सम् + खद् - खदँ - स्थैर्ये हिंसायां च भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
सङ्खदति / संखदति
सङ्खद्यते / संखद्यते
सञ्चखाद / संचखाद
सञ्चखदे / संचखदे
सङ्खदिता / संखदिता
सङ्खदिता / संखदिता
सङ्खदिष्यति / संखदिष्यति
सङ्खदिष्यते / संखदिष्यते
सङ्खदतात् / संखदतात् / सङ्खदताद् / संखदताद् / सङ्खदतु / संखदतु
सङ्खद्यताम् / संखद्यताम्
समखदत् / समखदद्
समखद्यत
सङ्खदेत् / संखदेत् / सङ्खदेद् / संखदेद्
सङ्खद्येत / संखद्येत
सङ्खद्यात् / संखद्यात् / सङ्खद्याद् / संखद्याद्
सङ्खदिषीष्ट / संखदिषीष्ट
समखादीत् / समखादीद् / समखदीत् / समखदीद्
समखादि
समखदिष्यत् / समखदिष्यद्
समखदिष्यत
प्रथम  द्विवचनम्
सङ्खदतः / संखदतः
सङ्खद्येते / संखद्येते
सञ्चखदतुः / संचखदतुः
सञ्चखदाते / संचखदाते
सङ्खदितारौ / संखदितारौ
सङ्खदितारौ / संखदितारौ
सङ्खदिष्यतः / संखदिष्यतः
सङ्खदिष्येते / संखदिष्येते
सङ्खदताम् / संखदताम्
सङ्खद्येताम् / संखद्येताम्
समखदताम्
समखद्येताम्
सङ्खदेताम् / संखदेताम्
सङ्खद्येयाताम् / संखद्येयाताम्
सङ्खद्यास्ताम् / संखद्यास्ताम्
सङ्खदिषीयास्ताम् / संखदिषीयास्ताम्
समखादिष्टाम् / समखदिष्टाम्
समखदिषाताम्
समखदिष्यताम्
समखदिष्येताम्
प्रथम  बहुवचनम्
सङ्खदन्ति / संखदन्ति
सङ्खद्यन्ते / संखद्यन्ते
सञ्चखदुः / संचखदुः
सञ्चखदिरे / संचखदिरे
सङ्खदितारः / संखदितारः
सङ्खदितारः / संखदितारः
सङ्खदिष्यन्ति / संखदिष्यन्ति
सङ्खदिष्यन्ते / संखदिष्यन्ते
सङ्खदन्तु / संखदन्तु
सङ्खद्यन्ताम् / संखद्यन्ताम्
समखदन्
समखद्यन्त
सङ्खदेयुः / संखदेयुः
सङ्खद्येरन् / संखद्येरन्
सङ्खद्यासुः / संखद्यासुः
सङ्खदिषीरन् / संखदिषीरन्
समखादिषुः / समखदिषुः
समखदिषत
समखदिष्यन्
समखदिष्यन्त
मध्यम  एकवचनम्
सङ्खदसि / संखदसि
सङ्खद्यसे / संखद्यसे
सञ्चखदिथ / संचखदिथ
सञ्चखदिषे / संचखदिषे
सङ्खदितासि / संखदितासि
सङ्खदितासे / संखदितासे
सङ्खदिष्यसि / संखदिष्यसि
सङ्खदिष्यसे / संखदिष्यसे
सङ्खदतात् / संखदतात् / सङ्खदताद् / संखदताद् / सङ्खद / संखद
सङ्खद्यस्व / संखद्यस्व
समखदः
समखद्यथाः
सङ्खदेः / संखदेः
सङ्खद्येथाः / संखद्येथाः
सङ्खद्याः / संखद्याः
सङ्खदिषीष्ठाः / संखदिषीष्ठाः
समखादीः / समखदीः
समखदिष्ठाः
समखदिष्यः
समखदिष्यथाः
मध्यम  द्विवचनम्
सङ्खदथः / संखदथः
सङ्खद्येथे / संखद्येथे
सञ्चखदथुः / संचखदथुः
सञ्चखदाथे / संचखदाथे
सङ्खदितास्थः / संखदितास्थः
सङ्खदितासाथे / संखदितासाथे
सङ्खदिष्यथः / संखदिष्यथः
सङ्खदिष्येथे / संखदिष्येथे
सङ्खदतम् / संखदतम्
सङ्खद्येथाम् / संखद्येथाम्
समखदतम्
समखद्येथाम्
सङ्खदेतम् / संखदेतम्
सङ्खद्येयाथाम् / संखद्येयाथाम्
सङ्खद्यास्तम् / संखद्यास्तम्
सङ्खदिषीयास्थाम् / संखदिषीयास्थाम्
समखादिष्टम् / समखदिष्टम्
समखदिषाथाम्
समखदिष्यतम्
समखदिष्येथाम्
मध्यम  बहुवचनम्
सङ्खदथ / संखदथ
सङ्खद्यध्वे / संखद्यध्वे
सञ्चखद / संचखद
