सम् + ग्रन्थ् - ग्रथिँ - कौटिल्ये भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
सङ्ग्रन्थते / संग्रन्थते
सङ्ग्रन्थ्यते / संग्रन्थ्यते
सञ्जग्रन्थे / संजग्रन्थे
सञ्जग्रन्थे / संजग्रन्थे
सङ्ग्रन्थिता / संग्रन्थिता
सङ्ग्रन्थिता / संग्रन्थिता
सङ्ग्रन्थिष्यते / संग्रन्थिष्यते
सङ्ग्रन्थिष्यते / संग्रन्थिष्यते
सङ्ग्रन्थताम् / संग्रन्थताम्
सङ्ग्रन्थ्यताम् / संग्रन्थ्यताम्
समग्रन्थत
समग्रन्थ्यत
सङ्ग्रन्थेत / संग्रन्थेत
सङ्ग्रन्थ्येत / संग्रन्थ्येत
सङ्ग्रन्थिषीष्ट / संग्रन्थिषीष्ट
सङ्ग्रन्थिषीष्ट / संग्रन्थिषीष्ट
समग्रन्थिष्ट
समग्रन्थि
समग्रन्थिष्यत
समग्रन्थिष्यत
प्रथम  द्विवचनम्
सङ्ग्रन्थेते / संग्रन्थेते
सङ्ग्रन्थ्येते / संग्रन्थ्येते
सञ्जग्रन्थाते / संजग्रन्थाते
सञ्जग्रन्थाते / संजग्रन्थाते
सङ्ग्रन्थितारौ / संग्रन्थितारौ
सङ्ग्रन्थितारौ / संग्रन्थितारौ
सङ्ग्रन्थिष्येते / संग्रन्थिष्येते
सङ्ग्रन्थिष्येते / संग्रन्थिष्येते
सङ्ग्रन्थेताम् / संग्रन्थेताम्
सङ्ग्रन्थ्येताम् / संग्रन्थ्येताम्
समग्रन्थेताम्
समग्रन्थ्येताम्
सङ्ग्रन्थेयाताम् / संग्रन्थेयाताम्
सङ्ग्रन्थ्येयाताम् / संग्रन्थ्येयाताम्
सङ्ग्रन्थिषीयास्ताम् / संग्रन्थिषीयास्ताम्
सङ्ग्रन्थिषीयास्ताम् / संग्रन्थिषीयास्ताम्
समग्रन्थिषाताम्
समग्रन्थिषाताम्
समग्रन्थिष्येताम्
समग्रन्थिष्येताम्
प्रथम  बहुवचनम्
सङ्ग्रन्थन्ते / संग्रन्थन्ते
सङ्ग्रन्थ्यन्ते / संग्रन्थ्यन्ते
सञ्जग्रन्थिरे / संजग्रन्थिरे
सञ्जग्रन्थिरे / संजग्रन्थिरे
सङ्ग्रन्थितारः / संग्रन्थितारः
सङ्ग्रन्थितारः / संग्रन्थितारः
सङ्ग्रन्थिष्यन्ते / संग्रन्थिष्यन्ते
सङ्ग्रन्थिष्यन्ते / संग्रन्थिष्यन्ते
सङ्ग्रन्थन्ताम् / संग्रन्थन्ताम्
सङ्ग्रन्थ्यन्ताम् / संग्रन्थ्यन्ताम्
समग्रन्थन्त
समग्रन्थ्यन्त
सङ्ग्रन्थेरन् / संग्रन्थेरन्
सङ्ग्रन्थ्येरन् / संग्रन्थ्येरन्
सङ्ग्रन्थिषीरन् / संग्रन्थिषीरन्
सङ्ग्रन्थिषीरन् / संग्रन्थिषीरन्
समग्रन्थिषत
समग्रन्थिषत
समग्रन्थिष्यन्त
समग्रन्थिष्यन्त
मध्यम  एकवचनम्
सङ्ग्रन्थसे / संग्रन्थसे
सङ्ग्रन्थ्यसे / संग्रन्थ्यसे
सञ्जग्रन्थिषे / संजग्रन्थिषे
सञ्जग्रन्थिषे / संजग्रन्थिषे
सङ्ग्रन्थितासे / संग्रन्थितासे
