सम् + इङ्ख् - इखिँ - गत्यर्थः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
समिङ्खति
समिङ्ख्यते
समीङ्ख
समीङ्खे
समिङ्खिता
समिङ्खिता
समिङ्खिष्यति
समिङ्खिष्यते
समिङ्खतात् / समिङ्खताद् / समिङ्खतु
समिङ्ख्यताम्
समैङ्खत् / समैङ्खद्
समैङ्ख्यत
समिङ्खेत् / समिङ्खेद्
समिङ्ख्येत
समिङ्ख्यात् / समिङ्ख्याद्
समिङ्खिषीष्ट
समैङ्खीत् / समैङ्खीद्
समैङ्खि
समैङ्खिष्यत् / समैङ्खिष्यद्
समैङ्खिष्यत
प्रथम  द्विवचनम्
समिङ्खतः
समिङ्ख्येते
समीङ्खतुः
समीङ्खाते
समिङ्खितारौ
समिङ्खितारौ
समिङ्खिष्यतः
समिङ्खिष्येते
समिङ्खताम्
समिङ्ख्येताम्
समैङ्खताम्
समैङ्ख्येताम्
समिङ्खेताम्
समिङ्ख्येयाताम्
समिङ्ख्यास्ताम्
समिङ्खिषीयास्ताम्
समैङ्खिष्टाम्
समैङ्खिषाताम्
समैङ्खिष्यताम्
समैङ्खिष्येताम्
प्रथम  बहुवचनम्
समिङ्खन्ति
समिङ्ख्यन्ते
समीङ्खुः
समीङ्खिरे
समिङ्खितारः
समिङ्खितारः
समिङ्खिष्यन्ति
समिङ्खिष्यन्ते
समिङ्खन्तु
समिङ्ख्यन्ताम्
समैङ्खन्
समैङ्ख्यन्त
समिङ्खेयुः
समिङ्ख्येरन्
समिङ्ख्यासुः
समिङ्खिषीरन्
समैङ्खिषुः
समैङ्खिषत
समैङ्खिष्यन्
समैङ्खिष्यन्त
मध्यम  एकवचनम्
समिङ्खसि
समिङ्ख्यसे
समीङ्खिथ
समीङ्खिषे
समिङ्खितासि
समिङ्खितासे
समिङ्खिष्यसि
समिङ्खिष्यसे
समिङ्खतात् / समिङ्खताद् / समिङ्ख
समिङ्ख्यस्व
समैङ्खः
समैङ्ख्यथाः
समिङ्खेः
समिङ्ख्येथाः
समिङ्ख्याः
समिङ्खिषीष्ठाः
समैङ्खीः
समैङ्खिष्ठाः
समैङ्खिष्यः
समैङ्खिष्यथाः
मध्यम  द्विवचनम्
समिङ्खथः
समिङ्ख्येथे
समीङ्खथुः
समीङ्खाथे
समिङ्खितास्थः
समिङ्खितासाथे
समिङ्खिष्यथः
समिङ्खिष्येथे
समिङ्खतम्
समिङ्ख्येथाम्
समैङ्खतम्
समैङ्ख्येथाम्
समिङ्खेतम्
समिङ्ख्येयाथाम्
समिङ्ख्यास्तम्
समिङ्खिषीयास्थाम्
समैङ्खिष्टम्
समैङ्खिषाथाम्
समैङ्खिष्यतम्
समैङ्खिष्येथाम्
मध्यम  बहुवचनम्
समिङ्खथ
समिङ्ख्यध्वे
समीङ्ख
समीङ्खिध्वे
समिङ्खितास्थ
समिङ्खिताध्वे
समिङ्खिष्यथ
समिङ्खिष्यध्वे
समिङ्खत
समिङ्ख्यध्वम्
समैङ्खत
समैङ्ख्यध्वम्
समिङ्खेत
समिङ्ख्येध्वम्
समिङ्ख्यास्त
समिङ्खिषीध्वम्
समैङ्खिष्ट
समैङ्खिढ्वम्
समैङ्खिष्यत
समैङ्खिष्यध्वम्
उत्तम  एकवचनम्
समिङ्खामि
समिङ्ख्ये
समीङ्ख
समीङ्खे
समिङ्खितास्मि
समिङ्खिताहे
समिङ्खिष्यामि
समिङ्खिष्ये
समिङ्खानि
समिङ्ख्यै
समैङ्खम्
समैङ्ख्ये
समिङ्खेयम्
समिङ्ख्येय
समिङ्ख्यासम्
समिङ्खिषीय
समैङ्खिषम्
समैङ्खिषि
समैङ्खिष्यम्
समैङ्खिष्ये
उत्तम  द्विवचनम्
समिङ्खावः
समिङ्ख्यावहे
समीङ्खिव
समीङ्खिवहे
समिङ्खितास्वः
समिङ्खितास्वहे
समिङ्खिष्यावः
समिङ्खिष्यावहे
समिङ्खाव
समिङ्ख्यावहै
समैङ्खाव
समैङ्ख्यावहि
समिङ्खेव
समिङ्ख्येवहि
समिङ्ख्यास्व
समिङ्खिषीवहि
समैङ्खिष्व
समैङ्खिष्वहि
समैङ्खिष्याव
समैङ्खिष्यावहि
उत्तम  बहुवचनम्
समिङ्खामः
समिङ्ख्यामहे
समीङ्खिम
समीङ्खिमहे
समिङ्खितास्मः
समिङ्खितास्महे
समिङ्खिष्यामः
समिङ्खिष्यामहे
समिङ्खाम
समिङ्ख्यामहै
समैङ्खाम
समैङ्ख्यामहि
समिङ्खेम
समिङ्ख्येमहि
समिङ्ख्यास्म
समिङ्खिषीमहि
समैङ्खिष्म
समैङ्खिष्महि
समैङ्खिष्याम
समैङ्खिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
समिङ्खतात् / समिङ्खताद् / समिङ्खतु
समैङ्खत् / समैङ्खद्
समिङ्खेत् / समिङ्खेद्
समिङ्ख्यात् / समिङ्ख्याद्
समैङ्खीत् / समैङ्खीद्
समैङ्खिष्यत् / समैङ्खिष्यद्
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
समिङ्खतात् / समिङ्खताद् / समिङ्ख
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्