सञ्चखदिध्वे / संचखदिध्वे
सङ्खदितास्थ / संखदितास्थ
सङ्खदिताध्वे / संखदिताध्वे
सङ्खदिष्यथ / संखदिष्यथ
सङ्खदिष्यध्वे / संखदिष्यध्वे
सङ्खदत / संखदत
सङ्खद्यध्वम् / संखद्यध्वम्
समखदत
समखद्यध्वम्
सङ्खदेत / संखदेत
सङ्खद्येध्वम् / संखद्येध्वम्
सङ्खद्यास्त / संखद्यास्त
सङ्खदिषीध्वम् / संखदिषीध्वम्
समखादिष्ट / समखदिष्ट
समखदिढ्वम्
समखदिष्यत
समखदिष्यध्वम्
उत्तम  एकवचनम्
सङ्खदामि / संखदामि
सङ्खद्ये / संखद्ये
सञ्चखद / संचखद / सञ्चखाद / संचखाद
सञ्चखदे / संचखदे
सङ्खदितास्मि / संखदितास्मि
सङ्खदिताहे / संखदिताहे
सङ्खदिष्यामि / संखदिष्यामि
सङ्खदिष्ये / संखदिष्ये
सङ्खदानि / संखदानि
सङ्खद्यै / संखद्यै
समखदम्
समखद्ये
सङ्खदेयम् / संखदेयम्
सङ्खद्येय / संखद्येय
सङ्खद्यासम् / संखद्यासम्
सङ्खदिषीय / संखदिषीय
समखादिषम् / समखदिषम्
समखदिषि
समखदिष्यम्
समखदिष्ये
उत्तम  द्विवचनम्
सङ्खदावः / संखदावः
सङ्खद्यावहे / संखद्यावहे
सञ्चखदिव / संचखदिव
सञ्चखदिवहे / संचखदिवहे
सङ्खदितास्वः / संखदितास्वः
सङ्खदितास्वहे / संखदितास्वहे
सङ्खदिष्यावः / संखदिष्यावः
सङ्खदिष्यावहे / संखदिष्यावहे
सङ्खदाव / संखदाव
सङ्खद्यावहै / संखद्यावहै
समखदाव
समखद्यावहि
सङ्खदेव / संखदेव
सङ्खद्येवहि / संखद्येवहि
सङ्खद्यास्व / संखद्यास्व
सङ्खदिषीवहि / संखदिषीवहि
समखादिष्व / समखदिष्व
समखदिष्वहि
समखदिष्याव
समखदिष्यावहि
उत्तम  बहुवचनम्
सङ्खदामः / संखदामः
सङ्खद्यामहे / संखद्यामहे
सञ्चखदिम / संचखदिम
सञ्चखदिमहे / संचखदिमहे
सङ्खदितास्मः / संखदितास्मः
सङ्खदितास्महे / संखदितास्महे
सङ्खदिष्यामः / संखदिष्यामः
सङ्खदिष्यामहे / संखदिष्यामहे
सङ्खदाम / संखदाम
सङ्खद्यामहै / संखद्यामहै
समखदाम
समखद्यामहि
सङ्खदेम / संखदेम
सङ्खद्येमहि / संखद्येमहि
सङ्खद्यास्म / संखद्यास्म
सङ्खदिषीमहि / संखदिषीमहि
समखादिष्म / समखदिष्म
समखदिष्महि
समखदिष्याम
समखदिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
सङ्खद्यते / संखद्यते
सङ्खदिता / संखदिता
सङ्खदिता / संखदिता
सङ्खदिष्यति / संखदिष्यति
सङ्खदिष्यते / संखदिष्यते
सङ्खदतात् / संखदतात् / सङ्खदताद् / संखदताद् / सङ्खदतु / संखदतु
सङ्खद्यताम् / संखद्यताम्
सङ्खदेत् / संखदेत् / सङ्खदेद् / संखदेद्
सङ्खद्येत / संखद्येत
सङ्खद्यात् / संखद्यात् / सङ्खद्याद् / संखद्याद्
सङ्खदिषीष्ट / संखदिषीष्ट
समखादीत् / समखादीद् / समखदीत् / समखदीद्
समखदिष्यत् / समखदिष्यद्
प्रथमा  द्विवचनम्
सङ्खद्येते / संखद्येते
सञ्चखदतुः / संचखदतुः
सञ्चखदाते / संचखदाते
सङ्खदितारौ / संखदितारौ
सङ्खदितारौ / संखदितारौ
सङ्खदिष्यतः / संखदिष्यतः
सङ्खदिष्येते / संखदिष्येते
सङ्खदताम् / संखदताम्
सङ्खद्येताम् / संखद्येताम्
सङ्खदेताम् / संखदेताम्
सङ्खद्येयाताम् / संखद्येयाताम्
सङ्खद्यास्ताम् / संखद्यास्ताम्
सङ्खदिषीयास्ताम् / संखदिषीयास्ताम्
समखादिष्टाम् / समखदिष्टाम्
