सन् - षनँ - सम्भक्तौ भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
सनति
सायते / सन्यते
ससान
सेने
सनिता
सनिता
सनिष्यति
सनिष्यते
सनतात् / सनताद् / सनतु
सायताम् / सन्यताम्
असनत् / असनद्
असायत / असन्यत
सनेत् / सनेद्
सायेत / सन्येत
सायात् / सायाद् / सन्यात् / सन्याद्
सनिषीष्ट
असानीत् / असानीद् / असनीत् / असनीद्
असानि
असनिष्यत् / असनिष्यद्
असनिष्यत
प्रथम  द्विवचनम्
सनतः
सायेते / सन्येते
सेनतुः
सेनाते
सनितारौ
सनितारौ
सनिष्यतः
सनिष्येते
सनताम्
सायेताम् / सन्येताम्
असनताम्
असायेताम् / असन्येताम्
सनेताम्
सायेयाताम् / सन्येयाताम्
सायास्ताम् / सन्यास्ताम्
सनिषीयास्ताम्
असानिष्टाम् / असनिष्टाम्
असनिषाताम्
असनिष्यताम्
असनिष्येताम्
प्रथम  बहुवचनम्
सनन्ति
सायन्ते / सन्यन्ते
सेनुः
सेनिरे
सनितारः
सनितारः
सनिष्यन्ति
सनिष्यन्ते
सनन्तु
सायन्ताम् / सन्यन्ताम्
असनन्
असायन्त / असन्यन्त
सनेयुः
सायेरन् / सन्येरन्
सायासुः / सन्यासुः
सनिषीरन्
असानिषुः / असनिषुः
असनिषत
असनिष्यन्
असनिष्यन्त
मध्यम  एकवचनम्
सनसि
सायसे / सन्यसे
सेनिथ
सेनिषे
सनितासि
सनितासे
सनिष्यसि
सनिष्यसे
सनतात् / सनताद् / सन
सायस्व / सन्यस्व
असनः
असायथाः / असन्यथाः
सनेः
सायेथाः / सन्येथाः
सायाः / सन्याः
सनिषीष्ठाः
असानीः / असनीः
असनिष्ठाः
असनिष्यः
असनिष्यथाः
मध्यम  द्विवचनम्
सनथः
सायेथे / सन्येथे
सेनथुः
सेनाथे
सनितास्थः
सनितासाथे
सनिष्यथः
सनिष्येथे
सनतम्
सायेथाम् / सन्येथाम्
असनतम्
असायेथाम् / असन्येथाम्
सनेतम्
सायेयाथाम् / सन्येयाथाम्
सायास्तम् / सन्यास्तम्
सनिषीयास्थाम्
असानिष्टम् / असनिष्टम्
असनिषाथाम्
असनिष्यतम्
असनिष्येथाम्
मध्यम  बहुवचनम्
सनथ
सायध्वे / सन्यध्वे
सेन
सेनिध्वे
सनितास्थ
सनिताध्वे
सनिष्यथ
सनिष्यध्वे
सनत
सायध्वम् / सन्यध्वम्
असनत
असायध्वम् / असन्यध्वम्
सनेत
सायेध्वम् / सन्येध्वम्
सायास्त / सन्यास्त
सनिषीध्वम्
असानिष्ट / असनिष्ट
असनिढ्वम्
असनिष्यत
असनिष्यध्वम्
उत्तम  एकवचनम्
सनामि
साये / सन्ये
ससन / ससान
सेने
सनितास्मि
सनिताहे
सनिष्यामि
सनिष्ये
सनानि
सायै / सन्यै
असनम्
असाये / असन्ये
सनेयम्
सायेय / सन्येय
सायासम् / सन्यासम्
सनिषीय
असानिषम् / असनिषम्
असनिषि
असनिष्यम्
असनिष्ये
उत्तम  द्विवचनम्
सनावः
सायावहे / सन्यावहे
सेनिव
सेनिवहे
सनितास्वः
सनितास्वहे
सनिष्यावः
सनिष्यावहे
सनाव
सायावहै / सन्यावहै
असनाव
असायावहि / असन्यावहि
सनेव
सायेवहि / सन्येवहि
सायास्व / सन्यास्व
सनिषीवहि
असानिष्व / असनिष्व
असनिष्वहि
असनिष्याव
असनिष्यावहि
उत्तम  बहुवचनम्
सनामः
सायामहे / सन्यामहे
सेनिम
सेनिमहे
सनितास्मः
सनितास्महे
सनिष्यामः
सनिष्यामहे
सनाम
सायामहै / सन्यामहै
असनाम
असायामहि / असन्यामहि
सनेम
सायेमहि / सन्येमहि
सायास्म / सन्यास्म
सनिषीमहि
असानिष्म / असनिष्म
असनिष्महि
असनिष्याम
असनिष्यामहि
प्रथम पुरुषः  एकवचनम्
सायते / सन्यते
सनतात् / सनताद् / सनतु
सायताम् / सन्यताम्
असायत / असन्यत
सायात् / सायाद् / सन्यात् / सन्याद्
असानीत् / असानीद् / असनीत् / असनीद्
असनिष्यत् / असनिष्यद्
प्रथमा  द्विवचनम्
सायेते / सन्येते
सायेताम् / सन्येताम्
असायेताम् / असन्येताम्
सायेयाताम् / सन्येयाताम्
सायास्ताम् / सन्यास्ताम्
असानिष्टाम् / असनिष्टाम्
प्रथमा  बहुवचनम्
सायन्ते / सन्यन्ते
सायन्ताम् / सन्यन्ताम्
असायन्त / असन्यन्त
सायेरन् / सन्येरन्
सायासुः / सन्यासुः
असानिषुः / असनिषुः
मध्यम पुरुषः  एकवचनम्
सायसे / सन्यसे
सनतात् / सनताद् / सन
सायस्व / सन्यस्व
असायथाः / असन्यथाः
सायेथाः / सन्येथाः
मध्यम पुरुषः  द्विवचनम्
सायेथे / सन्येथे
सायेथाम् / सन्येथाम्
असायेथाम् / असन्येथाम्
सायेयाथाम् / सन्येयाथाम्
सायास्तम् / सन्यास्तम्
असानिष्टम् / असनिष्टम्
मध्यम पुरुषः  बहुवचनम्
सायध्वे / सन्यध्वे
सायध्वम् / सन्यध्वम्
असायध्वम् / असन्यध्वम्
सायेध्वम् / सन्येध्वम्
सायास्त / सन्यास्त
असानिष्ट / असनिष्ट
उत्तम पुरुषः  एकवचनम्
असाये / असन्ये
सायासम् / सन्यासम्
असानिषम् / असनिषम्
उत्तम पुरुषः  द्विवचनम्
सायावहे / सन्यावहे
सायावहै / सन्यावहै
असायावहि / असन्यावहि
सायेवहि / सन्येवहि
सायास्व / सन्यास्व
असानिष्व / असनिष्व
उत्तम पुरुषः  बहुवचनम्
सायामहे / सन्यामहे
सायामहै / सन्यामहै
असायामहि / असन्यामहि
सायेमहि / सन्येमहि
सायास्म / सन्यास्म
असानिष्म / असनिष्म