सङ्ग्रन्थितासे / संग्रन्थितासे
सङ्ग्रन्थिष्यसे / संग्रन्थिष्यसे
सङ्ग्रन्थिष्यसे / संग्रन्थिष्यसे
सङ्ग्रन्थस्व / संग्रन्थस्व
सङ्ग्रन्थ्यस्व / संग्रन्थ्यस्व
समग्रन्थथाः
समग्रन्थ्यथाः
सङ्ग्रन्थेथाः / संग्रन्थेथाः
सङ्ग्रन्थ्येथाः / संग्रन्थ्येथाः
सङ्ग्रन्थिषीष्ठाः / संग्रन्थिषीष्ठाः
सङ्ग्रन्थिषीष्ठाः / संग्रन्थिषीष्ठाः
समग्रन्थिष्ठाः
समग्रन्थिष्ठाः
समग्रन्थिष्यथाः
समग्रन्थिष्यथाः
मध्यम  द्विवचनम्
सङ्ग्रन्थेथे / संग्रन्थेथे
सङ्ग्रन्थ्येथे / संग्रन्थ्येथे
सञ्जग्रन्थाथे / संजग्रन्थाथे
सञ्जग्रन्थाथे / संजग्रन्थाथे
सङ्ग्रन्थितासाथे / संग्रन्थितासाथे
सङ्ग्रन्थितासाथे / संग्रन्थितासाथे
सङ्ग्रन्थिष्येथे / संग्रन्थिष्येथे
सङ्ग्रन्थिष्येथे / संग्रन्थिष्येथे
सङ्ग्रन्थेथाम् / संग्रन्थेथाम्
सङ्ग्रन्थ्येथाम् / संग्रन्थ्येथाम्
समग्रन्थेथाम्
समग्रन्थ्येथाम्
सङ्ग्रन्थेयाथाम् / संग्रन्थेयाथाम्
सङ्ग्रन्थ्येयाथाम् / संग्रन्थ्येयाथाम्
सङ्ग्रन्थिषीयास्थाम् / संग्रन्थिषीयास्थाम्
सङ्ग्रन्थिषीयास्थाम् / संग्रन्थिषीयास्थाम्
समग्रन्थिषाथाम्
समग्रन्थिषाथाम्
समग्रन्थिष्येथाम्
समग्रन्थिष्येथाम्
मध्यम  बहुवचनम्
सङ्ग्रन्थध्वे / संग्रन्थध्वे
सङ्ग्रन्थ्यध्वे / संग्रन्थ्यध्वे
सञ्जग्रन्थिध्वे / संजग्रन्थिध्वे
सञ्जग्रन्थिध्वे / संजग्रन्थिध्वे
सङ्ग्रन्थिताध्वे / संग्रन्थिताध्वे
सङ्ग्रन्थिताध्वे / संग्रन्थिताध्वे
सङ्ग्रन्थिष्यध्वे / संग्रन्थिष्यध्वे
सङ्ग्रन्थिष्यध्वे / संग्रन्थिष्यध्वे
सङ्ग्रन्थध्वम् / संग्रन्थध्वम्
सङ्ग्रन्थ्यध्वम् / संग्रन्थ्यध्वम्
समग्रन्थध्वम्
समग्रन्थ्यध्वम्
सङ्ग्रन्थेध्वम् / संग्रन्थेध्वम्
सङ्ग्रन्थ्येध्वम् / संग्रन्थ्येध्वम्
सङ्ग्रन्थिषीध्वम् / संग्रन्थिषीध्वम्
सङ्ग्रन्थिषीध्वम् / संग्रन्थिषीध्वम्
समग्रन्थिढ्वम्
समग्रन्थिढ्वम्
समग्रन्थिष्यध्वम्
समग्रन्थिष्यध्वम्
उत्तम  एकवचनम्
सङ्ग्रन्थे / संग्रन्थे
सङ्ग्रन्थ्ये / संग्रन्थ्ये
सञ्जग्रन्थे / संजग्रन्थे
सञ्जग्रन्थे / संजग्रन्थे
सङ्ग्रन्थिताहे / संग्रन्थिताहे
सङ्ग्रन्थिताहे / संग्रन्थिताहे
सङ्ग्रन्थिष्ये / संग्रन्थिष्ये
सङ्ग्रन्थिष्ये / संग्रन्थिष्ये
सङ्ग्रन्थै / संग्रन्थै
सङ्ग्रन्थ्यै / संग्रन्थ्यै
