सन् - षनुँ - दाने तनादिः शब्दस्य विभिन्नानां लकाराणां तुलना - कर्तरि प्रयोगः आत्मने पदम्


 
प्रथम  एकवचनम्
सनुते
सेने
सनिता
सनिष्यते
सनुताम्
असनुत
सन्वीत
सनिषीष्ट
असात / असनिष्ट
असनिष्यत
प्रथम  द्विवचनम्
सन्वाते
सेनाते
सनितारौ
सनिष्येते
सन्वाताम्
असन्वाताम्
सन्वीयाताम्
सनिषीयास्ताम्
असनिषाताम्
असनिष्येताम्
प्रथम  बहुवचनम्
सन्वते
सेनिरे
सनितारः
सनिष्यन्ते
सन्वताम्
असन्वत
सन्वीरन्
सनिषीरन्
असनिषत
असनिष्यन्त
मध्यम  एकवचनम्
सनुषे
सेनिषे
सनितासे
सनिष्यसे
सनुष्व
असनुथाः
सन्वीथाः
सनिषीष्ठाः
असाथाः / असनिष्ठाः
असनिष्यथाः
मध्यम  द्विवचनम्
सन्वाथे
सेनाथे
सनितासाथे
सनिष्येथे
सन्वाथाम्
असन्वाथाम्
सन्वीयाथाम्
सनिषीयास्थाम्
असनिषाथाम्
असनिष्येथाम्
मध्यम  बहुवचनम्
सनुध्वे
सेनिध्वे
सनिताध्वे
सनिष्यध्वे
सनुध्वम्
असनुध्वम्
सन्वीध्वम्
सनिषीध्वम्
असनिढ्वम्
असनिष्यध्वम्
उत्तम  एकवचनम्
सन्वे
सेने
सनिताहे
सनिष्ये
सनवै
असन्वि
सन्वीय
सनिषीय
असनिषि
असनिष्ये
उत्तम  द्विवचनम्
सन्वहे / सनुवहे
सेनिवहे
सनितास्वहे
सनिष्यावहे
सनवावहै
असन्वहि / असनुवहि
सन्वीवहि
सनिषीवहि
असनिष्वहि
असनिष्यावहि
उत्तम  बहुवचनम्
सन्महे / सनुमहे
सेनिमहे
सनितास्महे
सनिष्यामहे
सनवामहै
असन्महि / असनुमहि
सन्वीमहि
सनिषीमहि
असनिष्महि
असनिष्यामहि
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
असाथाः / असनिष्ठाः
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
सन्वहे / सनुवहे
असन्वहि / असनुवहि
उत्तम पुरुषः  बहुवचनम्
सन्महे / सनुमहे
असन्महि / असनुमहि