सन् - षनुँ दाने तनादिः शब्दस्य तुलना - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
सायात् / सायाद् / सन्यात् / सन्याद्
सायात् / सायाद् / सन्यात् / सन्याद्
खायात् / खायाद् / खन्यात् / खन्याद्
प्रथम पुरुषः  द्विवचनम्
सायास्ताम् / सन्यास्ताम्
सायास्ताम् / सन्यास्ताम्
खायास्ताम् / खन्यास्ताम्
प्रथम पुरुषः  बहुवचनम्
सायासुः / सन्यासुः
सायासुः / सन्यासुः
खायासुः / खन्यासुः
मध्यम पुरुषः  एकवचनम्
सायाः / सन्याः
सायाः / सन्याः
खायाः / खन्याः
मध्यम पुरुषः  द्विवचनम्
सायास्तम् / सन्यास्तम्
सायास्तम् / सन्यास्तम्
खायास्तम् / खन्यास्तम्
मध्यम पुरुषः  बहुवचनम्
सायास्त / सन्यास्त
सायास्त / सन्यास्त
खायास्त / खन्यास्त
उत्तम पुरुषः  एकवचनम्
सायासम् / सन्यासम्
सायासम् / सन्यासम्
खायासम् / खन्यासम्
उत्तम पुरुषः  द्विवचनम्
सायास्व / सन्यास्व
सायास्व / सन्यास्व
खायास्व / खन्यास्व
उत्तम पुरुषः  बहुवचनम्
सायास्म / सन्यास्म
सायास्म / सन्यास्म
खायास्म / खन्यास्म
प्रथम पुरुषः  एकवचनम्
सायात् / सायाद् / सन्यात् / सन्याद्
सायात् / सायाद् / सन्यात् / सन्याद्
खायात् / खायाद् / खन्यात् / खन्याद्
प्रथम पुरुषः  द्विवचनम्
सायास्ताम् / सन्यास्ताम्
सायास्ताम् / सन्यास्ताम्
खायास्ताम् / खन्यास्ताम्
प्रथम पुरुषः  बहुवचनम्
सायासुः / सन्यासुः
सायासुः / सन्यासुः
खायासुः / खन्यासुः
मध्यम पुरुषः  एकवचनम्
सायाः / सन्याः
सायाः / सन्याः
खायाः / खन्याः
मध्यम पुरुषः  द्विवचनम्
सायास्तम् / सन्यास्तम्
सायास्तम् / सन्यास्तम्
खायास्तम् / खन्यास्तम्
मध्यम पुरुषः  बहुवचनम्
सायास्त / सन्यास्त
सायास्त / सन्यास्त
खायास्त / खन्यास्त
उत्तम पुरुषः  एकवचनम्
सायासम् / सन्यासम्
सायासम् / सन्यासम्
खायासम् / खन्यासम्
उत्तम पुरुषः  द्विवचनम्
सायास्व / सन्यास्व
सायास्व / सन्यास्व
खायास्व / खन्यास्व
उत्तम पुरुषः  बहुवचनम्
सायास्म / सन्यास्म
सायास्म / सन्यास्म
खायास्म / खन्यास्म