटीकाथे
सण्टिटीकाथे / संटिटीकाथे
सण्टीकितासाथे / संटीकितासाथे
सण्टीकितासाथे / संटीकितासाथे
सण्टीकिष्येथे / संटीकिष्येथे
सण्टीकिष्येथे / संटीकिष्येथे
सण्टीकेथाम् / संटीकेथाम्
सण्टीक्येथाम् / संटीक्येथाम्
समटीकेथाम्
समटीक्येथाम्
सण्टीकेयाथाम् / संटीकेयाथाम्
सण्टीक्येयाथाम् / संटीक्येयाथाम्
सण्टीकिषीयास्थाम् / संटीकिषीयास्थाम्
सण्टीकिषीयास्थाम् / संटीकिषीयास्थाम्
समटीकिषाथाम्
समटीकिषाथाम्
समटीकिष्येथाम्
समटीकिष्येथाम्
मध्यम  बहुवचनम्
सण्टीकध्वे / संटीकध्वे
सण्टीक्यध्वे / संटीक्यध्वे
सण्टिटीकिध्वे / संटिटीकिध्वे
सण्टिटीकिध्वे / संटिटीकिध्वे
सण्टीकिताध्वे / संटीकिताध्वे
सण्टीकिताध्वे / संटीकिताध्वे
सण्टीकिष्यध्वे / संटीकिष्यध्वे
सण्टीकिष्यध्वे / संटीकिष्यध्वे
सण्टीकध्वम् / संटीकध्वम्
सण्टीक्यध्वम् / संटीक्यध्वम्
समटीकध्वम्
समटीक्यध्वम्
सण्टीकेध्वम् / संटीकेध्वम्
सण्टीक्येध्वम् / संटीक्येध्वम्
सण्टीकिषीध्वम् / संटीकिषीध्वम्
सण्टीकिषीध्वम् / संटीकिषीध्वम्
समटीकिढ्वम्
समटीकिढ्वम्
समटीकिष्यध्वम्
समटीकिष्यध्वम्
उत्तम  एकवचनम्
सण्टीके / संटीके
सण्टीक्ये / संटीक्ये
सण्टिटीके / संटिटीके
सण्टिटीके / संटिटीके
सण्टीकिताहे / संटीकिताहे
सण्टीकिताहे / संटीकिताहे
सण्टीकिष्ये / संटीकिष्ये
सण्टीकिष्ये / संटीकिष्ये
सण्टीकै / संटीकै
सण्टीक्यै / संटीक्यै
समटीके
समटीक्ये
सण्टीकेय / संटीकेय
सण्टीक्येय / संटीक्येय
सण्टीकिषीय / संटीकिषीय
सण्टीकिषीय / संटीकिषीय
समटीकिषि
समटीकिषि
समटीकिष्ये
समटीकिष्ये
उत्तम  द्विवचनम्
सण्टीकावहे / संटीकावहे
सण्टीक्यावहे / संटीक्यावहे
सण्टिटीकिवहे / संटिटीकिवहे
सण्टिटीकिवहे / संटिटीकिवहे
सण्टीकितास्वहे / संटीकितास्वहे
सण्टीकितास्वहे / संटीकितास्वहे
सण्टीकिष्यावहे / संटीकिष्यावहे
सण्टीकिष्यावहे / संटीकिष्यावहे
सण्टीकावहै / संटीकावहै
सण्टीक्यावहै / संटीक्यावहै
समटीकावहि
समटीक्यावहि
सण्टीकेवहि / संटीकेवहि
सण्टीक्येवहि / संटीक्येवहि
सण्टीकिषीवहि / संटीकिषीवहि
सण्टीकिषीवहि / संटीकिषीवहि
समटीकिष्वहि
समटीकिष्वहि
समटीकिष्यावहि
समटीकिष्यावहि
उत्तम  बहुवचनम्
सण्टीकामहे / संटीकामहे
सण्टीक्यामहे / संटीक्यामहे
सण्टिटीकिमहे / संटिटीकिमहे
सण्टिटीकिमहे / संटिटीकिमहे
सण्टीकितास्महे / संटीकितास्महे
