सन् - षनुँ - दाने तनादिः शब्दस्य विभिन्नानां सनादिप्रत्ययान्तरूपाणां तुलना - कर्तरि प्रयोगः लट् लकारः


 
प्रथम  एकवचनम्
सनोति
सनुते
सायते / सन्यते
सानयति
सानयते
सान्यते
सिसनिषति
सिसनिषते
सिसनिष्यते
सासायते / संसन्यते
सासाय्यते / संसन्यते
संसनीति / संसन्ति
संसन्यते
प्रथम  द्विवचनम्
सनुतः
सन्वाते
सायेते / सन्येते
सानयतः
सानयेते
सान्येते
सिसनिषतः
सिसनिषेते
सिसनिष्येते
सासायेते / संसन्येते
सासाय्येते / संसन्येते
संसातः
संसन्येते
प्रथम  बहुवचनम्
सन्वन्ति
सन्वते
सायन्ते / सन्यन्ते
सानयन्ति
सानयन्ते
सान्यन्ते
सिसनिषन्ति
सिसनिषन्ते
सिसनिष्यन्ते
सासायन्ते / संसन्यन्ते
सासाय्यन्ते / संसन्यन्ते
संसनति
संसन्यन्ते
मध्यम  एकवचनम्
सनोषि
सनुषे
सायसे / सन्यसे
सानयसि
सानयसे
सान्यसे
सिसनिषसि
सिसनिषसे
सिसनिष्यसे
सासायसे / संसन्यसे
सासाय्यसे / संसन्यसे
संसनीषि / संसंसि
संसन्यसे
मध्यम  द्विवचनम्
सनुथः
सन्वाथे
सायेथे / सन्येथे
सानयथः
सानयेथे
सान्येथे
सिसनिषथः
सिसनिषेथे
सिसनिष्येथे
सासायेथे / संसन्येथे
सासाय्येथे / संसन्येथे
संसाथः
संसन्येथे
मध्यम  बहुवचनम्
सनुथ
सनुध्वे
सायध्वे / सन्यध्वे
सानयथ
सानयध्वे
सान्यध्वे
सिसनिषथ
सिसनिषध्वे
सिसनिष्यध्वे
सासायध्वे / संसन्यध्वे
सासाय्यध्वे / संसन्यध्वे
संसाथ
संसन्यध्वे
उत्तम  एकवचनम्
सनोमि
सन्वे
साये / सन्ये
सानयामि
सानये
सान्ये
सिसनिषामि
सिसनिषे
सिसनिष्ये
सासाये / संसन्ये
सासाय्ये / संसन्ये
संसनीमि / संसन्मि
संसन्ये
उत्तम  द्विवचनम्
सन्वः / सनुवः
सन्वहे / सनुवहे
सायावहे / सन्यावहे
सानयावः
सानयावहे
सान्यावहे
सिसनिषावः
सिसनिषावहे
सिसनिष्यावहे
सासायावहे / संसन्यावहे
सासाय्यावहे / संसन्यावहे
संसन्वः
संसन्यावहे
उत्तम  बहुवचनम्
सन्मः / सनुमः
सन्महे / सनुमहे
सायामहे / सन्यामहे
सानयामः
सानयामहे
सान्यामहे
सिसनिषामः
सिसनिषामहे
सिसनिष्यामहे
सासायामहे / संसन्यामहे
सासाय्यामहे / संसन्यामहे
संसन्मः
संसन्यामहे
प्रथम पुरुषः  एकवचनम्
सायते / सन्यते
सासायते / संसन्यते
सासाय्यते / संसन्यते
प्रथमा  द्विवचनम्
सायेते / सन्येते
सासायेते / संसन्येते
सासाय्येते / संसन्येते
प्रथमा  बहुवचनम्
सायन्ते / सन्यन्ते
सासायन्ते / संसन्यन्ते
सासाय्यन्ते / संसन्यन्ते
मध्यम पुरुषः  एकवचनम्
सायसे / सन्यसे
सासायसे / संसन्यसे
सासाय्यसे / संसन्यसे
मध्यम पुरुषः  द्विवचनम्
सायेथे / सन्येथे
सासायेथे / संसन्येथे
सासाय्येथे / संसन्येथे
मध्यम पुरुषः  बहुवचनम्
सायध्वे / सन्यध्वे
सासायध्वे / संसन्यध्वे
सासाय्यध्वे / संसन्यध्वे
उत्तम पुरुषः  एकवचनम्
सासाय्ये / संसन्ये
उत्तम पुरुषः  द्विवचनम्
सन्वहे / सनुवहे
सायावहे / सन्यावहे
सासायावहे / संसन्यावहे
सासाय्यावहे / संसन्यावहे
उत्तम पुरुषः  बहुवचनम्
सन्महे / सनुमहे
सायामहे / सन्यामहे
सासायामहे / संसन्यामहे
सासाय्यामहे / संसन्यामहे