समग्रन्थे
समग्रन्थ्ये
सङ्ग्रन्थेय / संग्रन्थेय
सङ्ग्रन्थ्येय / संग्रन्थ्येय
सङ्ग्रन्थिषीय / संग्रन्थिषीय
सङ्ग्रन्थिषीय / संग्रन्थिषीय
समग्रन्थिषि
समग्रन्थिषि
समग्रन्थिष्ये
समग्रन्थिष्ये
उत्तम  द्विवचनम्
सङ्ग्रन्थावहे / संग्रन्थावहे
सङ्ग्रन्थ्यावहे / संग्रन्थ्यावहे
सञ्जग्रन्थिवहे / संजग्रन्थिवहे
सञ्जग्रन्थिवहे / संजग्रन्थिवहे
सङ्ग्रन्थितास्वहे / संग्रन्थितास्वहे
सङ्ग्रन्थितास्वहे / संग्रन्थितास्वहे
सङ्ग्रन्थिष्यावहे / संग्रन्थिष्यावहे
सङ्ग्रन्थिष्यावहे / संग्रन्थिष्यावहे
सङ्ग्रन्थावहै / संग्रन्थावहै
सङ्ग्रन्थ्यावहै / संग्रन्थ्यावहै
समग्रन्थावहि
समग्रन्थ्यावहि
सङ्ग्रन्थेवहि / संग्रन्थेवहि
सङ्ग्रन्थ्येवहि / संग्रन्थ्येवहि
सङ्ग्रन्थिषीवहि / संग्रन्थिषीवहि
सङ्ग्रन्थिषीवहि / संग्रन्थिषीवहि
समग्रन्थिष्वहि
समग्रन्थिष्वहि
समग्रन्थिष्यावहि
समग्रन्थिष्यावहि
उत्तम  बहुवचनम्
सङ्ग्रन्थामहे / संग्रन्थामहे
सङ्ग्रन्थ्यामहे / संग्रन्थ्यामहे
सञ्जग्रन्थिमहे / संजग्रन्थिमहे
सञ्जग्रन्थिमहे / संजग्रन्थिमहे
सङ्ग्रन्थितास्महे / संग्रन्थितास्महे
सङ्ग्रन्थितास्महे / संग्रन्थितास्महे
सङ्ग्रन्थिष्यामहे / संग्रन्थिष्यामहे
सङ्ग्रन्थिष्यामहे / संग्रन्थिष्यामहे
सङ्ग्रन्थामहै / संग्रन्थामहै
सङ्ग्रन्थ्यामहै / संग्रन्थ्यामहै
समग्रन्थामहि
समग्रन्थ्यामहि
सङ्ग्रन्थेमहि / संग्रन्थेमहि
सङ्ग्रन्थ्येमहि / संग्रन्थ्येमहि
सङ्ग्रन्थिषीमहि / संग्रन्थिषीमहि
सङ्ग्रन्थिषीमहि / संग्रन्थिषीमहि
समग्रन्थिष्महि
समग्रन्थिष्महि
समग्रन्थिष्यामहि
समग्रन्थिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
सङ्ग्रन्थते / संग्रन्थते
सङ्ग्रन्थ्यते / संग्रन्थ्यते
सञ्जग्रन्थे / संजग्रन्थे
सञ्जग्रन्थे / संजग्रन्थे
सङ्ग्रन्थिता / संग्रन्थिता
सङ्ग्रन्थिता / संग्रन्थिता
सङ्ग्रन्थिष्यते / संग्रन्थिष्यते
सङ्ग्रन्थिष्यते / संग्रन्थिष्यते
सङ्ग्रन्थताम् / संग्रन्थताम्
सङ्ग्रन्थ्यताम् / संग्रन्थ्यताम्
सङ्ग्रन्थेत / संग्रन्थेत
सङ्ग्रन्थ्येत / संग्रन्थ्येत
सङ्ग्रन्थिषीष्ट / संग्रन्थिषीष्ट
सङ्ग्रन्थिषीष्ट / संग्रन्थिषीष्ट
प्रथमा  द्विवचनम्
सङ्ग्रन्थेते / संग्रन्थेते
सङ्ग्रन्थ्येते / संग्रन्थ्येते