सण्टीकितास्महे / संटीकितास्महे
सण्टीकिष्यामहे / संटीकिष्यामहे
सण्टीकिष्यामहे / संटीकिष्यामहे
सण्टीकामहै / संटीकामहै
सण्टीक्यामहै / संटीक्यामहै
समटीकामहि
समटीक्यामहि
सण्टीकेमहि / संटीकेमहि
सण्टीक्येमहि / संटीक्येमहि
सण्टीकिषीमहि / संटीकिषीमहि
सण्टीकिषीमहि / संटीकिषीमहि
समटीकिष्महि
समटीकिष्महि
समटीकिष्यामहि
समटीकिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
सण्टीकते / संटीकते
सण्टीक्यते / संटीक्यते
सण्टिटीके / संटिटीके
सण्टिटीके / संटिटीके
सण्टीकिता / संटीकिता
सण्टीकिता / संटीकिता
सण्टीकिष्यते / संटीकिष्यते
सण्टीकिष्यते / संटीकिष्यते
सण्टीकताम् / संटीकताम्
सण्टीक्यताम् / संटीक्यताम्
सण्टीक्येत / संटीक्येत
सण्टीकिषीष्ट / संटीकिषीष्ट
सण्टीकिषीष्ट / संटीकिषीष्ट
प्रथमा  द्विवचनम्
सण्टीकेते / संटीकेते
सण्टीक्येते / संटीक्येते
सण्टिटीकाते / संटिटीकाते
सण्टिटीकाते / संटिटीकाते
सण्टीकितारौ / संटीकितारौ
सण्टीकितारौ / संटीकितारौ
सण्टीकिष्येते / संटीकिष्येते
सण्टीकिष्येते / संटीकिष्येते
सण्टीकेताम् / संटीकेताम्
सण्टीक्येताम् / संटीक्येताम्
सण्टीकेयाताम् / संटीकेयाताम्
सण्टीक्येयाताम् / संटीक्येयाताम्
सण्टीकिषीयास्ताम् / संटीकिषीयास्ताम्
सण्टीकिषीयास्ताम् / संटीकिषीयास्ताम्
प्रथमा  बहुवचनम्
सण्टीकन्ते / संटीकन्ते
सण्टीक्यन्ते / संटीक्यन्ते
सण्टिटीकिरे / संटिटीकिरे
सण्टिटीकिरे / संटिटीकिरे
सण्टीकितारः / संटीकितारः
सण्टीकितारः / संटीकितारः
सण्टीकिष्यन्ते / संटीकिष्यन्ते
सण्टीकिष्यन्ते / संटीकिष्यन्ते
सण्टीकन्ताम् / संटीकन्ताम्
सण्टीक्यन्ताम् / संटीक्यन्ताम्
सण्टीकेरन् / संटीकेरन्
सण्टीक्येरन् / संटीक्येरन्
सण्टीकिषीरन् / संटीकिषीरन्
सण्टीकिषीरन् / संटीकिषीरन्
मध्यम पुरुषः  एकवचनम्
सण्टीकसे / संटीकसे
सण्टीक्यसे / संटीक्यसे
सण्टिटीकिषे / संटिटीकिषे
सण्टिटीकिषे / संटिटीकिषे
सण्टीकितासे / संटीकितासे
सण्टीकितासे / संटीकितासे
सण्टीकिष्यसे / संटीकिष्यसे
सण्टीकिष्यसे / संटीकिष्यसे
सण्टीकस्व / संटीकस्व
सण्टीक्यस्व / संटीक्यस्व
सण्टीकेथाः / संटीकेथाः
सण्टीक्येथाः / संटीक्येथाः
सण्टीकिषीष्ठाः / संटीकिषीष्ठाः
सण्टीकिषीष्ठाः / संटीकिषीष्ठाः
मध्यम पुरुषः  द्विवचनम्
सण्टीकेथे / संटीकेथे