प्रथमा  बहुवचनम्
सङ्खदन्ति / संखदन्ति
सङ्खद्यन्ते / संखद्यन्ते
सञ्चखदुः / संचखदुः
सञ्चखदिरे / संचखदिरे
सङ्खदितारः / संखदितारः
सङ्खदितारः / संखदितारः
सङ्खदिष्यन्ति / संखदिष्यन्ति
सङ्खदिष्यन्ते / संखदिष्यन्ते
सङ्खदन्तु / संखदन्तु
सङ्खद्यन्ताम् / संखद्यन्ताम्
सङ्खदेयुः / संखदेयुः
सङ्खद्येरन् / संखद्येरन्
सङ्खद्यासुः / संखद्यासुः
सङ्खदिषीरन् / संखदिषीरन्
समखादिषुः / समखदिषुः
मध्यम पुरुषः  एकवचनम्
सङ्खद्यसे / संखद्यसे
सञ्चखदिथ / संचखदिथ
सञ्चखदिषे / संचखदिषे
सङ्खदितासि / संखदितासि
सङ्खदितासे / संखदितासे
सङ्खदिष्यसि / संखदिष्यसि
सङ्खदिष्यसे / संखदिष्यसे
सङ्खदतात् / संखदतात् / सङ्खदताद् / संखदताद् / सङ्खद / संखद
सङ्खद्यस्व / संखद्यस्व
सङ्खद्येथाः / संखद्येथाः
सङ्खदिषीष्ठाः / संखदिषीष्ठाः
मध्यम पुरुषः  द्विवचनम्
सङ्खद्येथे / संखद्येथे
सञ्चखदथुः / संचखदथुः
सञ्चखदाथे / संचखदाथे
सङ्खदितास्थः / संखदितास्थः
सङ्खदितासाथे / संखदितासाथे
सङ्खदिष्यथः / संखदिष्यथः
सङ्खदिष्येथे / संखदिष्येथे
सङ्खदतम् / संखदतम्
सङ्खद्येथाम् / संखद्येथाम्
सङ्खदेतम् / संखदेतम्
सङ्खद्येयाथाम् / संखद्येयाथाम्
सङ्खद्यास्तम् / संखद्यास्तम्
सङ्खदिषीयास्थाम् / संखदिषीयास्थाम्
समखादिष्टम् / समखदिष्टम्
मध्यम पुरुषः  बहुवचनम्
सङ्खद्यध्वे / संखद्यध्वे
सञ्चखदिध्वे / संचखदिध्वे
सङ्खदितास्थ / संखदितास्थ
सङ्खदिताध्वे / संखदिताध्वे
सङ्खदिष्यथ / संखदिष्यथ
सङ्खदिष्यध्वे / संखदिष्यध्वे
सङ्खद्यध्वम् / संखद्यध्वम्
सङ्खद्येध्वम् / संखद्येध्वम्
सङ्खद्यास्त / संखद्यास्त
सङ्खदिषीध्वम् / संखदिषीध्वम्
समखादिष्ट / समखदिष्ट
उत्तम पुरुषः  एकवचनम्
सङ्खदामि / संखदामि
सङ्खद्ये / संखद्ये
सञ्चखद / संचखद / सञ्चखाद / संचखाद
सङ्खदितास्मि / संखदितास्मि
सङ्खदिताहे / संखदिताहे
सङ्खदिष्यामि / संखदिष्यामि
सङ्खदिष्ये / संखदिष्ये
सङ्खदानि / संखदानि
सङ्खद्यै / संखद्यै
सङ्खदेयम् / संखदेयम्
सङ्खद्येय / संखद्येय
सङ्खद्यासम् / संखद्यासम्
समखादिषम् / समखदिषम्
उत्तम पुरुषः  द्विवचनम्
सङ्खदावः / संखदावः
सङ्खद्यावहे / संखद्यावहे
सञ्चखदिव / संचखदिव
सञ्चखदिवहे / संचखदिवहे
सङ्खदितास्वः / संखदितास्वः
सङ्खदितास्वहे / संखदितास्वहे
सङ्खदिष्यावः / संखदिष्यावः
सङ्खदिष्यावहे / संखदिष्यावहे
सङ्खद्यावहै / संखद्यावहै
सङ्खद्येवहि / संखद्येवहि
सङ्खद्यास्व / संखद्यास्व
सङ्खदिषीवहि / संखदिषीवहि
समखादिष्व / समखदिष्व
उत्तम पुरुषः  बहुवचनम्
सङ्खदामः / संखदामः
सङ्खद्यामहे / संखद्यामहे
सञ्चखदिम / संचखदिम
सञ्चखदिमहे / संचखदिमहे
सङ्खदितास्मः / संखदितास्मः
सङ्खदितास्महे / संखदितास्महे
सङ्खदिष्यामः / संखदिष्यामः
सङ्खदिष्यामहे / संखदिष्यामहे
सङ्खद्यामहै / संखद्यामहै
सङ्खद्येमहि / संखद्येमहि
सङ्खद्यास्म / संखद्यास्म
सङ्खदिषीमहि / संखदिषीमहि
समखादिष्म / समखदिष्म