सञ्जग्रन्थाते / संजग्रन्थाते
सञ्जग्रन्थाते / संजग्रन्थाते
सङ्ग्रन्थितारौ / संग्रन्थितारौ
सङ्ग्रन्थितारौ / संग्रन्थितारौ
सङ्ग्रन्थिष्येते / संग्रन्थिष्येते
सङ्ग्रन्थिष्येते / संग्रन्थिष्येते
सङ्ग्रन्थेताम् / संग्रन्थेताम्
सङ्ग्रन्थ्येताम् / संग्रन्थ्येताम्
सङ्ग्रन्थेयाताम् / संग्रन्थेयाताम्
सङ्ग्रन्थ्येयाताम् / संग्रन्थ्येयाताम्
सङ्ग्रन्थिषीयास्ताम् / संग्रन्थिषीयास्ताम्
सङ्ग्रन्थिषीयास्ताम् / संग्रन्थिषीयास्ताम्
प्रथमा  बहुवचनम्
सङ्ग्रन्थन्ते / संग्रन्थन्ते
सङ्ग्रन्थ्यन्ते / संग्रन्थ्यन्ते
सञ्जग्रन्थिरे / संजग्रन्थिरे
सञ्जग्रन्थिरे / संजग्रन्थिरे
सङ्ग्रन्थितारः / संग्रन्थितारः
सङ्ग्रन्थितारः / संग्रन्थितारः
सङ्ग्रन्थिष्यन्ते / संग्रन्थिष्यन्ते
सङ्ग्रन्थिष्यन्ते / संग्रन्थिष्यन्ते
सङ्ग्रन्थन्ताम् / संग्रन्थन्ताम्
सङ्ग्रन्थ्यन्ताम् / संग्रन्थ्यन्ताम्
सङ्ग्रन्थेरन् / संग्रन्थेरन्
सङ्ग्रन्थ्येरन् / संग्रन्थ्येरन्
सङ्ग्रन्थिषीरन् / संग्रन्थिषीरन्
सङ्ग्रन्थिषीरन् / संग्रन्थिषीरन्
मध्यम पुरुषः  एकवचनम्
सङ्ग्रन्थसे / संग्रन्थसे
सङ्ग्रन्थ्यसे / संग्रन्थ्यसे
सञ्जग्रन्थिषे / संजग्रन्थिषे
सञ्जग्रन्थिषे / संजग्रन्थिषे
सङ्ग्रन्थितासे / संग्रन्थितासे
सङ्ग्रन्थितासे / संग्रन्थितासे
सङ्ग्रन्थिष्यसे / संग्रन्थिष्यसे
सङ्ग्रन्थिष्यसे / संग्रन्थिष्यसे
सङ्ग्रन्थस्व / संग्रन्थस्व
सङ्ग्रन्थ्यस्व / संग्रन्थ्यस्व
सङ्ग्रन्थेथाः / संग्रन्थेथाः
सङ्ग्रन्थ्येथाः / संग्रन्थ्येथाः
सङ्ग्रन्थिषीष्ठाः / संग्रन्थिषीष्ठाः
सङ्ग्रन्थिषीष्ठाः / संग्रन्थिषीष्ठाः
मध्यम पुरुषः  द्विवचनम्
सङ्ग्रन्थेथे / संग्रन्थेथे
सङ्ग्रन्थ्येथे / संग्रन्थ्येथे
सञ्जग्रन्थाथे / संजग्रन्थाथे
सञ्जग्रन्थाथे / संजग्रन्थाथे
सङ्ग्रन्थितासाथे / संग्रन्थितासाथे
सङ्ग्रन्थितासाथे / संग्रन्थितासाथे
सङ्ग्रन्थिष्येथे / संग्रन्थिष्येथे
सङ्ग्रन्थिष्येथे / संग्रन्थिष्येथे
सङ्ग्रन्थेथाम् / संग्रन्थेथाम्
सङ्ग्रन्थ्येथाम् / संग्रन्थ्येथाम्
सङ्ग्रन्थेयाथाम् / संग्रन्थेयाथाम्
सङ्ग्रन्थ्येयाथाम् / संग्रन्थ्येयाथाम्
सङ्ग्रन्थिषीयास्थाम् / संग्रन्थिषीयास्थाम्
सङ्ग्रन्थिषीयास्थाम् / संग्रन्थिषीयास्थाम्
मध्यम पुरुषः  बहुवचनम्