सण्टीक्येथे / संटीक्येथे
सण्टिटीकाथे / संटिटीकाथे
सण्टिटीकाथे / संटिटीकाथे
सण्टीकितासाथे / संटीकितासाथे
सण्टीकितासाथे / संटीकितासाथे
सण्टीकिष्येथे / संटीकिष्येथे
सण्टीकिष्येथे / संटीकिष्येथे
सण्टीकेथाम् / संटीकेथाम्
सण्टीक्येथाम् / संटीक्येथाम्
सण्टीकेयाथाम् / संटीकेयाथाम्
सण्टीक्येयाथाम् / संटीक्येयाथाम्
सण्टीकिषीयास्थाम् / संटीकिषीयास्थाम्
सण्टीकिषीयास्थाम् / संटीकिषीयास्थाम्
मध्यम पुरुषः  बहुवचनम्
सण्टीकध्वे / संटीकध्वे
सण्टीक्यध्वे / संटीक्यध्वे
सण्टिटीकिध्वे / संटिटीकिध्वे
सण्टिटीकिध्वे / संटिटीकिध्वे
सण्टीकिताध्वे / संटीकिताध्वे
सण्टीकिताध्वे / संटीकिताध्वे
सण्टीकिष्यध्वे / संटीकिष्यध्वे
सण्टीकिष्यध्वे / संटीकिष्यध्वे
सण्टीकध्वम् / संटीकध्वम्
सण्टीक्यध्वम् / संटीक्यध्वम्
सण्टीकेध्वम् / संटीकेध्वम्
सण्टीक्येध्वम् / संटीक्येध्वम्
सण्टीकिषीध्वम् / संटीकिषीध्वम्
सण्टीकिषीध्वम् / संटीकिषीध्वम्
उत्तम पुरुषः  एकवचनम्
सण्टीक्ये / संटीक्ये
सण्टिटीके / संटिटीके
सण्टिटीके / संटिटीके
सण्टीकिताहे / संटीकिताहे
सण्टीकिताहे / संटीकिताहे
सण्टीकिष्ये / संटीकिष्ये
सण्टीकिष्ये / संटीकिष्ये
सण्टीक्यै / संटीक्यै
सण्टीक्येय / संटीक्येय
सण्टीकिषीय / संटीकिषीय
सण्टीकिषीय / संटीकिषीय
उत्तम पुरुषः  द्विवचनम्
सण्टीकावहे / संटीकावहे
सण्टीक्यावहे / संटीक्यावहे
सण्टिटीकिवहे / संटिटीकिवहे
सण्टिटीकिवहे / संटिटीकिवहे
सण्टीकितास्वहे / संटीकितास्वहे
सण्टीकितास्वहे / संटीकितास्वहे
सण्टीकिष्यावहे / संटीकिष्यावहे
सण्टीकिष्यावहे / संटीकिष्यावहे
सण्टीकावहै / संटीकावहै
सण्टीक्यावहै / संटीक्यावहै
सण्टीकेवहि / संटीकेवहि
सण्टीक्येवहि / संटीक्येवहि
सण्टीकिषीवहि / संटीकिषीवहि
सण्टीकिषीवहि / संटीकिषीवहि
उत्तम पुरुषः  बहुवचनम्
सण्टीकामहे / संटीकामहे
सण्टीक्यामहे / संटीक्यामहे
सण्टिटीकिमहे / संटिटीकिमहे
सण्टिटीकिमहे / संटिटीकिमहे
सण्टीकितास्महे / संटीकितास्महे
सण्टीकितास्महे / संटीकितास्महे
सण्टीकिष्यामहे / संटीकिष्यामहे
सण्टीकिष्यामहे / संटीकिष्यामहे
सण्टीकामहै / संटीकामहै
सण्टीक्यामहै / संटीक्यामहै
सण्टीकेमहि / संटीकेमहि
सण्टीक्येमहि / संटीक्येमहि
सण्टीकिषीमहि / संटीकिषीमहि
सण्टीकिषीमहि / संटीकिषीमहि