सङ्ग्रन्थध्वे / संग्रन्थध्वे
सङ्ग्रन्थ्यध्वे / संग्रन्थ्यध्वे
सञ्जग्रन्थिध्वे / संजग्रन्थिध्वे
सञ्जग्रन्थिध्वे / संजग्रन्थिध्वे
सङ्ग्रन्थिताध्वे / संग्रन्थिताध्वे
सङ्ग्रन्थिताध्वे / संग्रन्थिताध्वे
सङ्ग्रन्थिष्यध्वे / संग्रन्थिष्यध्वे
सङ्ग्रन्थिष्यध्वे / संग्रन्थिष्यध्वे
सङ्ग्रन्थध्वम् / संग्रन्थध्वम्
सङ्ग्रन्थ्यध्वम् / संग्रन्थ्यध्वम्
सङ्ग्रन्थेध्वम् / संग्रन्थेध्वम्
सङ्ग्रन्थ्येध्वम् / संग्रन्थ्येध्वम्
सङ्ग्रन्थिषीध्वम् / संग्रन्थिषीध्वम्
सङ्ग्रन्थिषीध्वम् / संग्रन्थिषीध्वम्
उत्तम पुरुषः  एकवचनम्
सङ्ग्रन्थे / संग्रन्थे
सङ्ग्रन्थ्ये / संग्रन्थ्ये
सञ्जग्रन्थे / संजग्रन्थे
सञ्जग्रन्थे / संजग्रन्थे
सङ्ग्रन्थिताहे / संग्रन्थिताहे
सङ्ग्रन्थिताहे / संग्रन्थिताहे
सङ्ग्रन्थिष्ये / संग्रन्थिष्ये
सङ्ग्रन्थिष्ये / संग्रन्थिष्ये
सङ्ग्रन्थै / संग्रन्थै
सङ्ग्रन्थ्यै / संग्रन्थ्यै
सङ्ग्रन्थेय / संग्रन्थेय
सङ्ग्रन्थ्येय / संग्रन्थ्येय
सङ्ग्रन्थिषीय / संग्रन्थिषीय
सङ्ग्रन्थिषीय / संग्रन्थिषीय
उत्तम पुरुषः  द्विवचनम्
सङ्ग्रन्थावहे / संग्रन्थावहे
सङ्ग्रन्थ्यावहे / संग्रन्थ्यावहे
सञ्जग्रन्थिवहे / संजग्रन्थिवहे
सञ्जग्रन्थिवहे / संजग्रन्थिवहे
सङ्ग्रन्थितास्वहे / संग्रन्थितास्वहे
सङ्ग्रन्थितास्वहे / संग्रन्थितास्वहे
सङ्ग्रन्थिष्यावहे / संग्रन्थिष्यावहे
सङ्ग्रन्थिष्यावहे / संग्रन्थिष्यावहे
सङ्ग्रन्थावहै / संग्रन्थावहै
सङ्ग्रन्थ्यावहै / संग्रन्थ्यावहै
सङ्ग्रन्थेवहि / संग्रन्थेवहि
सङ्ग्रन्थ्येवहि / संग्रन्थ्येवहि
सङ्ग्रन्थिषीवहि / संग्रन्थिषीवहि
सङ्ग्रन्थिषीवहि / संग्रन्थिषीवहि
उत्तम पुरुषः  बहुवचनम्
सङ्ग्रन्थामहे / संग्रन्थामहे
सङ्ग्रन्थ्यामहे / संग्रन्थ्यामहे
सञ्जग्रन्थिमहे / संजग्रन्थिमहे
सञ्जग्रन्थिमहे / संजग्रन्थिमहे
सङ्ग्रन्थितास्महे / संग्रन्थितास्महे
सङ्ग्रन्थितास्महे / संग्रन्थितास्महे
सङ्ग्रन्थिष्यामहे / संग्रन्थिष्यामहे
सङ्ग्रन्थिष्यामहे / संग्रन्थिष्यामहे
सङ्ग्रन्थामहै / संग्रन्थामहै
सङ्ग्रन्थ्यामहै / संग्रन्थ्यामहै
सङ्ग्रन्थेमहि / संग्रन्थेमहि
सङ्ग्रन्थ्येमहि / संग्रन्थ्येमहि
सङ्ग्रन्थिषीमहि / संग्रन्थिषीमहि
सङ्ग्रन्थिषीमहि / संग्रन्थिषीमहि